blog

Lakshmi Narasimha Ashtottara Sata Namavali

Devanagari English
   
लक्ष्मी नरसिंह अष्टोत्तर शत नामावलि lakśhmī narasiṃha aśhṭottara śata nāmāvaḻi
   
ॐ नारसिंहाय नमः oṃ nārasiṃhāya namaḥ
ॐ महासिंहाय नमः oṃ mahāsiṃhāya namaḥ
ॐ दिव्य सिंहाय नमः oṃ divya siṃhāya namaḥ
ॐ महाबलाय नमः oṃ mahābalāya namaḥ
ॐ उग्र सिंहाय नमः oṃ ugra siṃhāya namaḥ
ॐ महादेवाय नमः oṃ mahādevāya namaḥ
ॐ स्तम्भजाय नमः oṃ stambhajāya namaḥ
ॐ उग्रलोचनाय नमः oṃ ugralocanāya namaḥ
ॐ रौद्राय नमः oṃ raudrāya namaḥ
ॐ सर्वाद्भुताय नमः ‖ 10 ‖ oṃ sarvādbhutāya namaḥ ‖ 10 ‖
ॐ श्रीमते नमः oṃ śrīmate namaḥ
ॐ योगानन्दाय नमः oṃ yogānandāya namaḥ
ॐ त्रिविक्रमाय नमः oṃ trivikramāya namaḥ
ॐ हरये नमः oṃ haraye namaḥ
ॐ कोलाहलाय नमः oṃ kolāhalāya namaḥ
ॐ चक्रिणे नमः oṃ cakriṇe namaḥ
ॐ विजयाय नमः oṃ vijayāya namaḥ
ॐ जयवर्णनाय नमः oṃ jayavarṇanāya namaḥ
ॐ पञ्चाननाय नमः oṃ pañcānanāya namaḥ
ॐ परब्रह्मणे नमः ‖ 20 ‖ oṃ parabrahmaṇe namaḥ ‖ 20 ‖
ॐ अघोराय नमः oṃ aghorāya namaḥ
ॐ घोर विक्रमाय नमः oṃ ghora vikramāya namaḥ
ॐ ज्वलन्मुखाय नमः oṃ jvalanmukhāya namaḥ
ॐ महा ज्वालाय नमः oṃ mahā jvālāya namaḥ
ॐ ज्वालामालिने नमः oṃ jvālāmāline namaḥ
ॐ महा प्रभवे नमः oṃ mahā prabhave namaḥ
ॐ निटलाक्षाय नमः oṃ niṭalākśhāya namaḥ
ॐ सहस्राक्षाय नमः oṃ sahasrākśhāya namaḥ
ॐ दुर्निरीक्षाय नमः oṃ durnirīkśhāya namaḥ
ॐ प्रतापनाय नमः ‖ 30 ‖ oṃ pratāpanāya namaḥ ‖ 30 ‖
ॐ महादंष्ट्रायुधाय नमः oṃ mahādaṃśhṭrāyudhāya namaḥ
ॐ प्राज्ञाय नमः oṃ prāGYāya namaḥ
ॐ चण्डकोपिने नमः oṃ caṇḍakopine namaḥ
ॐ सदाशिवाय नमः oṃ sadāśivāya namaḥ
ॐ हिरण्यक शिपुध्वंसिने नमः oṃ hiraṇyaka śipudhvaṃsine namaḥ
ॐ दैत्यदान वभञ्जनाय नमः oṃ daityadāna vabhañjanāya namaḥ
ॐ गुणभद्राय नमः oṃ guṇabhadrāya namaḥ
ॐ महाभद्राय नमः oṃ mahābhadrāya namaḥ
ॐ बलभद्रकाय नमः oṃ balabhadrakāya namaḥ
ॐ सुभद्रकाय नमः ‖ 40 ‖ oṃ subhadrakāya namaḥ ‖ 40 ‖
ॐ करालाय नमः oṃ karāḻāya namaḥ
ॐ विकरालाय नमः oṃ vikarāḻāya namaḥ
ॐ विकर्त्रे नमः oṃ vikartre namaḥ
ॐ सर्वर्त्रकाय नमः oṃ sarvartrakāya namaḥ
ॐ शिंशुमाराय नमः oṃ śiṃśumārāya namaḥ
ॐ त्रिलोकात्मने नमः oṃ trilokātmane namaḥ
ॐ ईशाय नमः oṃ īśāya namaḥ
ॐ सर्वेश्वराय नमः oṃ sarveśvarāya namaḥ
ॐ विभवे नमः oṃ vibhave namaḥ
ॐ भैरवाडम्बराय नमः ‖ 50 ‖ oṃ bhairavāḍambarāya namaḥ ‖ 50 ‖
ॐ दिव्याय नमः oṃ divyāya namaḥ
ॐ अच्युताय नमः oṃ acyutāya namaḥ
ॐ कवये नमः oṃ kavaye namaḥ
