blog

Kanaka Dhaaraa Stotram

Devanagari English
   
कनक धारा स्तोत्रम् kanaka dhārā stotram
   
   
वन्दे वन्दारु मन्दारमिन्दिरानन्द कन्दलं vande vandāru mandāramindirānanda kandalaṃ
अमन्दानन्द सन्दोह बन्धुरं सिन्धुराननम् amandānanda sandoha bandhuraṃ sindhurānanam
   
अङ्गं हरेः पुलकभूषणमाश्रयन्ती aṅgaṃ hareḥ pulakabhūśhaṇamāśrayantī
भृङ्गाङ्गनेव मुकुलाभरणं तमालम् ❘ bhṛṅgāṅganeva mukuḻābharaṇaṃ tamālam ❘
अङ्गीकृताखिल विभूतिरपाङ्गलीला aṅgīkṛtākhila vibhūtirapāṅgalīlā
माङ्गल्यदास्तु मम मङ्गलदेवतायाः ‖ 1 ‖ māṅgalyadāstu mama maṅgaḻadevatāyāḥ ‖ 1 ‖
   
मुग्धा मुहुर्विदधती वदने मुरारेः mugdhā muhurvidadhatī vadane murāreḥ
प्रेमत्रपाप्रणिहितानि गतागतानि ❘ prematrapāpraṇihitāni gatāgatāni ❘
मालादृशोर्मधुकरीव महोत्पले या mālādṛśormadhukarīva mahotpale yā
सा मे श्रियं दिशतु सागर सम्भवा याः ‖ 2 ‖ sā me śriyaṃ diśatu sāgara sambhavā yāḥ ‖ 2 ‖
   
आमीलिताक्षमधिग्यम मुदा मुकुन्दम् āmīlitākśhamadhigyama mudā mukundam
आनन्दकन्दमनिमेषमनङ्ग तन्त्रं ❘ ānandakandamanimeśhamanaṅga tantraṃ ❘
आकेकरस्थितकनीनिकपक्ष्मनेत्रं ākekarasthitakanīnikapakśhmanetraṃ
भूत्यै भवन्मम भुजङ्ग शयाङ्गना याः ‖ 3 ‖ bhūtyai bhavanmama bhujaṅga śayāṅganā yāḥ ‖ 3 ‖
   
बाह्वन्तरे मधुजितः श्रितकौस्तुभे या bāhvantare madhujitaḥ śritakaustubhe yā
हारावलीव हरिनीलमयी विभाति ❘ hārāvaḻīva harinīlamayī vibhāti ❘
कामप्रदा भगवतोऽपि कटाक्षमाला kāmapradā bhagavatoapi kaṭākśhamālā
कल्याणमावहतु मे कमलालया याः ‖ 4 ‖ kaḻyāṇamāvahatu me kamalālayā yāḥ ‖ 4 ‖
   
कालाम्बुदालि ललितोरसि कैटभारेः kālāmbudāḻi lalitorasi kaiṭabhāreḥ
धाराधरे स्फुरति या तटिदङ्गनेव ❘ dhārādhare sphurati yā taṭidaṅganeva ❘
मातुस्समस्तजगतां महनीयमूर्तिः mātussamastajagatāṃ mahanīyamūrtiḥ
भद्राणि मे दिशतु भार्गवनन्दना याः ‖ 5 ‖ bhadrāṇi me diśatu bhārgavanandanā yāḥ ‖ 5 ‖
   
प्राप्तं पदं प्रथमतः खलु यत्प्रभावात् prāptaṃ padaṃ prathamataḥ khalu yatprabhāvāt
माङ्गल्यभाजि मधुमाथिनि मन्मथेन ❘ māṅgalyabhāji madhumāthini manmathena ❘
मय्यापतेत्तदिह मन्थरमीक्षणार्थं mayyāpatettadiha mantharamīkśhaṇārthaṃ
मन्दालसं च मकरालय कन्यका याः ‖ 6 ‖ mandālasaṃ cha makarālaya kanyakā yāḥ ‖ 6 ‖
   
विश्वामरेन्द्र पद विभ्रम दानदक्षम् viśvāmarendra pada vibhrama dānadakśham
आनन्दहेतुरधिकं मुरविद्विषोऽपि ❘ ānandaheturadhikaṃ muravidviśhoapi ❘
ईषन्निषीदतु मयि क्षणमीक्षणार्थं īśhanniśhīdatu mayi kśhaṇamīkśhaṇārthaṃ
इन्दीवरोदर सहोदरमिन्दिरा याः ‖ 7 ‖ indīvarodara sahodaramindirā yāḥ ‖ 7 ‖
   
