|
|
लक्ष्मी नृसिंह करावलम्ब स्तोत्रम् |
lakśhmī nṛsiṃha karāvalamba stotram |
|
|
श्रीमत्पयोनिधिनिकेतन चक्रपाणे भोगीन्द्रभोगमणिराजित पुण्यमूर्ते ❘ |
śrīmatpayonidhiniketana cakrapāṇe bhogīndrabhogamaṇirājita puṇyamūrte ❘ |
योगीश शाश्वत शरण्य भवाब्धिपोत लक्ष्मीनृसिंह मम देहि करावलम्बम् ‖ 1 ‖ |
yogīśa śāśvata śaraṇya bhavābdhipota lakśhmīnṛsiṃha mama dehi karāvalambam ‖ 1 ‖ |
|
|
ब्रह्मेन्द्ररुद्रमरुदर्ककिरीटकोटि सङ्घट्टिताङ्घ्रिकमलामलकान्तिकान्त ❘ |
brahmendrarudramarudarkakirīṭakoṭi saṅghaṭṭitāṅghrikamalāmalakāntikānta ❘ |
लक्ष्मीलसत्कुचसरोरुहराजहंस लक्ष्मीनृसिंह मम देहि करावलम्बम् ‖ 2 ‖ |
lakśhmīlasatkucasaroruharājahaṃsa lakśhmīnṛsiṃha mama dehi karāvalambam ‖ 2 ‖ |
|
|
संसारदावदहनाकरभीकरोरु-ज्वालावलीभिरतिदग्धतनूरुहस्य ❘ |
saṃsāradāvadahanākarabhīkaroru-jvālāvaḻībhiratidagdhatanūruhasya ❘ |
त्वत्पादपद्मसरसीरुहमागतस्य लक्ष्मीनृसिंह मम देहि करावलम्बम् ‖ 3 ‖ |
tvatpādapadmasarasīruhamāgatasya lakśhmīnṛsiṃha mama dehi karāvalambam ‖ 3 ‖ |
|
|
संसारजालपतिततस्य जगन्निवास सर्वेन्द्रियार्थ बडिशाग्र झषोपमस्य ❘ |
saṃsārajālapatitatasya jagannivāsa sarvendriyārtha baḍiśāgra jhaśhopamasya ❘ |
प्रोत्कम्पित प्रचुरतालुक मस्तकस्य लक्ष्मीनृसिंह मम देहि करावलम्बम् ‖ 4 ‖ |
protkampita pracuratāluka mastakasya lakśhmīnṛsiṃha mama dehi karāvalambam ‖ 4 ‖ |
|
|
संसारकूमपतिघोरमगाधमूलं सम्प्राप्य दुःखशतसर्पसमाकुलस्य ❘ |
saṃsārakūmapatighoramagādhamūlaṃ samprāpya duḥkhaśatasarpasamākulasya ❘ |
दीनस्य देव कृपया पदमागतस्य लक्ष्मीनृसिंह मम देहि करावलम्बम् ‖ 5 ‖ |
dīnasya deva kṛpayā padamāgatasya lakśhmīnṛsiṃha mama dehi karāvalambam ‖ 5 ‖ |
|
|
संसारभीकरकरीन्द्रकराभिघात निष्पीड्यमानवपुषः सकलार्तिनाश ❘ |
saṃsārabhīkarakarīndrakarābhighāta niśhpīḍyamānavapuśhaḥ sakalārtināśa ❘ |
प्राणप्रयाणभवभीतिसमाकुलस्य लक्ष्मीनृसिंह मम देहि करावलम्बम् ‖ 6 ‖ |
prāṇaprayāṇabhavabhītisamākulasya lakśhmīnṛsiṃha mama dehi karāvalambam ‖ 6 ‖ |
|
|
संसारसर्पविषदिग्धमहोग्रतीव्र दंष्ट्राग्रकोटिपरिदष्टविनष्टमूर्तेः ❘ |
saṃsārasarpaviśhadigdhamahogratīvra daṃśhṭrāgrakoṭiparidaśhṭavinaśhṭamūrteḥ ❘ |
नागारिवाहन सुधाब्धिनिवास शौरे लक्ष्मीनृसिंह मम देहि करावलम्बम् ‖ 7 ‖ |
nāgārivāhana sudhābdhinivāsa śaure lakśhmīnṛsiṃha mama dehi karāvalambam ‖ 7 ‖ |
|
|
संसारवृक्षबीजमनन्तकर्म-शाखायुतं करणपत्रमनङ्गपुष्पम् ❘ |
saṃsāravṛkśhabījamanantakarma-śākhāyutaṃ karaṇapatramanaṅgapuśhpam ❘ |
आरुह्य दुःखफलितः चकितः दयालो लक्ष्मीनृसिंह मम देहि करावलम्बम् ‖ 8 ‖ |
āruhya duḥkhaphalitaḥ cakitaḥ dayāḻo lakśhmīnṛsiṃha mama dehi karāvalambam ‖ 8 ‖ |
|
|
संसारसागरविशालकरालकाल नक्रग्रहग्रसितनिग्रहविग्रहस्य ❘ |
saṃsārasāgaraviśālakarāḻakāḻa nakragrahagrasitanigrahavigrahasya ❘ |
