| |
|
| ललिता अष्टोत्तर शत नामावलि |
lalitā aśhṭottara śata nāmāvaḻi |
| |
|
| ॐ रजताचल शृङ्गाग्र मध्यस्थायै नमः |
oṃ rajatācala śṛṅgāgra madhyasthāyai namaḥ |
| ॐ हिमाचल महावंश पावनायै नमः |
oṃ himācala mahāvaṃśa pāvanāyai namaḥ |
| ॐ शङ्करार्धाङ्ग सौन्दर्य शरीरायै नमः |
oṃ śaṅkarārdhāṅga saundarya śarīrāyai namaḥ |
| ॐ लसन्मरकत स्वच्च विग्रहायै नमः |
oṃ lasanmarakata svacca vigrahāyai namaḥ |
| ॐ महातिशय सौन्दर्य लावण्यायै नमः |
oṃ mahātiśaya saundarya lāvaṇyāyai namaḥ |
| ॐ शशाङ्कशेखर प्राणवल्लभायै नमः |
oṃ śaśāṅkaśekhara prāṇavallabhāyai namaḥ |
| ॐ सदा पञ्चदशात्मैक्य स्वरूपायै नमः |
oṃ sadā pañcadaśātmaikya svarūpāyai namaḥ |
| ॐ वज्रमाणिक्य कटक किरीटायै नमः |
oṃ vajramāṇikya kaṭaka kirīṭāyai namaḥ |
| ॐ कस्तूरी तिलकोल्लासित निटलायै नमः |
oṃ kastūrī tilakollāsita niṭalāyai namaḥ |
| ॐ भस्मरेखाङ्कित लसन्मस्तकायै नमः ‖ 10 ‖ |
oṃ bhasmarekhāṅkita lasanmastakāyai namaḥ ‖ 10 ‖ |
| ॐ विकचाम्भोरुहदल लोचनायै नमः |
oṃ vikacāmbhoruhadaḻa locanāyai namaḥ |
| ॐ शरच्चाम्पेय पुष्पाभ नासिकायै नमः |
oṃ śaraccāmpeya puśhpābha nāsikāyai namaḥ |
| ॐ लसत्काञ्चन ताटङ्क युगलायै नमः |
oṃ lasatkāñcana tāṭaṅka yugaḻāyai namaḥ |
| ॐ मणिदर्पण सङ्काश कपोलायै नमः |
oṃ maṇidarpaṇa saṅkāśa kapolāyai namaḥ |
| ॐ ताम्बूलपूरितस्मेर वदनायै नमः |
oṃ tāmbūlapūritasmera vadanāyai namaḥ |
| ॐ सुपक्वदाडिमीबीज वदनायै नमः |
oṃ supakvadāḍimībīja vadanāyai namaḥ |
| ॐ कम्बुपूग समच्छाय कन्धरायै नमः |
oṃ kambupūga samacChāya kandharāyai namaḥ |
| ॐ स्थूलमुक्ताफलोदार सुहारायै नमः |
oṃ sthūlamuktāphalodāra suhārāyai namaḥ |
| ॐ गिरीशबद्दमाङ्गल्य मङ्गलायै नमः |
oṃ girīśabaddamāṅgaḻya maṅgaḻāyai namaḥ |
| ॐ पद्मपाशाङ्कुश लसत्कराब्जायै नमः ‖ 20 ‖ |
oṃ padmapāśāṅkuśa lasatkarābjāyai namaḥ ‖ 20 ‖ |
| ॐ पद्मकैरव मन्दार सुमालिन्यै नमः |
oṃ padmakairava mandāra sumālinyai namaḥ |
| ॐ सुवर्ण कुम्भयुग्माभ सुकुचायै नमः |
oṃ suvarṇa kumbhayugmābha sukucāyai namaḥ |
| ॐ रमणीयचतुर्भाहु संयुक्तायै नमः |
oṃ ramaṇīyacaturbhāhu saṃyuktāyai namaḥ |
| ॐ कनकाङ्गद केयूर भूषितायै नमः |
oṃ kanakāṅgada keyūra bhūśhitāyai namaḥ |
| ॐ बृहत्सौवर्ण सौन्दर्य वसनायै नमः |
oṃ bṛhatsauvarṇa saundarya vasanāyai namaḥ |
| ॐ बृहन्नितम्ब विलसज्जघनायै नमः |
oṃ bṛhannitamba vilasajjaghanāyai namaḥ |
| ॐ सौभाग्यजात शृङ्गार मध्यमायै नमः |
oṃ saubhāgyajāta śṛṅgāra madhyamāyai namaḥ |
| ॐ दिव्यभूषणसन्दोह रञ्जितायै नमः |
