blog

Lalita Ashtottara Sata Namaavali

Devanagari English
   
ललिता अष्टोत्तर शत नामावलि lalitā aśhṭottara śata nāmāvaḻi
   
ॐ रजताचल शृङ्गाग्र मध्यस्थायै नमः oṃ rajatācala śṛṅgāgra madhyasthāyai namaḥ
ॐ हिमाचल महावंश पावनायै नमः oṃ himācala mahāvaṃśa pāvanāyai namaḥ
ॐ शङ्करार्धाङ्ग सौन्दर्य शरीरायै नमः oṃ śaṅkarārdhāṅga saundarya śarīrāyai namaḥ
ॐ लसन्मरकत स्वच्च विग्रहायै नमः oṃ lasanmarakata svacca vigrahāyai namaḥ
ॐ महातिशय सौन्दर्य लावण्यायै नमः oṃ mahātiśaya saundarya lāvaṇyāyai namaḥ
ॐ शशाङ्कशेखर प्राणवल्लभायै नमः oṃ śaśāṅkaśekhara prāṇavallabhāyai namaḥ
ॐ सदा पञ्चदशात्मैक्य स्वरूपायै नमः oṃ sadā pañcadaśātmaikya svarūpāyai namaḥ
ॐ वज्रमाणिक्य कटक किरीटायै नमः oṃ vajramāṇikya kaṭaka kirīṭāyai namaḥ
ॐ कस्तूरी तिलकोल्लासित निटलायै नमः oṃ kastūrī tilakollāsita niṭalāyai namaḥ
ॐ भस्मरेखाङ्कित लसन्मस्तकायै नमः ‖ 10 ‖ oṃ bhasmarekhāṅkita lasanmastakāyai namaḥ ‖ 10 ‖
ॐ विकचाम्भोरुहदल लोचनायै नमः oṃ vikacāmbhoruhadaḻa locanāyai namaḥ
ॐ शरच्चाम्पेय पुष्पाभ नासिकायै नमः oṃ śaraccāmpeya puśhpābha nāsikāyai namaḥ
ॐ लसत्काञ्चन ताटङ्क युगलायै नमः oṃ lasatkāñcana tāṭaṅka yugaḻāyai namaḥ
ॐ मणिदर्पण सङ्काश कपोलायै नमः oṃ maṇidarpaṇa saṅkāśa kapolāyai namaḥ
ॐ ताम्बूलपूरितस्मेर वदनायै नमः oṃ tāmbūlapūritasmera vadanāyai namaḥ
ॐ सुपक्वदाडिमीबीज वदनायै नमः oṃ supakvadāḍimībīja vadanāyai namaḥ
ॐ कम्बुपूग समच्छाय कन्धरायै नमः oṃ kambupūga samacChāya kandharāyai namaḥ
ॐ स्थूलमुक्ताफलोदार सुहारायै नमः oṃ sthūlamuktāphalodāra suhārāyai namaḥ
ॐ गिरीशबद्दमाङ्गल्य मङ्गलायै नमः oṃ girīśabaddamāṅgaḻya maṅgaḻāyai namaḥ
ॐ पद्मपाशाङ्कुश लसत्कराब्जायै नमः ‖ 20 ‖ oṃ padmapāśāṅkuśa lasatkarābjāyai namaḥ ‖ 20 ‖
ॐ पद्मकैरव मन्दार सुमालिन्यै नमः oṃ padmakairava mandāra sumālinyai namaḥ
ॐ सुवर्ण कुम्भयुग्माभ सुकुचायै नमः oṃ suvarṇa kumbhayugmābha sukucāyai namaḥ
ॐ रमणीयचतुर्भाहु संयुक्तायै नमः oṃ ramaṇīyacaturbhāhu saṃyuktāyai namaḥ
ॐ कनकाङ्गद केयूर भूषितायै नमः oṃ kanakāṅgada keyūra bhūśhitāyai namaḥ
ॐ बृहत्सौवर्ण सौन्दर्य वसनायै नमः oṃ bṛhatsauvarṇa saundarya vasanāyai namaḥ
ॐ बृहन्नितम्ब विलसज्जघनायै नमः oṃ bṛhannitamba vilasajjaghanāyai namaḥ
ॐ सौभाग्यजात शृङ्गार मध्यमायै नमः oṃ saubhāgyajāta śṛṅgāra madhyamāyai namaḥ
