| |
|
| लक्ष्मी नरसिंह अष्टोत्तर शत नामावलि |
lakśhmī narasiṃha aśhṭottara śata nāmāvaḻi |
| |
|
| ॐ नारसिंहाय नमः |
oṃ nārasiṃhāya namaḥ |
| ॐ महासिंहाय नमः |
oṃ mahāsiṃhāya namaḥ |
| ॐ दिव्य सिंहाय नमः |
oṃ divya siṃhāya namaḥ |
| ॐ महाबलाय नमः |
oṃ mahābalāya namaḥ |
| ॐ उग्र सिंहाय नमः |
oṃ ugra siṃhāya namaḥ |
| ॐ महादेवाय नमः |
oṃ mahādevāya namaḥ |
| ॐ स्तम्भजाय नमः |
oṃ stambhajāya namaḥ |
| ॐ उग्रलोचनाय नमः |
oṃ ugralocanāya namaḥ |
| ॐ रौद्राय नमः |
oṃ raudrāya namaḥ |
| ॐ सर्वाद्भुताय नमः ‖ 10 ‖ |
oṃ sarvādbhutāya namaḥ ‖ 10 ‖ |
| ॐ श्रीमते नमः |
oṃ śrīmate namaḥ |
| ॐ योगानन्दाय नमः |
oṃ yogānandāya namaḥ |
| ॐ त्रिविक्रमाय नमः |
oṃ trivikramāya namaḥ |
| ॐ हरये नमः |
oṃ haraye namaḥ |
| ॐ कोलाहलाय नमः |
oṃ kolāhalāya namaḥ |
| ॐ चक्रिणे नमः |
oṃ cakriṇe namaḥ |
| ॐ विजयाय नमः |
oṃ vijayāya namaḥ |
| ॐ जयवर्णनाय नमः |
oṃ jayavarṇanāya namaḥ |
| ॐ पञ्चाननाय नमः |
oṃ pañcānanāya namaḥ |
| ॐ परब्रह्मणे नमः ‖ 20 ‖ |
oṃ parabrahmaṇe namaḥ ‖ 20 ‖ |
| ॐ अघोराय नमः |
oṃ aghorāya namaḥ |
| ॐ घोर विक्रमाय नमः |
oṃ ghora vikramāya namaḥ |
| ॐ ज्वलन्मुखाय नमः |
oṃ jvalanmukhāya namaḥ |
| ॐ महा ज्वालाय नमः |
oṃ mahā jvālāya namaḥ |
| ॐ ज्वालामालिने नमः |
oṃ jvālāmāline namaḥ |
| ॐ महा प्रभवे नमः |
oṃ mahā prabhave namaḥ |
| ॐ निटलाक्षाय नमः |
oṃ niṭalākśhāya namaḥ |
| ॐ सहस्राक्षाय नमः |
oṃ sahasrākśhāya namaḥ |
| ॐ दुर्निरीक्षाय नमः |
oṃ durnirīkśhāya namaḥ |
| ॐ प्रतापनाय नमः ‖ 30 ‖ |
oṃ pratāpanāya namaḥ ‖ 30 ‖ |
| ॐ महादंष्ट्रायुधाय नमः |
oṃ mahādaṃśhṭrāyudhāya namaḥ |
| ॐ प्राज्ञाय नमः |
oṃ prāGYāya namaḥ |
| ॐ चण्डकोपिने नमः |
oṃ caṇḍakopine namaḥ |
| ॐ सदाशिवाय नमः |
oṃ sadāśivāya namaḥ |
| ॐ हिरण्यक शिपुध्वंसिने नमः |
oṃ hiraṇyaka śipudhvaṃsine namaḥ |
| ॐ दैत्यदान वभञ्जनाय नमः |
oṃ daityadāna vabhañjanāya namaḥ |
| ॐ गुणभद्राय नमः |
oṃ guṇabhadrāya namaḥ |
| ॐ महाभद्राय नमः |
oṃ mahābhadrāya namaḥ |
| ॐ बलभद्रकाय नमः |
oṃ balabhadrakāya namaḥ |
| ॐ सुभद्रकाय नमः ‖ 40 ‖ |
oṃ subhadrakāya namaḥ ‖ 40 ‖ |
| ॐ करालाय नमः |
oṃ karāḻāya namaḥ |
| ॐ विकरालाय नमः |
oṃ vikarāḻāya namaḥ |
| ॐ विकर्त्रे नमः |
oṃ vikartre namaḥ |
| ॐ सर्वर्त्रकाय नमः |
oṃ sarvartrakāya namaḥ |
| ॐ शिंशुमाराय नमः |
oṃ śiṃśumārāya namaḥ |
| ॐ त्रिलोकात्मने नमः |
oṃ trilokātmane namaḥ |
| ॐ ईशाय नमः |
oṃ īśāya namaḥ |
| ॐ सर्वेश्वराय नमः |
oṃ sarveśvarāya namaḥ |
| ॐ विभवे नमः |
oṃ vibhave namaḥ |
| ॐ भैरवाडम्बराय नमः ‖ 50 ‖ |
oṃ bhairavāḍambarāya namaḥ ‖ 50 ‖ |
| ॐ दिव्याय नमः |
oṃ divyāya namaḥ |
| ॐ अच्युताय नमः |
oṃ acyutāya namaḥ |
| ॐ कवये नमः |
oṃ kavaye namaḥ |
| ॐ माधवाय नमः |
oṃ mādhavāya namaḥ |