oṃ divyabhūśhaṇasandoha rañjitāyai namaḥ |
| ॐ पारिजातगुणाधिक्य पदाब्जायै नमः |
oṃ pārijātaguṇādhikya padābjāyai namaḥ |
| ॐ सुपद्मरागसङ्काश चरणायै नमः ‖ 30 ‖ |
oṃ supadmarāgasaṅkāśa caraṇāyai namaḥ ‖ 30 ‖ |
| ॐ कामकोटि महापद्म पीठस्थायै नमः |
oṃ kāmakoṭi mahāpadma pīṭhasthāyai namaḥ |
| ॐ श्रीकण्ठनेत्र कुमुद चन्द्रिकायै नमः |
oṃ śrīkaṇṭhanetra kumuda candrikāyai namaḥ |
| ॐ सचामर रमावाणी विराजितायै नमः |
oṃ sacāmara ramāvāṇī virājitāyai namaḥ |
| ॐ भक्त रक्षण दाक्षिण्य कटाक्षायै नमः |
oṃ bhakta rakśhaṇa dākśhiṇya kaṭākśhāyai namaḥ |
| ॐ भूतेशालिङ्गनोध्बूत पुलकाङ्ग्यै नमः |
oṃ bhūteśāliṅganodhbūta pulakāṅgyai namaḥ |
| ॐ अनङ्गभङ्गजन कापाङ्ग वीक्षणायै नमः |
oṃ anaṅgabhaṅgajana kāpāṅga vīkśhaṇāyai namaḥ |
| ॐ ब्रह्मोपेन्द्र शिरोरत्न रञ्जितायै नमः |
oṃ brahmopendra śiroratna rañjitāyai namaḥ |
| ॐ शचीमुख्यामरवधू सेवितायै नमः |
oṃ śacīmukhyāmaravadhū sevitāyai namaḥ |
| ॐ लीलाकल्पित ब्रह्माण्डमण्डलायै नमः |
oṃ līlākalpita brahmāṇḍamaṇḍalāyai namaḥ |
| ॐ अमृतादि महाशक्ति संवृतायै नमः ‖ 40 ‖ |
oṃ amṛtādi mahāśakti saṃvṛtāyai namaḥ ‖ 40 ‖ |
| ॐ एकापत्र साम्राज्यदायिकायै नमः |
oṃ ekāpatra sāmrājyadāyikāyai namaḥ |
| ॐ सनकादि समाराध्य पादुकायै नमः |
oṃ sanakādi samārādhya pādukāyai namaḥ |
| ॐ देवर्षभिस्तूयमान वैभवायै नमः |
oṃ devarśhabhistūyamāna vaibhavāyai namaḥ |
| ॐ कलशोद्भव दुर्वास पूजितायै नमः |
oṃ kalaśodbhava durvāsa pūjitāyai namaḥ |
| ॐ मत्तेभवक्त्र षड्वक्त्र वत्सलायै नमः |
oṃ mattebhavaktra śhaḍvaktra vatsalāyai namaḥ |
| ॐ चक्रराज महायन्त्र मध्यवर्यै नमः |
oṃ cakrarāja mahāyantra madhyavaryai namaḥ |
| ॐ चिदग्निकुण्डसम्भूत सुदेहायै नमः |
oṃ cidagnikuṇḍasambhūta sudehāyai namaḥ |
| ॐ शशाङ्कखण्डसंयुक्त मकुटायै नमः |
oṃ śaśāṅkakhaṇḍasaṃyukta makuṭāyai namaḥ |
| ॐ मत्तहंसवधू मन्दगमनायै नमः |
oṃ mattahaṃsavadhū mandagamanāyai namaḥ |
| ॐ वन्दारुजनसन्दोह वन्दितायै नमः ‖ 50 ‖ |
oṃ vandārujanasandoha vanditāyai namaḥ ‖ 50 ‖ |
| ॐ अन्तर्मुख जनानन्द फलदायै नमः |
oṃ antarmukha janānanda phaladāyai namaḥ |
| ॐ पतिव्रताङ्गनाभीष्ट फलदायै नमः |
oṃ pativratāṅganābhīśhṭa phaladāyai namaḥ |
| ॐ अव्याजकरुणापूरपूरितायै नमः |
oṃ avyājakaruṇāpūrapūritāyai namaḥ |
| ॐ नितान्त सच्चिदानन्द संयुक्तायै नमः |
oṃ nitānta saccidānanda saṃyuktāyai namaḥ |
| ॐ सहस्रसूर्य संयुक्त प्रकाशायै नमः |
oṃ sahasrasūrya saṃyukta prakāśāyai namaḥ |
| ॐ रत्नचिन्तामणि गृहमध्यस्थायै नमः |
