|
|
लक्ष्मी नरसिंह अष्टोत्तर शत नामावलि |
lakśhmī narasiṃha aśhṭottara śata nāmāvaḻi |
|
|
ॐ नारसिंहाय नमः |
oṃ nārasiṃhāya namaḥ |
ॐ महासिंहाय नमः |
oṃ mahāsiṃhāya namaḥ |
ॐ दिव्य सिंहाय नमः |
oṃ divya siṃhāya namaḥ |
ॐ महाबलाय नमः |
oṃ mahābalāya namaḥ |
ॐ उग्र सिंहाय नमः |
oṃ ugra siṃhāya namaḥ |
ॐ महादेवाय नमः |
oṃ mahādevāya namaḥ |
ॐ स्तम्भजाय नमः |
oṃ stambhajāya namaḥ |
ॐ उग्रलोचनाय नमः |
oṃ ugralocanāya namaḥ |
ॐ रौद्राय नमः |
oṃ raudrāya namaḥ |
ॐ सर्वाद्भुताय नमः ‖ 10 ‖ |
oṃ sarvādbhutāya namaḥ ‖ 10 ‖ |
ॐ श्रीमते नमः |
oṃ śrīmate namaḥ |
ॐ योगानन्दाय नमः |
oṃ yogānandāya namaḥ |
ॐ त्रिविक्रमाय नमः |
oṃ trivikramāya namaḥ |
ॐ हरये नमः |
oṃ haraye namaḥ |
ॐ कोलाहलाय नमः |
oṃ kolāhalāya namaḥ |
ॐ चक्रिणे नमः |
oṃ cakriṇe namaḥ |
ॐ विजयाय नमः |
oṃ vijayāya namaḥ |
ॐ जयवर्णनाय नमः |
oṃ jayavarṇanāya namaḥ |
ॐ पञ्चाननाय नमः |
oṃ pañcānanāya namaḥ |
ॐ परब्रह्मणे नमः ‖ 20 ‖ |
oṃ parabrahmaṇe namaḥ ‖ 20 ‖ |
ॐ अघोराय नमः |
oṃ aghorāya namaḥ |
ॐ घोर विक्रमाय नमः |
oṃ ghora vikramāya namaḥ |
ॐ ज्वलन्मुखाय नमः |
oṃ jvalanmukhāya namaḥ |
ॐ महा ज्वालाय नमः |
oṃ mahā jvālāya namaḥ |
ॐ ज्वालामालिने नमः |
oṃ jvālāmāline namaḥ |
ॐ महा प्रभवे नमः |
oṃ mahā prabhave namaḥ |
ॐ निटलाक्षाय नमः |
oṃ niṭalākśhāya namaḥ |
ॐ सहस्राक्षाय नमः |
oṃ sahasrākśhāya namaḥ |
ॐ दुर्निरीक्षाय नमः |
oṃ durnirīkśhāya namaḥ |
ॐ प्रतापनाय नमः ‖ 30 ‖ |
oṃ pratāpanāya namaḥ ‖ 30 ‖ |
ॐ महादंष्ट्रायुधाय नमः |
oṃ mahādaṃśhṭrāyudhāya namaḥ |
ॐ प्राज्ञाय नमः |
oṃ prāGYāya namaḥ |
ॐ चण्डकोपिने नमः |
oṃ caṇḍakopine namaḥ |
ॐ सदाशिवाय नमः |
oṃ sadāśivāya namaḥ |
ॐ हिरण्यक शिपुध्वंसिने नमः |
oṃ hiraṇyaka śipudhvaṃsine namaḥ |
ॐ दैत्यदान वभञ्जनाय नमः |
oṃ daityadāna vabhañjanāya namaḥ |
ॐ गुणभद्राय नमः |
oṃ guṇabhadrāya namaḥ |
ॐ महाभद्राय नमः |
oṃ mahābhadrāya namaḥ |
ॐ बलभद्रकाय नमः |
oṃ balabhadrakāya namaḥ |
ॐ सुभद्रकाय नमः ‖ 40 ‖ |
oṃ subhadrakāya namaḥ ‖ 40 ‖ |
ॐ करालाय नमः |
oṃ karāḻāya namaḥ |
ॐ विकरालाय नमः |
oṃ vikarāḻāya namaḥ |
ॐ विकर्त्रे नमः |
oṃ vikartre namaḥ |
ॐ सर्वर्त्रकाय नमः |
oṃ sarvartrakāya namaḥ |
ॐ शिंशुमाराय नमः |
oṃ śiṃśumārāya namaḥ |
ॐ त्रिलोकात्मने नमः |
oṃ trilokātmane namaḥ |
ॐ ईशाय नमः |
oṃ īśāya namaḥ |
ॐ सर्वेश्वराय नमः |
oṃ sarveśvarāya namaḥ |
ॐ विभवे नमः |
oṃ vibhave namaḥ |
ॐ भैरवाडम्बराय नमः ‖ 50 ‖ |
oṃ bhairavāḍambarāya namaḥ ‖ 50 ‖ |
ॐ दिव्याय नमः |
oṃ divyāya namaḥ |
ॐ अच्युताय नमः |
oṃ acyutāya namaḥ |
ॐ कवये नमः |
oṃ kavaye namaḥ |
ॐ माधवाय नमः |
oṃ mādhavāya namaḥ |
