blog

Krishna Ashtakam

Devanagari English
   
कृष्णाष्टकम् kṛśhṇāśhṭakam
   
वसुदेव सुतं देवं कंस चाणूर मर्दनम् ❘ vasudeva sutaṃ devaṃ kaṃsa chāṇūra mardanam ❘
देवकी परमानन्दं कृष्णं वन्दे जगद्गुरुम् ‖ devakī paramānandaṃ kṛśhṇaṃ vande jagadgurum ‖
   
अतसी पुष्प सङ्काशं हार नूपुर शोभितम् ❘ atasī puśhpa saṅkāśaṃ hāra nūpura śobhitam ❘
रत्न कङ्कण केयूरं कृष्णं वन्दे जगद्गुरुम् ‖ ratna kaṅkaṇa keyūraṃ kṛśhṇaṃ vande jagadgurum ‖
   
कुटिलालक संयुक्तं पूर्णचन्द्र निभाननम् ❘ kuṭilālaka saṃyuktaṃ pūrṇachandra nibhānanam ❘
विलसत् कुण्डलधरं कृष्णं वन्दे जगद्गुरम् ‖ vilasat kuṇḍaladharaṃ kṛśhṇaṃ vande jagadguram ‖
   
मन्दार गन्ध संयुक्तं चारुहासं चतुर्भुजम् ❘ mandāra gandha saṃyuktaṃ chāruhāsaṃ chaturbhujam ❘
बर्हि पिञ्छाव चूडाङ्गं कृष्णं वन्दे जगद्गुरुम् ‖ barhi piñChāva chūḍāṅgaṃ kṛśhṇaṃ vande jagadgurum ‖
   
उत्फुल्ल पद्मपत्राक्षं नील जीमूत सन्निभम् ❘ utphulla padmapatrākśhaṃ nīla jīmūta sannibham ❘
यादवानां शिरोरत्नं कृष्णं वन्दे जगद्गुरुम् ‖ yādavānāṃ śiroratnaṃ kṛśhṇaṃ vande jagadgurum ‖
   
रुक्मिणी केलि संयुक्तं पीताम्बर सुशोभितम् ❘ rukmiṇī keḻi saṃyuktaṃ pītāmbara suśobhitam ❘
अवाप्त तुलसी गन्धं कृष्णं वन्दे जगद्गुरुम् ‖ avāpta tulasī gandhaṃ kṛśhṇaṃ vande jagadgurum ‖
   
गोपिकानां कुचद्वन्द कुङ्कुमाङ्कित वक्षसम् ❘ gopikānāṃ kuchadvanda kuṅkumāṅkita vakśhasam ❘
श्रीनिकेतं महेष्वासं कृष्णं वन्दे जगद्गुरुम् ‖ śrīniketaṃ maheśhvāsaṃ kṛśhṇaṃ vande jagadgurum ‖
   
श्रीवत्साङ्कं महोरस्कं वनमाला विराजितम् ❘ śrīvatsāṅkaṃ mahoraskaṃ vanamālā virājitam ❘
शङ्खचक्र धरं देवं कृष्णं वन्दे जगद्गुरुम् ‖ śaṅkhachakra dharaṃ devaṃ kṛśhṇaṃ vande jagadgurum ‖
   
कृष्णाष्टक मिदं पुण्यं प्रातरुत्थाय यः पठेत् ❘ kṛśhṇāśhṭaka midaṃ puṇyaṃ prātarutthāya yaḥ paṭhet ❘
कोटिजन्म कृतं पापं स्मरणेन विनश्यति ‖ koṭijanma kṛtaṃ pāpaṃ smaraṇena vinaśyati ‖