oṃ ratnacintāmaṇi gṛhamadhyasthāyai namaḥ |
| ॐ हानिवृद्धि गुणाधिक्य रहितायै नमः |
oṃ hānivṛddhi guṇādhikya rahitāyai namaḥ |
| ॐ महापद्माटवीमध्य निवासायै नमः |
oṃ mahāpadmāṭavīmadhya nivāsāyai namaḥ |
| ॐ जाग्रत् स्वप्न सुषुप्तीनां साक्षिभूत्यै नमः |
oṃ jāgrat svapna suśhuptīnāṃ sākśhibhūtyai namaḥ |
| ॐ महापापौघपापानां विनाशिन्यै नमः ‖ 60 ‖ |
oṃ mahāpāpaughapāpānāṃ vināśinyai namaḥ ‖ 60 ‖ |
| ॐ दुष्टभीति महाभीति भञ्जनायै नमः |
oṃ duśhṭabhīti mahābhīti bhañjanāyai namaḥ |
| ॐ समस्त देवदनुज प्रेरकायै नमः |
oṃ samasta devadanuja prerakāyai namaḥ |
| ॐ समस्त हृदयाम्भोज निलयायै नमः |
oṃ samasta hṛdayāmbhoja nilayāyai namaḥ |
| ॐ अनाहत महापद्म मन्दिरायै नमः |
oṃ anāhata mahāpadma mandirāyai namaḥ |
| ॐ सहस्रार सरोजात वासितायै नमः |
oṃ sahasrāra sarojāta vāsitāyai namaḥ |
| ॐ पुनरावृत्तिरहित पुरस्थायै नमः |
oṃ punarāvṛttirahita purasthāyai namaḥ |
| ॐ वाणी गायत्री सावित्री सन्नुतायै नमः |
oṃ vāṇī gāyatrī sāvitrī sannutāyai namaḥ |
| ॐ रमाभूमिसुताराध्य पदाब्जायै नमः |
oṃ ramābhūmisutārādhya padābjāyai namaḥ |
| ॐ लोपामुद्रार्चित श्रीमच्चरणायै नमः |
oṃ lopāmudrārcita śrīmaccaraṇāyai namaḥ |
| ॐ सहस्ररति सौन्दर्य शरीरायै नमः ‖ 70 ‖ |
oṃ sahasrarati saundarya śarīrāyai namaḥ ‖ 70 ‖ |
| ॐ भावनामात्र सन्तुष्ट हृदयायै नमः |
oṃ bhāvanāmātra santuśhṭa hṛdayāyai namaḥ |
| ॐ सत्यसम्पूर्ण विज्ञान सिद्धिदायै नमः |
oṃ satyasampūrṇa viGYāna siddhidāyai namaḥ |
| ॐ त्रिलोचन कृतोल्लास फलदायै नमः |
oṃ trilocana kṛtollāsa phaladāyai namaḥ |
| ॐ सुधाब्धि मणिद्वीप मध्यगायै नमः |
oṃ sudhābdhi maṇidvīpa madhyagāyai namaḥ |
| ॐ दक्षाध्वर विनिर्भेद साधनायै नमः |
oṃ dakśhādhvara vinirbheda sādhanāyai namaḥ |
| ॐ श्रीनाथ सोदरीभूत शोभितायै नमः |
oṃ śrīnātha sodarībhūta śobhitāyai namaḥ |
| ॐ चन्द्रशेखर भक्तार्ति भञ्जनायै नमः |
oṃ candraśekhara bhaktārti bhañjanāyai namaḥ |
| ॐ सर्वोपाधि विनिर्मुक्त चैतन्यायै नमः |
oṃ sarvopādhi vinirmukta caitanyāyai namaḥ |
| ॐ नामपारायणाभीष्ट फलदायै नमः |
oṃ nāmapārāyaṇābhīśhṭa phaladāyai namaḥ |
| ॐ सृष्टि स्थिति तिरोधान सङ्कल्पायै नमः ‖ 80 ‖ |
oṃ sṛśhṭi sthiti tirodhāna saṅkalpāyai namaḥ ‖ 80 ‖ |
| ॐ श्रीषोडशाक्षरि मन्त्र मध्यगायै नमः |
oṃ śrīśhoḍaśākśhari mantra madhyagāyai namaḥ |
| ॐ अनाद्यन्त स्वयम्भूत दिव्यमूर्त्यै नमः |
oṃ anādyanta svayambhūta divyamūrtyai namaḥ |
| ॐ भक्तहंस परीमुख्य वियोगायै नमः |
