|
|
काशी विश्वनाथाष्टकम् |
kāśī viśvanāthāśhṭakam |
|
|
गङ्गा तरङ्ग रमणीय जटा कलापं |
gaṅgā taraṅga ramaṇīya jaṭā kalāpaṃ |
गौरी निरन्तर विभूषित वाम भागं |
gaurī nirantara vibhūśhita vāma bhāgaṃ |
नारायण प्रियमनङ्ग मदापहारं |
nārāyaṇa priyamanaṅga madāpahāraṃ |
वाराणसी पुरपतिं भज विश्वनाधं ‖ 1 ‖ |
vārāṇasī purapatiṃ bhaja viśvanādhaṃ ‖ 1 ‖ |
|
|
वाचामगोचरमनेक गुण स्वरूपं |
vācāmagocaramaneka guṇa svarūpaṃ |
वागीश विष्णु सुर सेवित पाद पद्मं |
vāgīśa viśhṇu sura sevita pāda padmaṃ |
वामेण विग्रह वरेन कलत्रवन्तं |
vāmeṇa vigraha varena kalatravantaṃ |
वाराणसी पुरपतिं भज विश्वनाधं ‖ 2 ‖ |
vārāṇasī purapatiṃ bhaja viśvanādhaṃ ‖ 2 ‖ |
|
|
भूतादिपं भुजग भूषण भूषिताङ्गं |
bhūtādipaṃ bhujaga bhūśhaṇa bhūśhitāṅgaṃ |
व्याघ्राञ्जिनां बरधरं, जटिलं, त्रिनेत्रं |
vyāghrāñjināṃ baradharaṃ, jaṭilaṃ, trinetraṃ |
पाशाङ्कुशाभय वरप्रद शूलपाणिं |
pāśāṅkuśābhaya varaprada śūlapāṇiṃ |
वाराणसी पुरपतिं भज विश्वनाधं ‖ 3 ‖ |
vārāṇasī purapatiṃ bhaja viśvanādhaṃ ‖ 3 ‖ |
|
|
सीतांशु शोभित किरीट विराजमानं |
sītāṃśu śobhita kirīṭa virājamānaṃ |
बालेक्षणातल विशोषित पञ्चबाणं |
bālekśhaṇātala viśośhita pañcabāṇaṃ |
नागाधिपा रचित बासुर कर्ण पूरं |
nāgādhipā racita bāsura karṇa pūraṃ |
वाराणसी पुरपतिं भज विश्वनाधं ‖ 4 ‖ |
vārāṇasī purapatiṃ bhaja viśvanādhaṃ ‖ 4 ‖ |
|
|
पञ्चाननं दुरित मत्त मतङ्गजानां |
pañcānanaṃ durita matta mataṅgajānāṃ |
नागान्तकं धनुज पुङ्गव पन्नागानां |
nāgāntakaṃ dhanuja puṅgava pannāgānāṃ |
दावानलं मरण शोक जराटवीनां |
dāvānalaṃ maraṇa śoka jarāṭavīnāṃ |
वाराणसी पुरपतिं भज विश्वनाधं ‖ 5 ‖ |
vārāṇasī purapatiṃ bhaja viśvanādhaṃ ‖ 5 ‖ |
|
|
तेजोमयं सगुण निर्गुणमद्वितीयं |
tejomayaṃ saguṇa nirguṇamadvitīyaṃ |
आनन्द कन्दमपराजित मप्रमेयं |
ānanda kandamaparājita maprameyaṃ |
नागात्मकं सकल निष्कलमात्म रूपं |
nāgātmakaṃ sakala niśhkaḻamātma rūpaṃ |
वाराणसी पुरपतिं भज विश्वनाधं ‖ 6 ‖ |
vārāṇasī purapatiṃ bhaja viśvanādhaṃ ‖ 6 ‖ |
|
|
आशां विहाय परिहृत्य परश्य निन्दां |
āśāṃ vihāya parihṛtya paraśya nindāṃ |
पापे रथिं च सुनिवार्य मनस्समाधौ |
pāpe rathiṃ ca sunivārya manassamādhau |
आधाय हृत्-कमल मध्य गतं परेशं |
ādhāya hṛt-kamala madhya gataṃ pareśaṃ |
वाराणसी पुरपतिं भज विश्वनाधं ‖ 7 ‖ |
vārāṇasī purapatiṃ bhaja viśvanādhaṃ ‖ 7 ‖ |
|
|
रागाधि दोष रहितं स्वजनानुरागं |
rāgādhi dośha rahitaṃ svajanānurāgaṃ |
वैराग्य शान्ति निलयं गिरिजा सहायं |
vairāgya śānti nilayaṃ girijā sahāyaṃ |
माधुर्य धैर्य सुभगं गरलाभिरामं |
mādhurya dhairya subhagaṃ garaḻābhirāmaṃ |
वाराणसी पुरपतिं भज विश्वनाधं ‖ 8 ‖ |
vārāṇasī purapatiṃ bhaja viśvanādhaṃ ‖ 8 ‖ |
|
|
वाराणसी पुर पते स्थवनं शिवस्य |
vārāṇasī pura pate sthavanaṃ śivasya |
व्याख्यातं अष्टकमिदं पठते मनुष्य |
vyākhyātaṃ aśhṭakamidaṃ paṭhate manuśhya |
विद्यां श्रियं विपुल सौख्यमनन्त कीर्तिं |
vidyāṃ śriyaṃ vipula saukhyamananta kīrtiṃ |
सम्प्राप्य देव निलये लभते च मोक्षं ‖ |
samprāpya deva nilaye labhate ca mokśhaṃ ‖ |
|
|
विश्वनाधाष्टकमिदं पुण्यं यः पठेः शिव सन्निधौ |
viśvanādhāśhṭakamidaṃ puṇyaṃ yaḥ paṭheḥ śiva sannidhau |
शिवलोकमवाप्नोति शिवेनसह मोदते ‖ |
śivalokamavāpnoti śivenasaha modate ‖ |
|
|