व्यग्रस्य रागनिचयोर्मिनिपीडितस्य लक्ष्मीनृसिंह मम देहि करावलम्बम् ‖ 9 ‖ |
vyagrasya rāganicayorminipīḍitasya lakśhmīnṛsiṃha mama dehi karāvalambam ‖ 9 ‖ |
|
|
संसारसागरनिमज्जनमुह्यमानं दीनं विलोकय विभो करुणानिधे माम् ❘ |
saṃsārasāgaranimajjanamuhyamānaṃ dīnaṃ vilokaya vibho karuṇānidhe mām ❘ |
प्रह्लादखेदपरिहारपरावतार लक्ष्मीनृसिंह मम देहि करावलम्बम् ‖ 10 ‖ |
prahlādakhedaparihāraparāvatāra lakśhmīnṛsiṃha mama dehi karāvalambam ‖ 10 ‖ |
|
|
संसारघोरगहने चरतो मुरारे मारोग्रभीकरमृगप्रचुरार्दितस्य ❘ |
saṃsāraghoragahane carato murāre mārograbhīkaramṛgapracurārditasya ❘ |
आर्तस्य मत्सरनिदाघसुदुःखितस्य लक्ष्मीनृसिंह मम देहि करावलम्बम् ‖ 11 ‖ |
ārtasya matsaranidāghasuduḥkhitasya lakśhmīnṛsiṃha mama dehi karāvalambam ‖ 11 ‖ |
|
|
बद्ध्वा गले यमभटा बहु तर्जयन्त कर्षन्ति यत्र भवपाशशतैर्युतं माम् ❘ |
baddhvā gale yamabhaṭā bahu tarjayanta karśhanti yatra bhavapāśaśatairyutaṃ mām ❘ |
एकाकिनं परवशं चकितं दयालो लक्ष्मीनृसिंह मम देहि करावलम्बम् ‖ 12 ‖ |
ekākinaṃ paravaśaṃ cakitaṃ dayāḻo lakśhmīnṛsiṃha mama dehi karāvalambam ‖ 12 ‖ |
|
|
लक्ष्मीपते कमलनाभ सुरेश विष्णो यज्ञेश यज्ञ मधुसूदन विश्वरूप ❘ |
lakśhmīpate kamalanābha sureśa viśhṇo yaGYeśa yaGYa madhusūdana viśvarūpa ❘ |
ब्रह्मण्य केशव जनार्दन वासुदेव लक्ष्मीनृसिंह मम देहि करावलम्बम् ‖ 13 ‖ |
brahmaṇya keśava janārdana vāsudeva lakśhmīnṛsiṃha mama dehi karāvalambam ‖ 13 ‖ |
|
|
एकेन चक्रमपरेण करेण शङ्ख-मन्येन सिन्धुतनयामवलम्ब्य तिष्ठन् ❘ |
ekena cakramapareṇa kareṇa śaṅkha-manyena sindhutanayāmavalambya tiśhṭhan ❘ |
वामेतरेण वरदाभयपद्मचिह्नं लक्ष्मीनृसिंह मम देहि करावलम्बम् ‖ 14 ‖ |
vāmetareṇa varadābhayapadmacihnaṃ lakśhmīnṛsiṃha mama dehi karāvalambam ‖ 14 ‖ |
|
|
अन्धस्य मे हृतविवेकमहाधनस्य चोरैर्महाबलिभिरिन्द्रियनामधेयैः ❘ |
andhasya me hṛtavivekamahādhanasya corairmahābalibhirindriyanāmadheyaiḥ ❘ |
मोहान्धकारकुहरे विनिपातितस्य लक्ष्मीनृसिंह मम देहि करावलम्बम् ‖ 15 ‖ |
mohāndhakārakuhare vinipātitasya lakśhmīnṛsiṃha mama dehi karāvalambam ‖ 15 ‖ |
|
|
प्रह्लादनारदपराशरपुण्डरीक-व्यासादिभागवतपुङ्गवहृन्निवास ❘ |
prahlādanāradaparāśarapuṇḍarīka-vyāsādibhāgavatapuṅgavahṛnnivāsa ❘ |
भक्तानुरक्तपरिपालनपारिजात लक्ष्मीनृसिंह मम देहि करावलम्बम् ‖ 16 ‖ |
bhaktānuraktaparipālanapārijāta lakśhmīnṛsiṃha mama dehi karāvalambam ‖ 16 ‖ |
|
|
लक्ष्मीनृसिंहचरणाब्जमधुव्रतेन स्तोत्रं कृतं शुभकरं भुवि शङ्करेण ❘ |
lakśhmīnṛsiṃhacaraṇābjamadhuvratena stotraṃ kṛtaṃ śubhakaraṃ bhuvi śaṅkareṇa ❘ |
ये तत्पठन्ति मनुजा हरिभक्तियुक्ता-स्ते यान्ति तत्पदसरोजमखण्डरूपम् ‖ 17 ‖ |
ye tatpaṭhanti manujā haribhaktiyuktā-ste yānti tatpadasarojamakhaṇḍarūpam ‖ 17 ‖ |
|
|