|
|
कृष्णं कलय सखि |
kṛśhṇaṃ kalaya sakhi |
|
|
रागं: मुखारि |
rāgaṃ: mukhāri |
तालं: आदि |
tāḻaṃ: ādi |
|
|
कृष्णं कलय सखि सुन्दरं बाल कृष्णं कलय सखि सुन्दरं |
kṛśhṇaṃ kalaya sakhi sundaraṃ bāla kṛśhṇaṃ kalaya sakhi sundaraṃ |
|
|
कृष्णं कथविषय तृष्णं जगत्प्रभ विष्णुं सुरारिगण जिष्णुं सदा बाल |
kṛśhṇaṃ kathaviśhaya tṛśhṇaṃ jagatprabha viśhṇuṃ surārigaṇa jiśhṇuṃ sadā bāla |
कृष्णं कलय सखि सुन्दरं |
kṛśhṇaṃ kalaya sakhi sundaraṃ |
|
|
नृत्यन्तमिह मुहुरत्यन्तमपरिमित भृत्यानुकूलं अखिल सत्यं सदा बाल |
nṛtyantamiha muhuratyantamaparimita bhṛtyānukūlaṃ akhila satyaṃ sadā bāla |
कृष्णं कलय सखि सुन्दरं |
kṛśhṇaṃ kalaya sakhi sundaraṃ |
|
|
धीरं भवजलभारं सकलवेदसारं समस्तयोगिधारं सदा बाल |
dhīraṃ bhavajalabhāraṃ sakalavedasāraṃ samastayogidhāraṃ sadā bāla |
कृष्णं कलय सखि सुन्दरं |
kṛśhṇaṃ kalaya sakhi sundaraṃ |
|
|
शृङ्गार रसभर सङ्गीत साहित्य गङ्गालहरिकेल सङ्गं सदा बाल |
śṛṅgāra rasabhara saṅgīta sāhitya gaṅgālaharikeḻa saṅgaṃ sadā bāla |
कृष्णं कलय सखि सुन्दरं |
kṛśhṇaṃ kalaya sakhi sundaraṃ |
|
|
रामेण जगदभिरामेण बलभद्ररामेण समवाप्त कामेन सह बाल |
rāmeṇa jagadabhirāmeṇa balabhadrarāmeṇa samavāpta kāmena saha bāla |
कृष्णं कलय सखि सुन्दरं |
kṛśhṇaṃ kalaya sakhi sundaraṃ |
|
|
दामोदरं अखिल कामाकरङ्गन श्यामाकृतिं असुर भीमं सदा बाल |
dāmodaraṃ akhila kāmākaraṅgana śyāmākṛtiṃ asura bhīmaṃ sadā bāla |
कृष्णं कलय सखि सुन्दरं |
kṛśhṇaṃ kalaya sakhi sundaraṃ |
|
|
राधारुणाधर सुतापं सच्चिदानन्दरूपं जगत्रयभूपं सदा बाल |
rādhāruṇādhara sutāpaṃ saccidānandarūpaṃ jagatrayabhūpaṃ sadā bāla |
कृष्णं कलय सखि सुन्दरं |
kṛśhṇaṃ kalaya sakhi sundaraṃ |
|
|
अर्थं शितिलीकृतानर्थं श्री नारायण तीर्थं परमपुरुषार्थं सदा बाल |
arthaṃ śitilīkṛtānarthaṃ śrī nārāyaṇa tīrthaṃ paramapuruśhārthaṃ sadā bāla |
कृष्णं कलय सखि सुन्दरं |
kṛśhṇaṃ kalaya sakhi sundaraṃ |
|
|