blog

Lakshmi Nrusimha Karavalamba Stotram

Devanagari English
   
लक्ष्मी नृसिंह करावलम्ब स्तोत्रम् lakśhmī nṛsiṃha karāvalamba stotram
   
श्रीमत्पयोनिधिनिकेतन चक्रपाणे भोगीन्द्रभोगमणिराजित पुण्यमूर्ते ❘ śrīmatpayonidhiniketana cakrapāṇe bhogīndrabhogamaṇirājita puṇyamūrte ❘
योगीश शाश्वत शरण्य भवाब्धिपोत लक्ष्मीनृसिंह मम देहि करावलम्बम् ‖ 1 ‖ yogīśa śāśvata śaraṇya bhavābdhipota lakśhmīnṛsiṃha mama dehi karāvalambam ‖ 1 ‖
   
ब्रह्मेन्द्ररुद्रमरुदर्ककिरीटकोटि सङ्घट्टिताङ्घ्रिकमलामलकान्तिकान्त ❘ brahmendrarudramarudarkakirīṭakoṭi saṅghaṭṭitāṅghrikamalāmalakāntikānta ❘
लक्ष्मीलसत्कुचसरोरुहराजहंस लक्ष्मीनृसिंह मम देहि करावलम्बम् ‖ 2 ‖ lakśhmīlasatkucasaroruharājahaṃsa lakśhmīnṛsiṃha mama dehi karāvalambam ‖ 2 ‖
   
संसारदावदहनाकरभीकरोरु-ज्वालावलीभिरतिदग्धतनूरुहस्य ❘ saṃsāradāvadahanākarabhīkaroru-jvālāvaḻībhiratidagdhatanūruhasya ❘
त्वत्पादपद्मसरसीरुहमागतस्य लक्ष्मीनृसिंह मम देहि करावलम्बम् ‖ 3 ‖ tvatpādapadmasarasīruhamāgatasya lakśhmīnṛsiṃha mama dehi karāvalambam ‖ 3 ‖
   
संसारजालपतिततस्य जगन्निवास सर्वेन्द्रियार्थ बडिशाग्र झषोपमस्य ❘ saṃsārajālapatitatasya jagannivāsa sarvendriyārtha baḍiśāgra jhaśhopamasya ❘
प्रोत्कम्पित प्रचुरतालुक मस्तकस्य लक्ष्मीनृसिंह मम देहि करावलम्बम् ‖ 4 ‖ protkampita pracuratāluka mastakasya lakśhmīnṛsiṃha mama dehi karāvalambam ‖ 4 ‖
   
संसारकूमपतिघोरमगाधमूलं सम्प्राप्य दुःखशतसर्पसमाकुलस्य ❘ saṃsārakūmapatighoramagādhamūlaṃ samprāpya duḥkhaśatasarpasamākulasya ❘
दीनस्य देव कृपया पदमागतस्य लक्ष्मीनृसिंह मम देहि करावलम्बम् ‖ 5 ‖ dīnasya deva kṛpayā padamāgatasya lakśhmīnṛsiṃha mama dehi karāvalambam ‖ 5 ‖
   
संसारभीकरकरीन्द्रकराभिघात निष्पीड्यमानवपुषः सकलार्तिनाश ❘ saṃsārabhīkarakarīndrakarābhighāta niśhpīḍyamānavapuśhaḥ sakalārtināśa ❘
प्राणप्रयाणभवभीतिसमाकुलस्य लक्ष्मीनृसिंह मम देहि करावलम्बम् ‖ 6 ‖ prāṇaprayāṇabhavabhītisamākulasya lakśhmīnṛsiṃha mama dehi karāvalambam ‖ 6 ‖
   
संसारसर्पविषदिग्धमहोग्रतीव्र दंष्ट्राग्रकोटिपरिदष्टविनष्टमूर्तेः ❘ saṃsārasarpaviśhadigdhamahogratīvra daṃśhṭrāgrakoṭiparidaśhṭavinaśhṭamūrteḥ ❘
नागारिवाहन सुधाब्धिनिवास शौरे लक्ष्मीनृसिंह मम देहि करावलम्बम् ‖ 7 ‖ nāgārivāhana sudhābdhinivāsa śaure lakśhmīnṛsiṃha mama dehi karāvalambam ‖ 7 ‖
   
संसारवृक्षबीजमनन्तकर्म-शाखायुतं करणपत्रमनङ्गपुष्पम् ❘ saṃsāravṛkśhabījamanantakarma-śākhāyutaṃ karaṇapatramanaṅgapuśhpam ❘
आरुह्य दुःखफलितः चकितः दयालो लक्ष्मीनृसिंह मम देहि करावलम्बम् ‖ 8 ‖ āruhya duḥkhaphalitaḥ cakitaḥ dayāḻo lakśhmīnṛsiṃha mama dehi karāvalambam ‖ 8 ‖
   
