blog

Lalita Pancha Ratnam

Devanagari English
   
ललिता पञ्च रत्नम् lalitā pañcha ratnam
   
प्रातः स्मरामि ललितावदनारविन्दं prātaḥ smarāmi lalitāvadanāravindaṃ
बिम्बाधरं पृथुलमौक्तिकशोभिनासम् ❘ bimbādharaṃ pṛthulamauktikaśobhināsam ❘
आकर्णदीर्घनयनं मणिकुण्डलाढ्यं ākarṇadīrghanayanaṃ maṇikuṇḍalāḍhyaṃ
मन्दस्मितं मृगमदोज्ज्वलफालदेशम् ‖ 1 ‖ mandasmitaṃ mṛgamadojjvalaphāladeśam ‖ 1 ‖
   
प्रातर्भजामि ललिताभुजकल्पवल्लीं prātarbhajāmi lalitābhujakalpavallīṃ
रक्ताङ्गुलीयलसदङ्गुलिपल्लवाढ्याम् ❘ raktāṅguḻīyalasadaṅguḻipallavāḍhyām ❘
माणिक्यहेमवलयाङ्गदशोभमानां māṇikyahemavalayāṅgadaśobhamānāṃ
पुण्ड्रेक्षुचापकुसुमेषुसृणीर्दधानाम् ‖ 2 ‖ puṇḍrekśhucāpakusumeśhusṛṇīrdadhānām ‖ 2 ‖
   
प्रातर्नमामि ललिताचरणारविन्दं prātarnamāmi lalitācaraṇāravindaṃ
भक्तेष्टदाननिरतं भवसिन्धुपोतम् ❘ bhakteśhṭadānanirataṃ bhavasindhupotam ❘
पद्मासनादिसुरनायकपूजनीयं padmāsanādisuranāyakapūjanīyaṃ
पद्माङ्कुशध्वजसुदर्शनलाञ्छनाढ्यम् ‖ 3 ‖ padmāṅkuśadhvajasudarśanalāñChanāḍhyam ‖ 3 ‖
   
प्रातः स्तुवे परशिवां ललितां भवानीं prātaḥ stuve paraśivāṃ lalitāṃ bhavānīṃ
त्रय्यन्तवेद्यविभवां करुणानवद्याम् ❘ trayyantavedyavibhavāṃ karuṇānavadyām ❘
विश्वस्य सृष्टविलयस्थितिहेतुभूतां viśvasya sṛśhṭavilayasthitihetubhūtāṃ
विद्येश्वरीं निगमवाङ्ममनसातिदूराम् ‖ 4 ‖ vidyeśvarīṃ nigamavāṅmamanasātidūrām ‖ 4 ‖
   
प्रातर्वदामि ललिते तव पुण्यनाम prātarvadāmi lalite tava puṇyanāma
कामेश्वरीति कमलेति महेश्वरीति ❘ kāmeśvarīti kamaleti maheśvarīti ❘
श्रीशाम्भवीति जगतां जननी परेति śrīśāmbhavīti jagatāṃ jananī pareti
वाग्देवतेति वचसा त्रिपुरेश्वरीति ‖ 5 ‖ vāgdevateti vacasā tripureśvarīti ‖ 5 ‖
   
यः श्लोकपञ्चकमिदं ललिताम्बिकायाः yaḥ ślokapañcakamidaṃ lalitāmbikāyāḥ
सौभाग्यदं सुललितं पठति प्रभाते ❘ saubhāgyadaṃ sulalitaṃ paṭhati prabhāte ❘
तस्मै ददाति ललिता झटिति प्रसन्ना tasmai dadāti lalitā jhaṭiti prasannā
विद्यां श्रियं विमलसौख्यमनन्तकीर्तिम् ‖ vidyāṃ śriyaṃ vimalasaukhyamanantakīrtim ‖