ॐ अधोक्षजाय नमः |
oṃ adhokśhajāya namaḥ |
ॐ अक्षराय नमः |
oṃ akśharāya namaḥ |
ॐ शर्वाय नमः |
oṃ śarvāya namaḥ |
ॐ वनमालिने नमः |
oṃ vanamāline namaḥ |
ॐ वरप्रदाय नमः |
oṃ varapradāya namaḥ |
ॐ अध्भुताय नमः |
oṃ adhbhutāya namaḥ |
ॐ भव्याय नमः |
oṃ bhavyāya namaḥ |
ॐ श्रीविष्णवे नमः |
oṃ śrīviśhṇave namaḥ |
ॐ पुरुषोत्तमाय नमः |
oṃ puruśhottamāya namaḥ |
ॐ अनघास्त्राय नमः |
oṃ anaghāstrāya namaḥ |
ॐ नखास्त्राय नमः |
oṃ nakhāstrāya namaḥ |
ॐ सूर्य ज्योतिषे नमः |
oṃ sūrya jyotiśhe namaḥ |
ॐ सुरेश्वराय नमः |
oṃ sureśvarāya namaḥ |
ॐ सहस्रबाहवे नमः |
oṃ sahasrabāhave namaḥ |
ॐ सर्वज्ञाय नमः ‖ 70 ‖ |
oṃ sarvaGYāya namaḥ ‖ 70 ‖ |
ॐ सर्वसिद्ध प्रदायकाय नमः |
oṃ sarvasiddha pradāyakāya namaḥ |
ॐ वज्रदंष्ट्रय नमः |
oṃ vajradaṃśhṭraya namaḥ |
ॐ वज्रनखाय नमः |
oṃ vajranakhāya namaḥ |
ॐ महानन्दाय नमः |
oṃ mahānandāya namaḥ |
ॐ परन्तपाय नमः |
oṃ parantapāya namaḥ |
ॐ सर्वमन्त्रैक रूपाय नमः |
oṃ sarvamantraika rūpāya namaḥ |
ॐ सर्वतन्त्रात्मकाय नमः |
oṃ sarvatantrātmakāya namaḥ |
ॐ अव्यक्ताय नमः |
oṃ avyaktāya namaḥ |
ॐ सुव्यक्ताय नमः ‖ 80 ‖ |
oṃ suvyaktāya namaḥ ‖ 80 ‖ |
ॐ वैशाख शुक्ल भूतोत्धाय नमः |
oṃ vaiśākha śukla bhūtotdhāya namaḥ |
ॐ शरणागत वत्सलाय नमः |
oṃ śaraṇāgata vatsalāya namaḥ |
ॐ उदार कीर्तये नमः |
oṃ udāra kīrtaye namaḥ |
ॐ पुण्यात्मने नमः |
oṃ puṇyātmane namaḥ |
ॐ दण्ड विक्रमाय नमः |
oṃ daṇḍa vikramāya namaḥ |
ॐ वेदत्रय प्रपूज्याय नमः |
oṃ vedatraya prapūjyāya namaḥ |
ॐ भगवते नमः |
oṃ bhagavate namaḥ |
ॐ परमेश्वराय नमः |
oṃ parameśvarāya namaḥ |
ॐ श्री वत्साङ्काय नमः ‖ 90 ‖ |
oṃ śrī vatsāṅkāya namaḥ ‖ 90 ‖ |
ॐ श्रीनिवासाय नमः |
oṃ śrīnivāsāya namaḥ |
ॐ जगद्व्यपिने नमः |
oṃ jagadvyapine namaḥ |
ॐ जगन्मयाय नमः |
oṃ jaganmayāya namaḥ |
ॐ जगत्भालाय नमः |
oṃ jagatbhālāya namaḥ |
ॐ जगन्नाधाय नमः |
oṃ jagannādhāya namaḥ |
ॐ महाकायाय नमः |
oṃ mahākāyāya namaḥ |
ॐ द्विरूपभ्रते नमः |
oṃ dvirūpabhrate namaḥ |
ॐ परमात्मने नमः |
oṃ paramātmane namaḥ |
ॐ परज्योतिषे नमः |
oṃ parajyotiśhe namaḥ |
ॐ निर्गुणाय नमः ‖ 100 ‖ |
oṃ nirguṇāya namaḥ ‖ 100 ‖ |
ॐ नृके सरिणे नमः |
oṃ nṛke sariṇe namaḥ |
ॐ परतत्त्वाय नमः |
oṃ paratattvāya namaḥ |
ॐ परन्धाम्ने नमः |
oṃ parandhāmne namaḥ |
ॐ सच्चिदानन्द विग्रहाय नमः |
oṃ saccidānanda vigrahāya namaḥ |
ॐ लक्ष्मीनृसिंहाय नमः |
oṃ lakśhmīnṛsiṃhāya namaḥ |
ॐ सर्वात्मने नमः |
oṃ sarvātmane namaḥ |
ॐ धीराय नमः |
oṃ dhīrāya namaḥ |
ॐ प्रह्लाद पालकाय नमः |
oṃ prahlāda pālakāya namaḥ |
ॐ श्री लक्ष्मी नरसिंहाय नमः ‖ 108 ‖ |
oṃ śrī lakśhmī narasiṃhāya namaḥ ‖ 108 ‖ |
|
|
|
|