oṃ bhaktahaṃsa parīmukhya viyogāyai namaḥ |
| ॐ मातृ मण्डल संयुक्त ललितायै नमः |
oṃ mātṛ maṇḍala saṃyukta lalitāyai namaḥ |
| ॐ भण्डदैत्य महसत्त्व नाशनायै नमः |
oṃ bhaṇḍadaitya mahasattva nāśanāyai namaḥ |
| ॐ क्रूरभण्ड शिरछ्चेद निपुणायै नमः |
oṃ krūrabhaṇḍa śiraChceda nipuṇāyai namaḥ |
| ॐ धात्र्यच्युत सुराधीश सुखदायै नमः |
oṃ dhātryacyuta surādhīśa sukhadāyai namaḥ |
| ॐ चण्डमुण्डनिशुम्भादि खण्डनायै नमः |
oṃ caṇḍamuṇḍaniśumbhādi khaṇḍanāyai namaḥ |
| ॐ रक्ताक्ष रक्तजिह्वादि शिक्षणायै नमः |
oṃ raktākśha raktajihvādi śikśhaṇāyai namaḥ |
| ॐ महिषासुरदोर्वीर्य निग्रहयै नमः ‖ 90 ‖ |
oṃ mahiśhāsuradorvīrya nigrahayai namaḥ ‖ 90 ‖ |
| ॐ अभ्रकेश महॊत्साह कारणायै नमः |
oṃ abhrakeśa mahotsāha kāraṇāyai namaḥ |
| ॐ महेशयुक्त नटन तत्परायै नमः |
oṃ maheśayukta naṭana tatparāyai namaḥ |
| ॐ निजभर्तृ मुखाम्भोज चिन्तनायै नमः |
oṃ nijabhartṛ mukhāmbhoja cintanāyai namaḥ |
| ॐ वृषभध्वज विज्ञान भावनायै नमः |
oṃ vṛśhabhadhvaja viGYāna bhāvanāyai namaḥ |
| ॐ जन्ममृत्युजरारोग भञ्जनायै नमः |
oṃ janmamṛtyujarāroga bhañjanāyai namaḥ |
| ॐ विदेहमुक्ति विज्ञान सिद्धिदायै नमः |
oṃ videhamukti viGYāna siddhidāyai namaḥ |
| ॐ कामक्रोधादि षड्वर्ग नाशनायै नमः |
oṃ kāmakrodhādi śhaḍvarga nāśanāyai namaḥ |
| ॐ राजराजार्चित पदसरोजायै नमः |
oṃ rājarājārcita padasarojāyai namaḥ |
| ॐ सर्ववेदान्त संसिद्द सुतत्त्वायै नमः |
oṃ sarvavedānta saṃsidda sutattvāyai namaḥ |
| ॐ श्री वीरभक्त विज्ञान निधानायै नमः ‖ 100 ‖ |
oṃ śrī vīrabhakta viGYāna nidhānāyai namaḥ ‖ 100 ‖ |
| ॐ आशेष दुष्टदनुज सूदनायै नमः |
oṃ āśeśha duśhṭadanuja sūdanāyai namaḥ |
| ॐ साक्षाच्च्रीदक्षिणामूर्ति मनोज्ञायै नमः |
oṃ sākśhāccrīdakśhiṇāmūrti manoGYāyai namaḥ |
| ॐ हयमेथाग्र सम्पूज्य महिमायै नमः |
oṃ hayamethāgra sampūjya mahimāyai namaḥ |
| ॐ दक्षप्रजापतिसुत वेषाढ्यायै नमः |
oṃ dakśhaprajāpatisuta veśhāḍhyāyai namaḥ |
| ॐ सुमबाणेक्षु कोदण्ड मण्डितायै नमः |
oṃ sumabāṇekśhu kodaṇḍa maṇḍitāyai namaḥ |
| ॐ नित्ययौवन माङ्गल्य मङ्गलायै नमः |
oṃ nityayauvana māṅgalya maṅgaḻāyai namaḥ |
| ॐ महादेव समायुक्त शरीरायै नमः |
oṃ mahādeva samāyukta śarīrāyai namaḥ |
| ॐ महादेव रत्यौत्सुक्य महदेव्यै नमः |
oṃ mahādeva ratyautsukya mahadevyai namaḥ |
| ॐ चतुर्विंशतन्त्र्यैक रूपायै ‖108 ‖ |
oṃ chaturviṃśatantryaika rūpāyai ‖108 ‖ |
| |
|
| श्री ललिताष्टोत्तर शतनामावलि सम्पूर्णम् |
śrī lalitāśhṭottara śatanāmāvaḻi sampūrṇam |
| |
|