|
|
केतु कवचम् |
ketu kavacham |
|
|
**ध्यानं |
**dhyānaṃ |
** केतुं करालवदनं चित्रवर्णं किरीटिनम् ❘ |
** ketuṃ karālavadanaṃ citravarṇaṃ kirīṭinam ❘ |
प्रणमामि सदा केतुं ध्वजाकारं ग्रहेश्वरम् ‖ 1 ‖ |
praṇamāmi sadā ketuṃ dhvajākāraṃ graheśvaram ‖ 1 ‖ |
|
|
❘ अथ केतु कवचम् | |
❘ atha ketu kavacam | |
|
|
चित्रवर्णः शिरः पातु भालं धूम्रसमद्युतिः ❘ |
citravarṇaḥ śiraḥ pātu bhālaṃ dhūmrasamadyutiḥ ❘ |
पातु नेत्रे पिङ्गलाक्षः श्रुती मे रक्तलोचनः ‖ 2 ‖ |
pātu netre piṅgalākśhaḥ śrutī me raktalocanaḥ ‖ 2 ‖ |
|
|
घ्राणं पातु सुवर्णाभश्चिबुकं सिंहिकासुतः ❘ |
ghrāṇaṃ pātu suvarṇābhaścibukaṃ siṃhikāsutaḥ ❘ |
पातु कण्ठं च मे केतुः स्कन्धौ पातु ग्रहाधिपः ‖ 3 ‖ |
pātu kaṇṭhaṃ ca me ketuḥ skandhau pātu grahādhipaḥ ‖ 3 ‖ |
|
|
हस्तौ पातु सुरश्रेष्ठः कुक्षिं पातु महाग्रहः ❘ |
hastau pātu suraśreśhṭhaḥ kukśhiṃ pātu mahāgrahaḥ ❘ |
सिंहासनः कटिं पातु मध्यं पातु महासुरः ‖ 4 ‖ |
siṃhāsanaḥ kaṭiṃ pātu madhyaṃ pātu mahāsuraḥ ‖ 4 ‖ |
|
|
ऊरू पातु महाशीर्षो जानुनी मेऽतिकोपनः ❘ |
ūrū pātu mahāśīrśho jānunī meatikopanaḥ ❘ |
पातु पादौ च मे क्रूरः सर्वाङ्गं नरपिङ्गलः ‖ 5 ‖ |
pātu pādau ca me krūraḥ sarvāṅgaṃ narapiṅgalaḥ ‖ 5 ‖ |
|
|
**फलश्रुतिः |
**phalaśrutiḥ |
** य इदं कवचं दिव्यं सर्वरोगविनाशनम् ❘ |
** ya idaṃ kavacaṃ divyaṃ sarvarogavināśanam ❘ |
सर्वशत्रुविनाशं च धारणाद्विजयी भवेत् ‖ 6 ‖ |
sarvaśatruvināśaṃ ca dhāraṇādvijayī bhavet ‖ 6 ‖ |
|
|
‖ इति श्रीब्रह्माण्डपुराणे केतुकवचं सम्पूर्णम् ‖ |
‖ iti śrībrahmāṇḍapurāṇe ketukavacaṃ sampūrṇam ‖ |
|
|