| |
|
| ललिता पञ्च रत्नम् |
lalitā pañcha ratnam |
| |
|
| प्रातः स्मरामि ललितावदनारविन्दं |
prātaḥ smarāmi lalitāvadanāravindaṃ |
| बिम्बाधरं पृथुलमौक्तिकशोभिनासम् ❘ |
bimbādharaṃ pṛthulamauktikaśobhināsam ❘ |
| आकर्णदीर्घनयनं मणिकुण्डलाढ्यं |
ākarṇadīrghanayanaṃ maṇikuṇḍalāḍhyaṃ |
| मन्दस्मितं मृगमदोज्ज्वलफालदेशम् ‖ 1 ‖ |
mandasmitaṃ mṛgamadojjvalaphāladeśam ‖ 1 ‖ |
| |
|
| प्रातर्भजामि ललिताभुजकल्पवल्लीं |
prātarbhajāmi lalitābhujakalpavallīṃ |
| रक्ताङ्गुलीयलसदङ्गुलिपल्लवाढ्याम् ❘ |
raktāṅguḻīyalasadaṅguḻipallavāḍhyām ❘ |
| माणिक्यहेमवलयाङ्गदशोभमानां |
māṇikyahemavalayāṅgadaśobhamānāṃ |
| पुण्ड्रेक्षुचापकुसुमेषुसृणीर्दधानाम् ‖ 2 ‖ |
puṇḍrekśhucāpakusumeśhusṛṇīrdadhānām ‖ 2 ‖ |
| |
|
| प्रातर्नमामि ललिताचरणारविन्दं |
prātarnamāmi lalitācaraṇāravindaṃ |
| भक्तेष्टदाननिरतं भवसिन्धुपोतम् ❘ |
bhakteśhṭadānanirataṃ bhavasindhupotam ❘ |
| पद्मासनादिसुरनायकपूजनीयं |
padmāsanādisuranāyakapūjanīyaṃ |
| पद्माङ्कुशध्वजसुदर्शनलाञ्छनाढ्यम् ‖ 3 ‖ |
padmāṅkuśadhvajasudarśanalāñChanāḍhyam ‖ 3 ‖ |
| |
|
| प्रातः स्तुवे परशिवां ललितां भवानीं |
prātaḥ stuve paraśivāṃ lalitāṃ bhavānīṃ |
| त्रय्यन्तवेद्यविभवां करुणानवद्याम् ❘ |
trayyantavedyavibhavāṃ karuṇānavadyām ❘ |
| विश्वस्य सृष्टविलयस्थितिहेतुभूतां |
viśvasya sṛśhṭavilayasthitihetubhūtāṃ |
| विद्येश्वरीं निगमवाङ्ममनसातिदूराम् ‖ 4 ‖ |
vidyeśvarīṃ nigamavāṅmamanasātidūrām ‖ 4 ‖ |
| |
|
| प्रातर्वदामि ललिते तव पुण्यनाम |
prātarvadāmi lalite tava puṇyanāma |
| कामेश्वरीति कमलेति महेश्वरीति ❘ |
kāmeśvarīti kamaleti maheśvarīti ❘ |
| श्रीशाम्भवीति जगतां जननी परेति |
śrīśāmbhavīti jagatāṃ jananī pareti |
| वाग्देवतेति वचसा त्रिपुरेश्वरीति ‖ 5 ‖ |
vāgdevateti vacasā tripureśvarīti ‖ 5 ‖ |
| |
|
| यः श्लोकपञ्चकमिदं ललिताम्बिकायाः |
yaḥ ślokapañcakamidaṃ lalitāmbikāyāḥ |
| सौभाग्यदं सुललितं पठति प्रभाते ❘ |
saubhāgyadaṃ sulalitaṃ paṭhati prabhāte ❘ |
| तस्मै ददाति ललिता झटिति प्रसन्ना |
tasmai dadāti lalitā jhaṭiti prasannā |
| विद्यां श्रियं विमलसौख्यमनन्तकीर्तिम् ‖ |
vidyāṃ śriyaṃ vimalasaukhyamanantakīrtim ‖ |
| |
|