blog

Ketu Kavacham

Devanagari English
   
केतु कवचम् ketu kavacham
   
**ध्यानं **dhyānaṃ
** केतुं करालवदनं चित्रवर्णं किरीटिनम् ❘ ** ketuṃ karālavadanaṃ citravarṇaṃ kirīṭinam ❘
प्रणमामि सदा केतुं ध्वजाकारं ग्रहेश्वरम् ‖ 1 ‖ praṇamāmi sadā ketuṃ dhvajākāraṃ graheśvaram ‖ 1 ‖
   
❘ अथ केतु कवचम् | ❘ atha ketu kavacam |
   
चित्रवर्णः शिरः पातु भालं धूम्रसमद्युतिः ❘ citravarṇaḥ śiraḥ pātu bhālaṃ dhūmrasamadyutiḥ ❘
पातु नेत्रे पिङ्गलाक्षः श्रुती मे रक्तलोचनः ‖ 2 ‖ pātu netre piṅgalākśhaḥ śrutī me raktalocanaḥ ‖ 2 ‖
   
घ्राणं पातु सुवर्णाभश्चिबुकं सिंहिकासुतः ❘ ghrāṇaṃ pātu suvarṇābhaścibukaṃ siṃhikāsutaḥ ❘
पातु कण्ठं च मे केतुः स्कन्धौ पातु ग्रहाधिपः ‖ 3 ‖ pātu kaṇṭhaṃ ca me ketuḥ skandhau pātu grahādhipaḥ ‖ 3 ‖
   
हस्तौ पातु सुरश्रेष्ठः कुक्षिं पातु महाग्रहः ❘ hastau pātu suraśreśhṭhaḥ kukśhiṃ pātu mahāgrahaḥ ❘
सिंहासनः कटिं पातु मध्यं पातु महासुरः ‖ 4 ‖ siṃhāsanaḥ kaṭiṃ pātu madhyaṃ pātu mahāsuraḥ ‖ 4 ‖
   
ऊरू पातु महाशीर्षो जानुनी मेऽतिकोपनः ❘ ūrū pātu mahāśīrśho jānunī meatikopanaḥ ❘
पातु पादौ च मे क्रूरः सर्वाङ्गं नरपिङ्गलः ‖ 5 ‖ pātu pādau ca me krūraḥ sarvāṅgaṃ narapiṅgalaḥ ‖ 5 ‖
   
**फलश्रुतिः **phalaśrutiḥ
** य इदं कवचं दिव्यं सर्वरोगविनाशनम् ❘ ** ya idaṃ kavacaṃ divyaṃ sarvarogavināśanam ❘
सर्वशत्रुविनाशं च धारणाद्विजयी भवेत् ‖ 6 ‖ sarvaśatruvināśaṃ ca dhāraṇādvijayī bhavet ‖ 6 ‖
   
‖ इति श्रीब्रह्माण्डपुराणे केतुकवचं सम्पूर्णम् ‖ ‖ iti śrībrahmāṇḍapurāṇe ketukavacaṃ sampūrṇam ‖