blog

Krishnam Kalaya Sakhi

Devanagari English
   
कृष्णं कलय सखि kṛśhṇaṃ kalaya sakhi
   
रागं: मुखारि rāgaṃ: mukhāri
तालं: आदि tāḻaṃ: ādi
   
कृष्णं कलय सखि सुन्दरं बाल कृष्णं कलय सखि सुन्दरं kṛśhṇaṃ kalaya sakhi sundaraṃ bāla kṛśhṇaṃ kalaya sakhi sundaraṃ
   
कृष्णं कथविषय तृष्णं जगत्प्रभ विष्णुं सुरारिगण जिष्णुं सदा बाल kṛśhṇaṃ kathaviśhaya tṛśhṇaṃ jagatprabha viśhṇuṃ surārigaṇa jiśhṇuṃ sadā bāla
कृष्णं कलय सखि सुन्दरं kṛśhṇaṃ kalaya sakhi sundaraṃ
   
नृत्यन्तमिह मुहुरत्यन्तमपरिमित भृत्यानुकूलं अखिल सत्यं सदा बाल nṛtyantamiha muhuratyantamaparimita bhṛtyānukūlaṃ akhila satyaṃ sadā bāla
कृष्णं कलय सखि सुन्दरं kṛśhṇaṃ kalaya sakhi sundaraṃ
   
धीरं भवजलभारं सकलवेदसारं समस्तयोगिधारं सदा बाल dhīraṃ bhavajalabhāraṃ sakalavedasāraṃ samastayogidhāraṃ sadā bāla
कृष्णं कलय सखि सुन्दरं kṛśhṇaṃ kalaya sakhi sundaraṃ
   
शृङ्गार रसभर सङ्गीत साहित्य गङ्गालहरिकेल सङ्गं सदा बाल śṛṅgāra rasabhara saṅgīta sāhitya gaṅgālaharikeḻa saṅgaṃ sadā bāla
कृष्णं कलय सखि सुन्दरं kṛśhṇaṃ kalaya sakhi sundaraṃ
   
रामेण जगदभिरामेण बलभद्ररामेण समवाप्त कामेन सह बाल rāmeṇa jagadabhirāmeṇa balabhadrarāmeṇa samavāpta kāmena saha bāla
कृष्णं कलय सखि सुन्दरं kṛśhṇaṃ kalaya sakhi sundaraṃ
   
दामोदरं अखिल कामाकरङ्गन श्यामाकृतिं असुर भीमं सदा बाल dāmodaraṃ akhila kāmākaraṅgana śyāmākṛtiṃ asura bhīmaṃ sadā bāla
कृष्णं कलय सखि सुन्दरं kṛśhṇaṃ kalaya sakhi sundaraṃ
   
राधारुणाधर सुतापं सच्चिदानन्दरूपं जगत्रयभूपं सदा बाल rādhāruṇādhara sutāpaṃ saccidānandarūpaṃ jagatrayabhūpaṃ sadā bāla
कृष्णं कलय सखि सुन्दरं kṛśhṇaṃ kalaya sakhi sundaraṃ
   
अर्थं शितिलीकृतानर्थं श्री नारायण तीर्थं परमपुरुषार्थं सदा बाल arthaṃ śitilīkṛtānarthaṃ śrī nārāyaṇa tīrthaṃ paramapuruśhārthaṃ sadā bāla
कृष्णं कलय सखि सुन्दरं kṛśhṇaṃ kalaya sakhi sundaraṃ