blog

Kasi Vishwanathashtakam

Devanagari English
   
काशी विश्वनाथाष्टकम् kāśī viśvanāthāśhṭakam
   
गङ्गा तरङ्ग रमणीय जटा कलापं gaṅgā taraṅga ramaṇīya jaṭā kalāpaṃ
गौरी निरन्तर विभूषित वाम भागं gaurī nirantara vibhūśhita vāma bhāgaṃ
नारायण प्रियमनङ्ग मदापहारं nārāyaṇa priyamanaṅga madāpahāraṃ
वाराणसी पुरपतिं भज विश्वनाधं ‖ 1 ‖ vārāṇasī purapatiṃ bhaja viśvanādhaṃ ‖ 1 ‖
   
वाचामगोचरमनेक गुण स्वरूपं vācāmagocaramaneka guṇa svarūpaṃ
वागीश विष्णु सुर सेवित पाद पद्मं vāgīśa viśhṇu sura sevita pāda padmaṃ
वामेण विग्रह वरेन कलत्रवन्तं vāmeṇa vigraha varena kalatravantaṃ
वाराणसी पुरपतिं भज विश्वनाधं ‖ 2 ‖ vārāṇasī purapatiṃ bhaja viśvanādhaṃ ‖ 2 ‖
   
भूतादिपं भुजग भूषण भूषिताङ्गं bhūtādipaṃ bhujaga bhūśhaṇa bhūśhitāṅgaṃ
व्याघ्राञ्जिनां बरधरं, जटिलं, त्रिनेत्रं vyāghrāñjināṃ baradharaṃ, jaṭilaṃ, trinetraṃ
पाशाङ्कुशाभय वरप्रद शूलपाणिं pāśāṅkuśābhaya varaprada śūlapāṇiṃ
वाराणसी पुरपतिं भज विश्वनाधं ‖ 3 ‖ vārāṇasī purapatiṃ bhaja viśvanādhaṃ ‖ 3 ‖
   
सीतांशु शोभित किरीट विराजमानं sītāṃśu śobhita kirīṭa virājamānaṃ
बालेक्षणातल विशोषित पञ्चबाणं bālekśhaṇātala viśośhita pañcabāṇaṃ
नागाधिपा रचित बासुर कर्ण पूरं nāgādhipā racita bāsura karṇa pūraṃ
वाराणसी पुरपतिं भज विश्वनाधं ‖ 4 ‖ vārāṇasī purapatiṃ bhaja viśvanādhaṃ ‖ 4 ‖
   
पञ्चाननं दुरित मत्त मतङ्गजानां pañcānanaṃ durita matta mataṅgajānāṃ
नागान्तकं धनुज पुङ्गव पन्नागानां nāgāntakaṃ dhanuja puṅgava pannāgānāṃ
दावानलं मरण शोक जराटवीनां dāvānalaṃ maraṇa śoka jarāṭavīnāṃ
वाराणसी पुरपतिं भज विश्वनाधं ‖ 5 ‖ vārāṇasī purapatiṃ bhaja viśvanādhaṃ ‖ 5 ‖
   
तेजोमयं सगुण निर्गुणमद्वितीयं tejomayaṃ saguṇa nirguṇamadvitīyaṃ
आनन्द कन्दमपराजित मप्रमेयं ānanda kandamaparājita maprameyaṃ
नागात्मकं सकल निष्कलमात्म रूपं nāgātmakaṃ sakala niśhkaḻamātma rūpaṃ
वाराणसी पुरपतिं भज विश्वनाधं ‖ 6 ‖ vārāṇasī purapatiṃ bhaja viśvanādhaṃ ‖ 6 ‖
   
आशां विहाय परिहृत्य परश्य निन्दां āśāṃ vihāya parihṛtya paraśya nindāṃ
पापे रथिं च सुनिवार्य मनस्समाधौ pāpe rathiṃ ca sunivārya manassamādhau
आधाय हृत्-कमल मध्य गतं परेशं ādhāya hṛt-kamala madhya gataṃ pareśaṃ
वाराणसी पुरपतिं भज विश्वनाधं ‖ 7 ‖ vārāṇasī purapatiṃ bhaja viśvanādhaṃ ‖ 7 ‖
   
रागाधि दोष रहितं स्वजनानुरागं rāgādhi dośha rahitaṃ svajanānurāgaṃ
वैराग्य शान्ति निलयं गिरिजा सहायं vairāgya śānti nilayaṃ girijā sahāyaṃ
माधुर्य धैर्य सुभगं गरलाभिरामं mādhurya dhairya subhagaṃ garaḻābhirāmaṃ
वाराणसी पुरपतिं भज विश्वनाधं ‖ 8 ‖ vārāṇasī purapatiṃ bhaja viśvanādhaṃ ‖ 8 ‖
   
वाराणसी पुर पते स्थवनं शिवस्य vārāṇasī pura pate sthavanaṃ śivasya
व्याख्यातं अष्टकमिदं पठते मनुष्य vyākhyātaṃ aśhṭakamidaṃ paṭhate manuśhya
विद्यां श्रियं विपुल सौख्यमनन्त कीर्तिं vidyāṃ śriyaṃ vipula saukhyamananta kīrtiṃ
सम्प्राप्य देव निलये लभते च मोक्षं ‖ samprāpya deva nilaye labhate ca mokśhaṃ ‖
   
विश्वनाधाष्टकमिदं पुण्यं यः पठेः शिव सन्निधौ viśvanādhāśhṭakamidaṃ puṇyaṃ yaḥ paṭheḥ śiva sannidhau
शिवलोकमवाप्नोति शिवेनसह मोदते ‖ śivalokamavāpnoti śivenasaha modate ‖