| ॐ अधोक्षजाय नमः |
oṃ adhokśhajāya namaḥ |
| ॐ अक्षराय नमः |
oṃ akśharāya namaḥ |
| ॐ शर्वाय नमः |
oṃ śarvāya namaḥ |
| ॐ वनमालिने नमः |
oṃ vanamāline namaḥ |
| ॐ वरप्रदाय नमः |
oṃ varapradāya namaḥ |
| ॐ अध्भुताय नमः |
oṃ adhbhutāya namaḥ |
| ॐ भव्याय नमः |
oṃ bhavyāya namaḥ |
| ॐ श्रीविष्णवे नमः |
oṃ śrīviśhṇave namaḥ |
| ॐ पुरुषोत्तमाय नमः |
oṃ puruśhottamāya namaḥ |
| ॐ अनघास्त्राय नमः |
oṃ anaghāstrāya namaḥ |
| ॐ नखास्त्राय नमः |
oṃ nakhāstrāya namaḥ |
| ॐ सूर्य ज्योतिषे नमः |
oṃ sūrya jyotiśhe namaḥ |
| ॐ सुरेश्वराय नमः |
oṃ sureśvarāya namaḥ |
| ॐ सहस्रबाहवे नमः |
oṃ sahasrabāhave namaḥ |
| ॐ सर्वज्ञाय नमः ‖ 70 ‖ |
oṃ sarvaGYāya namaḥ ‖ 70 ‖ |
| ॐ सर्वसिद्ध प्रदायकाय नमः |
oṃ sarvasiddha pradāyakāya namaḥ |
| ॐ वज्रदंष्ट्रय नमः |
oṃ vajradaṃśhṭraya namaḥ |
| ॐ वज्रनखाय नमः |
oṃ vajranakhāya namaḥ |
| ॐ महानन्दाय नमः |
oṃ mahānandāya namaḥ |
| ॐ परन्तपाय नमः |
oṃ parantapāya namaḥ |
| ॐ सर्वमन्त्रैक रूपाय नमः |
oṃ sarvamantraika rūpāya namaḥ |
| ॐ सर्वतन्त्रात्मकाय नमः |
oṃ sarvatantrātmakāya namaḥ |
| ॐ अव्यक्ताय नमः |
oṃ avyaktāya namaḥ |
| ॐ सुव्यक्ताय नमः ‖ 80 ‖ |
oṃ suvyaktāya namaḥ ‖ 80 ‖ |
| ॐ वैशाख शुक्ल भूतोत्धाय नमः |
oṃ vaiśākha śukla bhūtotdhāya namaḥ |
| ॐ शरणागत वत्सलाय नमः |
oṃ śaraṇāgata vatsalāya namaḥ |
| ॐ उदार कीर्तये नमः |
oṃ udāra kīrtaye namaḥ |
| ॐ पुण्यात्मने नमः |
oṃ puṇyātmane namaḥ |
| ॐ दण्ड विक्रमाय नमः |
oṃ daṇḍa vikramāya namaḥ |
| ॐ वेदत्रय प्रपूज्याय नमः |
oṃ vedatraya prapūjyāya namaḥ |
| ॐ भगवते नमः |
oṃ bhagavate namaḥ |
| ॐ परमेश्वराय नमः |
oṃ parameśvarāya namaḥ |
| ॐ श्री वत्साङ्काय नमः ‖ 90 ‖ |
oṃ śrī vatsāṅkāya namaḥ ‖ 90 ‖ |
| ॐ श्रीनिवासाय नमः |
oṃ śrīnivāsāya namaḥ |
| ॐ जगद्व्यपिने नमः |
oṃ jagadvyapine namaḥ |
| ॐ जगन्मयाय नमः |
oṃ jaganmayāya namaḥ |
| ॐ जगत्भालाय नमः |
oṃ jagatbhālāya namaḥ |
| ॐ जगन्नाधाय नमः |
oṃ jagannādhāya namaḥ |
| ॐ महाकायाय नमः |
oṃ mahākāyāya namaḥ |
| ॐ द्विरूपभ्रते नमः |
oṃ dvirūpabhrate namaḥ |
| ॐ परमात्मने नमः |
oṃ paramātmane namaḥ |
| ॐ परज्योतिषे नमः |
oṃ parajyotiśhe namaḥ |
| ॐ निर्गुणाय नमः ‖ 100 ‖ |
oṃ nirguṇāya namaḥ ‖ 100 ‖ |
| ॐ नृके सरिणे नमः |
oṃ nṛke sariṇe namaḥ |
| ॐ परतत्त्वाय नमः |
oṃ paratattvāya namaḥ |
| ॐ परन्धाम्ने नमः |
oṃ parandhāmne namaḥ |
| ॐ सच्चिदानन्द विग्रहाय नमः |
oṃ saccidānanda vigrahāya namaḥ |
| ॐ लक्ष्मीनृसिंहाय नमः |
oṃ lakśhmīnṛsiṃhāya namaḥ |
| ॐ सर्वात्मने नमः |
oṃ sarvātmane namaḥ |
| ॐ धीराय नमः |
oṃ dhīrāya namaḥ |
| ॐ प्रह्लाद पालकाय नमः |
oṃ prahlāda pālakāya namaḥ |
| ॐ श्री लक्ष्मी नरसिंहाय नमः ‖ 108 ‖ |
oṃ śrī lakśhmī narasiṃhāya namaḥ ‖ 108 ‖ |
| |
|
| |
|