इष्टा विशिष्टमतयोपि यया दयार्द्र iśhṭā viśiśhṭamatayopi yayā dayārdra
दृष्ट्या त्रिविष्टपपदं सुलभं लभन्ते ❘ dṛśhṭyā triviśhṭapapadaṃ sulabhaṃ labhante ❘
दृष्टिः प्रहृष्ट कमलोदर दीप्तिरिष्टां dṛśhṭiḥ prahṛśhṭa kamalodara dīptiriśhṭāṃ
पुष्टिं कृषीष्ट मम पुष्कर विष्टरा याः ‖ 8 ‖ puśhṭiṃ kṛśhīśhṭa mama puśhkara viśhṭarā yāḥ ‖ 8 ‖
   
दद्याद्दयानु पवनो द्रविणाम्बुधारां dadyāddayānu pavano draviṇāmbudhārāṃ
अस्मिन्नकिञ्चन विहङ्ग शिशौ विषण्णे ❘ asminnakiñchana vihaṅga śiśau viśhaṇṇe ❘
दुष्कर्मघर्ममपनीय चिराय दूरं duśhkarmagharmamapanīya chirāya dūraṃ
नारायण प्रणयिनी नयनाम्बुवाहः ‖ 9 ‖ nārāyaṇa praṇayinī nayanāmbuvāhaḥ ‖ 9 ‖
   
गीर्देवतेति गरुडध्वज सुन्दरीति gīrdevateti garuḍadhvaja sundarīti
शाकम्बरीति शशिशेखर वल्लभेति ❘ śākambarīti śaśiśekhara vallabheti ❘
सृष्टि स्थिति प्रलय केलिषु संस्थितायै sṛśhṭi sthiti praḻaya keḻiśhu saṃsthitāyai
तस्यै नमस्त्रिभुवनैक गुरोस्तरुण्यै ‖ 10 ‖ tasyai namastribhuvanaika gurostaruṇyai ‖ 10 ‖
   
श्रुत्यै नमोऽस्तु शुभकर्म फलप्रसूत्यै śrutyai namoastu śubhakarma phalaprasūtyai
रत्यै नमोऽस्तु रमणीय गुणार्णवायै ❘ ratyai namoastu ramaṇīya guṇārṇavāyai ❘
शक्त्यै नमोऽस्तु शतपत्र निकेतनायै śaktyai namoastu śatapatra niketanāyai
पुष्ट्यै नमोऽस्तु पुरुषोत्तम वल्लभायै ‖ 11 ‖ puśhṭyai namoastu puruśhottama vallabhāyai ‖ 11 ‖
   
नमोऽस्तु नालीक निभाननायै namoastu nāḻīka nibhānanāyai
नमोऽस्तु दुग्धोदधि जन्मभूम्यै ❘ namoastu dugdhodadhi janmabhūmyai ❘
नमोऽस्तु सोमामृत सोदरायै namoastu somāmṛta sodarāyai
नमोऽस्तु नारायण वल्लभायै ‖ 12 ‖ namoastu nārāyaṇa vallabhāyai ‖ 12 ‖
   
नमोऽस्तु हेमाम्बुज पीठिकायै namoastu hemāmbuja pīṭhikāyai
नमोऽस्तु भूमण्डल नायिकायै ❘ namoastu bhūmaṇḍala nāyikāyai ❘
नमोऽस्तु देवादि दयापरायै namoastu devādi dayāparāyai
नमोऽस्तु शार्ङ्गायुध वल्लभायै ‖ 13 ‖ namoastu śārṅgāyudha vallabhāyai ‖ 13 ‖
   
नमोऽस्तु देव्यै भृगुनन्दनायै namoastu devyai bhṛgunandanāyai
नमोऽस्तु विष्णोरुरसि स्थितायै ❘ namoastu viśhṇorurasi sthitāyai ❘
नमोऽस्तु लक्ष्म्यै कमलालयायै namoastu lakśhmyai kamalālayāyai
नमोऽस्तु दामोदर वल्लभायै ‖ 14 ‖ namoastu dāmodara vallabhāyai ‖ 14 ‖
   
नमोऽस्तु कान्त्यै कमलेक्षणायै namoastu kāntyai kamalekśhaṇāyai
नमोऽस्तु भूत्यै भुवनप्रसूत्यै ❘ namoastu bhūtyai bhuvanaprasūtyai ❘
नमोऽस्तु देवादिभिरर्चितायै namoastu devādibhirarchitāyai
नमोऽस्तु नन्दात्मज वल्लभायै ‖ 15 ‖ namoastu nandātmaja vallabhāyai ‖ 15 ‖
   
