|
|
कनक धारा स्तोत्रम् |
kanaka dhārā stotram |
|
|
|
|
वन्दे वन्दारु मन्दारमिन्दिरानन्द कन्दलं |
vande vandāru mandāramindirānanda kandalaṃ |
अमन्दानन्द सन्दोह बन्धुरं सिन्धुराननम् |
amandānanda sandoha bandhuraṃ sindhurānanam |
|
|
अङ्गं हरेः पुलकभूषणमाश्रयन्ती |
aṅgaṃ hareḥ pulakabhūśhaṇamāśrayantī |
भृङ्गाङ्गनेव मुकुलाभरणं तमालम् ❘ |
bhṛṅgāṅganeva mukuḻābharaṇaṃ tamālam ❘ |
अङ्गीकृताखिल विभूतिरपाङ्गलीला |
aṅgīkṛtākhila vibhūtirapāṅgalīlā |
माङ्गल्यदास्तु मम मङ्गलदेवतायाः ‖ 1 ‖ |
māṅgalyadāstu mama maṅgaḻadevatāyāḥ ‖ 1 ‖ |
|
|
मुग्धा मुहुर्विदधती वदने मुरारेः |
mugdhā muhurvidadhatī vadane murāreḥ |
प्रेमत्रपाप्रणिहितानि गतागतानि ❘ |
prematrapāpraṇihitāni gatāgatāni ❘ |
मालादृशोर्मधुकरीव महोत्पले या |
mālādṛśormadhukarīva mahotpale yā |
सा मे श्रियं दिशतु सागर सम्भवा याः ‖ 2 ‖ |
sā me śriyaṃ diśatu sāgara sambhavā yāḥ ‖ 2 ‖ |
|
|
आमीलिताक्षमधिग्यम मुदा मुकुन्दम् |
āmīlitākśhamadhigyama mudā mukundam |
आनन्दकन्दमनिमेषमनङ्ग तन्त्रं ❘ |
ānandakandamanimeśhamanaṅga tantraṃ ❘ |
आकेकरस्थितकनीनिकपक्ष्मनेत्रं |
ākekarasthitakanīnikapakśhmanetraṃ |
भूत्यै भवन्मम भुजङ्ग शयाङ्गना याः ‖ 3 ‖ |
bhūtyai bhavanmama bhujaṅga śayāṅganā yāḥ ‖ 3 ‖ |
|
|
बाह्वन्तरे मधुजितः श्रितकौस्तुभे या |
bāhvantare madhujitaḥ śritakaustubhe yā |
हारावलीव हरिनीलमयी विभाति ❘ |
hārāvaḻīva harinīlamayī vibhāti ❘ |
कामप्रदा भगवतोऽपि कटाक्षमाला |
kāmapradā bhagavatoapi kaṭākśhamālā |
कल्याणमावहतु मे कमलालया याः ‖ 4 ‖ |
kaḻyāṇamāvahatu me kamalālayā yāḥ ‖ 4 ‖ |
|
|
कालाम्बुदालि ललितोरसि कैटभारेः |
kālāmbudāḻi lalitorasi kaiṭabhāreḥ |
धाराधरे स्फुरति या तटिदङ्गनेव ❘ |
dhārādhare sphurati yā taṭidaṅganeva ❘ |
मातुस्समस्तजगतां महनीयमूर्तिः |
mātussamastajagatāṃ mahanīyamūrtiḥ |
भद्राणि मे दिशतु भार्गवनन्दना याः ‖ 5 ‖ |
bhadrāṇi me diśatu bhārgavanandanā yāḥ ‖ 5 ‖ |
|
|
प्राप्तं पदं प्रथमतः खलु यत्प्रभावात् |
prāptaṃ padaṃ prathamataḥ khalu yatprabhāvāt |
माङ्गल्यभाजि मधुमाथिनि मन्मथेन ❘ |
māṅgalyabhāji madhumāthini manmathena ❘ |
मय्यापतेत्तदिह मन्थरमीक्षणार्थं |
mayyāpatettadiha mantharamīkśhaṇārthaṃ |
मन्दालसं च मकरालय कन्यका याः ‖ 6 ‖ |
mandālasaṃ cha makarālaya kanyakā yāḥ ‖ 6 ‖ |
|
|
विश्वामरेन्द्र पद विभ्रम दानदक्षम् |
viśvāmarendra pada vibhrama dānadakśham |
आनन्दहेतुरधिकं मुरविद्विषोऽपि ❘ |
ānandaheturadhikaṃ muravidviśhoapi ❘ |
ईषन्निषीदतु मयि क्षणमीक्षणार्थं |
īśhanniśhīdatu mayi kśhaṇamīkśhaṇārthaṃ |
इन्दीवरोदर सहोदरमिन्दिरा याः ‖ 7 ‖ |
indīvarodara sahodaramindirā yāḥ ‖ 7 ‖ |
|
|
इष्टा विशिष्टमतयोपि यया दयार्द्र |
iśhṭā viśiśhṭamatayopi yayā dayārdra |
दृष्ट्या त्रिविष्टपपदं सुलभं लभन्ते ❘ |
dṛśhṭyā triviśhṭapapadaṃ sulabhaṃ labhante ❘ |
दृष्टिः प्रहृष्ट कमलोदर दीप्तिरिष्टां |
dṛśhṭiḥ prahṛśhṭa kamalodara dīptiriśhṭāṃ |
पुष्टिं कृषीष्ट मम पुष्कर विष्टरा याः ‖ 8 ‖ |