संसारसागरविशालकरालकाल नक्रग्रहग्रसितनिग्रहविग्रहस्य ❘ saṃsārasāgaraviśālakarāḻakāḻa nakragrahagrasitanigrahavigrahasya ❘
व्यग्रस्य रागनिचयोर्मिनिपीडितस्य लक्ष्मीनृसिंह मम देहि करावलम्बम् ‖ 9 ‖ vyagrasya rāganicayorminipīḍitasya lakśhmīnṛsiṃha mama dehi karāvalambam ‖ 9 ‖
   
संसारसागरनिमज्जनमुह्यमानं दीनं विलोकय विभो करुणानिधे माम् ❘ saṃsārasāgaranimajjanamuhyamānaṃ dīnaṃ vilokaya vibho karuṇānidhe mām ❘
प्रह्लादखेदपरिहारपरावतार लक्ष्मीनृसिंह मम देहि करावलम्बम् ‖ 10 ‖ prahlādakhedaparihāraparāvatāra lakśhmīnṛsiṃha mama dehi karāvalambam ‖ 10 ‖
   
संसारघोरगहने चरतो मुरारे मारोग्रभीकरमृगप्रचुरार्दितस्य ❘ saṃsāraghoragahane carato murāre mārograbhīkaramṛgapracurārditasya ❘
आर्तस्य मत्सरनिदाघसुदुःखितस्य लक्ष्मीनृसिंह मम देहि करावलम्बम् ‖ 11 ‖ ārtasya matsaranidāghasuduḥkhitasya lakśhmīnṛsiṃha mama dehi karāvalambam ‖ 11 ‖
   
बद्ध्वा गले यमभटा बहु तर्जयन्त कर्षन्ति यत्र भवपाशशतैर्युतं माम् ❘ baddhvā gale yamabhaṭā bahu tarjayanta karśhanti yatra bhavapāśaśatairyutaṃ mām ❘
एकाकिनं परवशं चकितं दयालो लक्ष्मीनृसिंह मम देहि करावलम्बम् ‖ 12 ‖ ekākinaṃ paravaśaṃ cakitaṃ dayāḻo lakśhmīnṛsiṃha mama dehi karāvalambam ‖ 12 ‖
   
लक्ष्मीपते कमलनाभ सुरेश विष्णो यज्ञेश यज्ञ मधुसूदन विश्वरूप ❘ lakśhmīpate kamalanābha sureśa viśhṇo yaGYeśa yaGYa madhusūdana viśvarūpa ❘
ब्रह्मण्य केशव जनार्दन वासुदेव लक्ष्मीनृसिंह मम देहि करावलम्बम् ‖ 13 ‖ brahmaṇya keśava janārdana vāsudeva lakśhmīnṛsiṃha mama dehi karāvalambam ‖ 13 ‖
   
एकेन चक्रमपरेण करेण शङ्ख-मन्येन सिन्धुतनयामवलम्ब्य तिष्ठन् ❘ ekena cakramapareṇa kareṇa śaṅkha-manyena sindhutanayāmavalambya tiśhṭhan ❘
वामेतरेण वरदाभयपद्मचिह्नं लक्ष्मीनृसिंह मम देहि करावलम्बम् ‖ 14 ‖ vāmetareṇa varadābhayapadmacihnaṃ lakśhmīnṛsiṃha mama dehi karāvalambam ‖ 14 ‖
   
अन्धस्य मे हृतविवेकमहाधनस्य चोरैर्महाबलिभिरिन्द्रियनामधेयैः ❘ andhasya me hṛtavivekamahādhanasya corairmahābalibhirindriyanāmadheyaiḥ ❘
मोहान्धकारकुहरे विनिपातितस्य लक्ष्मीनृसिंह मम देहि करावलम्बम् ‖ 15 ‖ mohāndhakārakuhare vinipātitasya lakśhmīnṛsiṃha mama dehi karāvalambam ‖ 15 ‖
   
प्रह्लादनारदपराशरपुण्डरीक-व्यासादिभागवतपुङ्गवहृन्निवास ❘ prahlādanāradaparāśarapuṇḍarīka-vyāsādibhāgavatapuṅgavahṛnnivāsa ❘
भक्तानुरक्तपरिपालनपारिजात लक्ष्मीनृसिंह मम देहि करावलम्बम् ‖ 16 ‖ bhaktānuraktaparipālanapārijāta lakśhmīnṛsiṃha mama dehi karāvalambam ‖ 16 ‖
   
लक्ष्मीनृसिंहचरणाब्जमधुव्रतेन स्तोत्रं कृतं शुभकरं भुवि शङ्करेण ❘ lakśhmīnṛsiṃhacaraṇābjamadhuvratena stotraṃ kṛtaṃ śubhakaraṃ bhuvi śaṅkareṇa ❘
ये तत्पठन्ति मनुजा हरिभक्तियुक्ता-स्ते यान्ति तत्पदसरोजमखण्डरूपम् ‖ 17 ‖ ye tatpaṭhanti manujā haribhaktiyuktā-ste yānti tatpadasarojamakhaṇḍarūpam ‖ 17 ‖