सम्पत्कराणि सकलेन्द्रिय नन्दनानि sampatkarāṇi sakalendriya nandanāni
साम्राज्य दानविभवानि सरोरुहाक्षि ❘ sāmrājya dānavibhavāni saroruhākśhi ❘
त्वद्वन्दनानि दुरिता हरणोद्यतानि tvadvandanāni duritā haraṇodyatāni
मामेव मातरनिशं कलयन्तु मान्ये ‖ 16 ‖ māmeva mātaraniśaṃ kalayantu mānye ‖ 16 ‖
   
यत्कटाक्ष समुपासना विधिः yatkaṭākśha samupāsanā vidhiḥ
सेवकस्य सकलार्थ सम्पदः ❘ sevakasya sakalārtha sampadaḥ ❘
सन्तनोति वचनाङ्ग मानसैः santanoti vachanāṅga mānasaiḥ
त्वां मुरारिहृदयेश्वरीं भजे ‖ 17 ‖ tvāṃ murārihṛdayeśvarīṃ bhaje ‖ 17 ‖
   
सरसिजनिलये सरोजहस्ते sarasijanilaye sarojahaste
धवलतमांशुक गन्धमाल्यशोभे ❘ dhavaḻatamāṃśuka gandhamālyaśobhe ❘
भगवति हरिवल्लभे मनोज्ञे bhagavati harivallabhe manoGYe
त्रिभुवनभूतिकरी प्रसीदमह्यं ‖ 18 ‖ tribhuvanabhūtikarī prasīdamahyaṃ ‖ 18 ‖
   
दिग्घस्तिभिः कनक कुम्भमुखावसृष्ट digghastibhiḥ kanaka kumbhamukhāvasṛśhṭa
स्वर्वाहिनी विमलचारुजलाप्लुताङ्गीम् ❘ svarvāhinī vimalachārujalāplutāṅgīm ❘
प्रातर्नमामि जगतां जननीमशेष prātarnamāmi jagatāṃ jananīmaśeśha
लोकधिनाथ गृहिणीममृताब्धिपुत्रीं ‖ 19 ‖ lokadhinātha gṛhiṇīmamṛtābdhiputrīṃ ‖ 19 ‖
   
कमले कमलाक्ष वल्लभे त्वं kamale kamalākśha vallabhe tvaṃ
करुणापूर तरङ्गितैरपाङ्गैः ❘ karuṇāpūra taraṅgitairapāṅgaiḥ ❘
अवलोकय मामकिञ्चनानां avalokaya māmakiñchanānāṃ
प्रथमं पात्रमकृतिमं दयायाः ‖ 20 ‖ prathamaṃ pātramakṛtimaṃ dayāyāḥ ‖ 20 ‖
   
देवि प्रसीद जगदीश्वरि लोकमातः devi prasīda jagadīśvari lokamātaḥ
कल्याणगात्रि कमलेक्षण जीवनाथे ❘ kaḻyāṇagātri kamalekśhaṇa jīvanāthe ❘
दारिद्र्यभीतिहृदयं शरणागतं मां dāridryabhītihṛdayaṃ śaraṇāgataṃ māṃ
आलोकय प्रतिदिनं सदयैरपाङ्गैः ‖ 21 ‖ ālokaya pratidinaṃ sadayairapāṅgaiḥ ‖ 21 ‖
   
स्तुवन्ति ये स्तुतिभिरमीभिरन्वहं stuvanti ye stutibhiramībhiranvahaṃ
त्रयीमयीं त्रिभुवनमातरं रमां ❘ trayīmayīṃ tribhuvanamātaraṃ ramāṃ ❘
गुणाधिका गुरुतुर भाग्य भागिनः guṇādhikā gurutura bhāgya bhāginaḥ
भवन्ति ते भुवि बुध भाविताशयाः ‖ 22 ‖ bhavanti te bhuvi budha bhāvitāśayāḥ ‖ 22 ‖
   
सुवर्णधारा स्तोत्रं यच्छङ्कराचार्य निर्मितं suvarṇadhārā stotraṃ yacChaṅkarāchārya nirmitaṃ
त्रिसन्ध्यं यः पठेन्नित्यं स कुबेरसमो भवेत् ‖ trisandhyaṃ yaḥ paṭhennityaṃ sa kuberasamo bhavet ‖