ॐ दिव्यभूषणसन्दोह रञ्जितायै नमः oṃ divyabhūśhaṇasandoha rañjitāyai namaḥ
ॐ पारिजातगुणाधिक्य पदाब्जायै नमः oṃ pārijātaguṇādhikya padābjāyai namaḥ
ॐ सुपद्मरागसङ्काश चरणायै नमः ‖ 30 ‖ oṃ supadmarāgasaṅkāśa caraṇāyai namaḥ ‖ 30 ‖
ॐ कामकोटि महापद्म पीठस्थायै नमः oṃ kāmakoṭi mahāpadma pīṭhasthāyai namaḥ
ॐ श्रीकण्ठनेत्र कुमुद चन्द्रिकायै नमः oṃ śrīkaṇṭhanetra kumuda candrikāyai namaḥ
ॐ सचामर रमावाणी विराजितायै नमः oṃ sacāmara ramāvāṇī virājitāyai namaḥ
ॐ भक्त रक्षण दाक्षिण्य कटाक्षायै नमः oṃ bhakta rakśhaṇa dākśhiṇya kaṭākśhāyai namaḥ
ॐ भूतेशालिङ्गनोध्बूत पुलकाङ्ग्यै नमः oṃ bhūteśāliṅganodhbūta pulakāṅgyai namaḥ
ॐ अनङ्गभङ्गजन कापाङ्ग वीक्षणायै नमः oṃ anaṅgabhaṅgajana kāpāṅga vīkśhaṇāyai namaḥ
ॐ ब्रह्मोपेन्द्र शिरोरत्न रञ्जितायै नमः oṃ brahmopendra śiroratna rañjitāyai namaḥ
ॐ शचीमुख्यामरवधू सेवितायै नमः oṃ śacīmukhyāmaravadhū sevitāyai namaḥ
ॐ लीलाकल्पित ब्रह्माण्डमण्डलायै नमः oṃ līlākalpita brahmāṇḍamaṇḍalāyai namaḥ
ॐ अमृतादि महाशक्ति संवृतायै नमः ‖ 40 ‖ oṃ amṛtādi mahāśakti saṃvṛtāyai namaḥ ‖ 40 ‖
ॐ एकापत्र साम्राज्यदायिकायै नमः oṃ ekāpatra sāmrājyadāyikāyai namaḥ
ॐ सनकादि समाराध्य पादुकायै नमः oṃ sanakādi samārādhya pādukāyai namaḥ
ॐ देवर्षभिस्तूयमान वैभवायै नमः oṃ devarśhabhistūyamāna vaibhavāyai namaḥ
ॐ कलशोद्भव दुर्वास पूजितायै नमः oṃ kalaśodbhava durvāsa pūjitāyai namaḥ
ॐ मत्तेभवक्त्र षड्वक्त्र वत्सलायै नमः oṃ mattebhavaktra śhaḍvaktra vatsalāyai namaḥ
ॐ चक्रराज महायन्त्र मध्यवर्यै नमः oṃ cakrarāja mahāyantra madhyavaryai namaḥ
ॐ चिदग्निकुण्डसम्भूत सुदेहायै नमः oṃ cidagnikuṇḍasambhūta sudehāyai namaḥ
ॐ शशाङ्कखण्डसंयुक्त मकुटायै नमः oṃ śaśāṅkakhaṇḍasaṃyukta makuṭāyai namaḥ
ॐ मत्तहंसवधू मन्दगमनायै नमः oṃ mattahaṃsavadhū mandagamanāyai namaḥ
ॐ वन्दारुजनसन्दोह वन्दितायै नमः ‖ 50 ‖ oṃ vandārujanasandoha vanditāyai namaḥ ‖ 50 ‖
ॐ अन्तर्मुख जनानन्द फलदायै नमः oṃ antarmukha janānanda phaladāyai namaḥ
ॐ पतिव्रताङ्गनाभीष्ट फलदायै नमः oṃ pativratāṅganābhīśhṭa phaladāyai namaḥ
ॐ अव्याजकरुणापूरपूरितायै नमः oṃ avyājakaruṇāpūrapūritāyai namaḥ
ॐ नितान्त सच्चिदानन्द संयुक्तायै नमः oṃ nitānta saccidānanda saṃyuktāyai namaḥ
ॐ सहस्रसूर्य संयुक्त प्रकाशायै नमः oṃ sahasrasūrya saṃyukta prakāśāyai namaḥ