ॐ माधवाय नमः oṃ mādhavāya namaḥ
ॐ अधोक्षजाय नमः oṃ adhokśhajāya namaḥ
ॐ अक्षराय नमः oṃ akśharāya namaḥ
ॐ शर्वाय नमः oṃ śarvāya namaḥ
ॐ वनमालिने नमः oṃ vanamāline namaḥ
ॐ वरप्रदाय नमः oṃ varapradāya namaḥ
ॐ अध्भुताय नमः oṃ adhbhutāya namaḥ
ॐ भव्याय नमः oṃ bhavyāya namaḥ
ॐ श्रीविष्णवे नमः oṃ śrīviśhṇave namaḥ
ॐ पुरुषोत्तमाय नमः oṃ puruśhottamāya namaḥ
ॐ अनघास्त्राय नमः oṃ anaghāstrāya namaḥ
ॐ नखास्त्राय नमः oṃ nakhāstrāya namaḥ
ॐ सूर्य ज्योतिषे नमः oṃ sūrya jyotiśhe namaḥ
ॐ सुरेश्वराय नमः oṃ sureśvarāya namaḥ
ॐ सहस्रबाहवे नमः oṃ sahasrabāhave namaḥ
ॐ सर्वज्ञाय नमः ‖ 70 ‖ oṃ sarvaGYāya namaḥ ‖ 70 ‖
ॐ सर्वसिद्ध प्रदायकाय नमः oṃ sarvasiddha pradāyakāya namaḥ
ॐ वज्रदंष्ट्रय नमः oṃ vajradaṃśhṭraya namaḥ
ॐ वज्रनखाय नमः oṃ vajranakhāya namaḥ
ॐ महानन्दाय नमः oṃ mahānandāya namaḥ
ॐ परन्तपाय नमः oṃ parantapāya namaḥ
ॐ सर्वमन्त्रैक रूपाय नमः oṃ sarvamantraika rūpāya namaḥ
ॐ सर्वतन्त्रात्मकाय नमः oṃ sarvatantrātmakāya namaḥ
ॐ अव्यक्ताय नमः oṃ avyaktāya namaḥ
ॐ सुव्यक्ताय नमः ‖ 80 ‖ oṃ suvyaktāya namaḥ ‖ 80 ‖
ॐ वैशाख शुक्ल भूतोत्धाय नमः oṃ vaiśākha śukla bhūtotdhāya namaḥ
ॐ शरणागत वत्सलाय नमः oṃ śaraṇāgata vatsalāya namaḥ
ॐ उदार कीर्तये नमः oṃ udāra kīrtaye namaḥ
ॐ पुण्यात्मने नमः oṃ puṇyātmane namaḥ
ॐ दण्ड विक्रमाय नमः oṃ daṇḍa vikramāya namaḥ
ॐ वेदत्रय प्रपूज्याय नमः oṃ vedatraya prapūjyāya namaḥ
ॐ भगवते नमः oṃ bhagavate namaḥ
ॐ परमेश्वराय नमः oṃ parameśvarāya namaḥ
ॐ श्री वत्साङ्काय नमः ‖ 90 ‖ oṃ śrī vatsāṅkāya namaḥ ‖ 90 ‖
ॐ श्रीनिवासाय नमः oṃ śrīnivāsāya namaḥ
ॐ जगद्व्यपिने नमः oṃ jagadvyapine namaḥ
ॐ जगन्मयाय नमः oṃ jaganmayāya namaḥ
ॐ जगत्भालाय नमः oṃ jagatbhālāya namaḥ
ॐ जगन्नाधाय नमः oṃ jagannādhāya namaḥ
ॐ महाकायाय नमः oṃ mahākāyāya namaḥ
ॐ द्विरूपभ्रते नमः oṃ dvirūpabhrate namaḥ
ॐ परमात्मने नमः oṃ paramātmane namaḥ
ॐ परज्योतिषे नमः oṃ parajyotiśhe namaḥ
ॐ निर्गुणाय नमः ‖ 100 ‖ oṃ nirguṇāya namaḥ ‖ 100 ‖
ॐ नृके सरिणे नमः oṃ nṛke sariṇe namaḥ
ॐ परतत्त्वाय नमः oṃ paratattvāya namaḥ
ॐ परन्धाम्ने नमः oṃ parandhāmne namaḥ
ॐ सच्चिदानन्द विग्रहाय नमः oṃ saccidānanda vigrahāya namaḥ
ॐ लक्ष्मीनृसिंहाय नमः oṃ lakśhmīnṛsiṃhāya namaḥ
ॐ सर्वात्मने नमः oṃ sarvātmane namaḥ
ॐ धीराय नमः oṃ dhīrāya namaḥ
ॐ प्रह्लाद पालकाय नमः oṃ prahlāda pālakāya namaḥ
ॐ श्री लक्ष्मी नरसिंहाय नमः ‖ 108 ‖ oṃ śrī lakśhmī narasiṃhāya namaḥ ‖ 108 ‖