ॐ रत्नचिन्तामणि गृहमध्यस्थायै नमः oṃ ratnacintāmaṇi gṛhamadhyasthāyai namaḥ
ॐ हानिवृद्धि गुणाधिक्य रहितायै नमः oṃ hānivṛddhi guṇādhikya rahitāyai namaḥ
ॐ महापद्माटवीमध्य निवासायै नमः oṃ mahāpadmāṭavīmadhya nivāsāyai namaḥ
ॐ जाग्रत् स्वप्न सुषुप्तीनां साक्षिभूत्यै नमः oṃ jāgrat svapna suśhuptīnāṃ sākśhibhūtyai namaḥ
ॐ महापापौघपापानां विनाशिन्यै नमः ‖ 60 ‖ oṃ mahāpāpaughapāpānāṃ vināśinyai namaḥ ‖ 60 ‖
ॐ दुष्टभीति महाभीति भञ्जनायै नमः oṃ duśhṭabhīti mahābhīti bhañjanāyai namaḥ
ॐ समस्त देवदनुज प्रेरकायै नमः oṃ samasta devadanuja prerakāyai namaḥ
ॐ समस्त हृदयाम्भोज निलयायै नमः oṃ samasta hṛdayāmbhoja nilayāyai namaḥ
ॐ अनाहत महापद्म मन्दिरायै नमः oṃ anāhata mahāpadma mandirāyai namaḥ
ॐ सहस्रार सरोजात वासितायै नमः oṃ sahasrāra sarojāta vāsitāyai namaḥ
ॐ पुनरावृत्तिरहित पुरस्थायै नमः oṃ punarāvṛttirahita purasthāyai namaḥ
ॐ वाणी गायत्री सावित्री सन्नुतायै नमः oṃ vāṇī gāyatrī sāvitrī sannutāyai namaḥ
ॐ रमाभूमिसुताराध्य पदाब्जायै नमः oṃ ramābhūmisutārādhya padābjāyai namaḥ
ॐ लोपामुद्रार्चित श्रीमच्चरणायै नमः oṃ lopāmudrārcita śrīmaccaraṇāyai namaḥ
ॐ सहस्ररति सौन्दर्य शरीरायै नमः ‖ 70 ‖ oṃ sahasrarati saundarya śarīrāyai namaḥ ‖ 70 ‖
ॐ भावनामात्र सन्तुष्ट हृदयायै नमः oṃ bhāvanāmātra santuśhṭa hṛdayāyai namaḥ
ॐ सत्यसम्पूर्ण विज्ञान सिद्धिदायै नमः oṃ satyasampūrṇa viGYāna siddhidāyai namaḥ
ॐ त्रिलोचन कृतोल्लास फलदायै नमः oṃ trilocana kṛtollāsa phaladāyai namaḥ
ॐ सुधाब्धि मणिद्वीप मध्यगायै नमः oṃ sudhābdhi maṇidvīpa madhyagāyai namaḥ
ॐ दक्षाध्वर विनिर्भेद साधनायै नमः oṃ dakśhādhvara vinirbheda sādhanāyai namaḥ
ॐ श्रीनाथ सोदरीभूत शोभितायै नमः oṃ śrīnātha sodarībhūta śobhitāyai namaḥ
ॐ चन्द्रशेखर भक्तार्ति भञ्जनायै नमः oṃ candraśekhara bhaktārti bhañjanāyai namaḥ
ॐ सर्वोपाधि विनिर्मुक्त चैतन्यायै नमः oṃ sarvopādhi vinirmukta caitanyāyai namaḥ
ॐ नामपारायणाभीष्ट फलदायै नमः oṃ nāmapārāyaṇābhīśhṭa phaladāyai namaḥ
ॐ सृष्टि स्थिति तिरोधान सङ्कल्पायै नमः ‖ 80 ‖ oṃ sṛśhṭi sthiti tirodhāna saṅkalpāyai namaḥ ‖ 80 ‖
ॐ श्रीषोडशाक्षरि मन्त्र मध्यगायै नमः oṃ śrīśhoḍaśākśhari mantra madhyagāyai namaḥ
ॐ अनाद्यन्त स्वयम्भूत दिव्यमूर्त्यै नमः oṃ anādyanta svayambhūta divyamūrtyai namaḥ
ॐ भक्तहंस परीमुख्य वियोगायै नमः oṃ bhaktahaṃsa parīmukhya viyogāyai namaḥ
ॐ मातृ मण्डल संयुक्त ललितायै नमः oṃ mātṛ maṇḍala saṃyukta lalitāyai namaḥ
ॐ भण्डदैत्य महसत्त्व नाशनायै नमः oṃ bhaṇḍadaitya mahasattva nāśanāyai namaḥ
ॐ क्रूरभण्ड शिरछ्चेद निपुणायै नमः oṃ krūrabhaṇḍa śiraChceda nipuṇāyai namaḥ
ॐ धात्र्यच्युत सुराधीश सुखदायै नमः oṃ dhātryacyuta surādhīśa sukhadāyai namaḥ
ॐ चण्डमुण्डनिशुम्भादि खण्डनायै नमः oṃ caṇḍamuṇḍaniśumbhādi khaṇḍanāyai namaḥ
ॐ रक्ताक्ष रक्तजिह्वादि शिक्षणायै नमः oṃ raktākśha raktajihvādi śikśhaṇāyai namaḥ
ॐ महिषासुरदोर्वीर्य निग्रहयै नमः ‖ 90 ‖ oṃ mahiśhāsuradorvīrya nigrahayai namaḥ ‖ 90 ‖
ॐ अभ्रकेश महॊत्साह कारणायै नमः oṃ abhrakeśa mahotsāha kāraṇāyai namaḥ
ॐ महेशयुक्त नटन तत्परायै नमः oṃ maheśayukta naṭana tatparāyai namaḥ
ॐ निजभर्तृ मुखाम्भोज चिन्तनायै नमः oṃ nijabhartṛ mukhāmbhoja cintanāyai namaḥ
ॐ वृषभध्वज विज्ञान भावनायै नमः oṃ vṛśhabhadhvaja viGYāna bhāvanāyai namaḥ
ॐ जन्ममृत्युजरारोग भञ्जनायै नमः oṃ janmamṛtyujarāroga bhañjanāyai namaḥ
ॐ विदेहमुक्ति विज्ञान सिद्धिदायै नमः oṃ videhamukti viGYāna siddhidāyai namaḥ
ॐ कामक्रोधादि षड्वर्ग नाशनायै नमः oṃ kāmakrodhādi śhaḍvarga nāśanāyai namaḥ
ॐ राजराजार्चित पदसरोजायै नमः oṃ rājarājārcita padasarojāyai namaḥ
ॐ सर्ववेदान्त संसिद्द सुतत्त्वायै नमः oṃ sarvavedānta saṃsidda sutattvāyai namaḥ
ॐ श्री वीरभक्त विज्ञान निधानायै नमः ‖ 100 ‖ oṃ śrī vīrabhakta viGYāna nidhānāyai namaḥ ‖ 100 ‖
ॐ आशेष दुष्टदनुज सूदनायै नमः oṃ āśeśha duśhṭadanuja sūdanāyai namaḥ
ॐ साक्षाच्च्रीदक्षिणामूर्ति मनोज्ञायै नमः oṃ sākśhāccrīdakśhiṇāmūrti manoGYāyai namaḥ
ॐ हयमेथाग्र सम्पूज्य महिमायै नमः oṃ hayamethāgra sampūjya mahimāyai namaḥ
ॐ दक्षप्रजापतिसुत वेषाढ्यायै नमः oṃ dakśhaprajāpatisuta veśhāḍhyāyai namaḥ
ॐ सुमबाणेक्षु कोदण्ड मण्डितायै नमः oṃ sumabāṇekśhu kodaṇḍa maṇḍitāyai namaḥ
ॐ नित्ययौवन माङ्गल्य मङ्गलायै नमः oṃ nityayauvana māṅgalya maṅgaḻāyai namaḥ
ॐ महादेव समायुक्त शरीरायै नमः oṃ mahādeva samāyukta śarīrāyai namaḥ
ॐ महादेव रत्यौत्सुक्य महदेव्यै नमः oṃ mahādeva ratyautsukya mahadevyai namaḥ
ॐ चतुर्विंशतन्त्र्यैक रूपायै ‖108 ‖ oṃ chaturviṃśatantryaika rūpāyai ‖108 ‖
   
श्री ललिताष्टोत्तर शतनामावलि सम्पूर्णम् śrī lalitāśhṭottara śatanāmāvaḻi sampūrṇam