puśhṭiṃ kṛśhīśhṭa mama puśhkara viśhṭarā yāḥ ‖ 8 ‖ |
|
|
दद्याद्दयानु पवनो द्रविणाम्बुधारां |
dadyāddayānu pavano draviṇāmbudhārāṃ |
अस्मिन्नकिञ्चन विहङ्ग शिशौ विषण्णे ❘ |
asminnakiñchana vihaṅga śiśau viśhaṇṇe ❘ |
दुष्कर्मघर्ममपनीय चिराय दूरं |
duśhkarmagharmamapanīya chirāya dūraṃ |
नारायण प्रणयिनी नयनाम्बुवाहः ‖ 9 ‖ |
nārāyaṇa praṇayinī nayanāmbuvāhaḥ ‖ 9 ‖ |
|
|
गीर्देवतेति गरुडध्वज सुन्दरीति |
gīrdevateti garuḍadhvaja sundarīti |
शाकम्बरीति शशिशेखर वल्लभेति ❘ |
śākambarīti śaśiśekhara vallabheti ❘ |
सृष्टि स्थिति प्रलय केलिषु संस्थितायै |
sṛśhṭi sthiti praḻaya keḻiśhu saṃsthitāyai |
तस्यै नमस्त्रिभुवनैक गुरोस्तरुण्यै ‖ 10 ‖ |
tasyai namastribhuvanaika gurostaruṇyai ‖ 10 ‖ |
|
|
श्रुत्यै नमोऽस्तु शुभकर्म फलप्रसूत्यै |
śrutyai namoastu śubhakarma phalaprasūtyai |
रत्यै नमोऽस्तु रमणीय गुणार्णवायै ❘ |
ratyai namoastu ramaṇīya guṇārṇavāyai ❘ |
शक्त्यै नमोऽस्तु शतपत्र निकेतनायै |
śaktyai namoastu śatapatra niketanāyai |
पुष्ट्यै नमोऽस्तु पुरुषोत्तम वल्लभायै ‖ 11 ‖ |
puśhṭyai namoastu puruśhottama vallabhāyai ‖ 11 ‖ |
|
|
नमोऽस्तु नालीक निभाननायै |
namoastu nāḻīka nibhānanāyai |
नमोऽस्तु दुग्धोदधि जन्मभूम्यै ❘ |
namoastu dugdhodadhi janmabhūmyai ❘ |
नमोऽस्तु सोमामृत सोदरायै |
namoastu somāmṛta sodarāyai |
नमोऽस्तु नारायण वल्लभायै ‖ 12 ‖ |
namoastu nārāyaṇa vallabhāyai ‖ 12 ‖ |
|
|
नमोऽस्तु हेमाम्बुज पीठिकायै |
namoastu hemāmbuja pīṭhikāyai |
नमोऽस्तु भूमण्डल नायिकायै ❘ |
namoastu bhūmaṇḍala nāyikāyai ❘ |
नमोऽस्तु देवादि दयापरायै |
namoastu devādi dayāparāyai |
नमोऽस्तु शार्ङ्गायुध वल्लभायै ‖ 13 ‖ |
namoastu śārṅgāyudha vallabhāyai ‖ 13 ‖ |
|
|
नमोऽस्तु देव्यै भृगुनन्दनायै |
namoastu devyai bhṛgunandanāyai |
नमोऽस्तु विष्णोरुरसि स्थितायै ❘ |
namoastu viśhṇorurasi sthitāyai ❘ |
नमोऽस्तु लक्ष्म्यै कमलालयायै |
namoastu lakśhmyai kamalālayāyai |
नमोऽस्तु दामोदर वल्लभायै ‖ 14 ‖ |
namoastu dāmodara vallabhāyai ‖ 14 ‖ |
|
|
नमोऽस्तु कान्त्यै कमलेक्षणायै |
namoastu kāntyai kamalekśhaṇāyai |
नमोऽस्तु भूत्यै भुवनप्रसूत्यै ❘ |
namoastu bhūtyai bhuvanaprasūtyai ❘ |
नमोऽस्तु देवादिभिरर्चितायै |
namoastu devādibhirarchitāyai |
नमोऽस्तु नन्दात्मज वल्लभायै ‖ 15 ‖ |
namoastu nandātmaja vallabhāyai ‖ 15 ‖ |
|
|
सम्पत्कराणि सकलेन्द्रिय नन्दनानि |
sampatkarāṇi sakalendriya nandanāni |
साम्राज्य दानविभवानि सरोरुहाक्षि ❘ |
sāmrājya dānavibhavāni saroruhākśhi ❘ |
त्वद्वन्दनानि दुरिता हरणोद्यतानि |
tvadvandanāni duritā haraṇodyatāni |
मामेव मातरनिशं कलयन्तु मान्ये ‖ 16 ‖ |
māmeva mātaraniśaṃ kalayantu mānye ‖ 16 ‖ |
|
|
यत्कटाक्ष समुपासना विधिः |
yatkaṭākśha samupāsanā vidhiḥ |
सेवकस्य सकलार्थ सम्पदः ❘ |
sevakasya sakalārtha sampadaḥ ❘ |
सन्तनोति वचनाङ्ग मानसैः |
santanoti vachanāṅga mānasaiḥ |
त्वां मुरारिहृदयेश्वरीं भजे ‖ 17 ‖ |
tvāṃ murārihṛdayeśvarīṃ bhaje ‖ 17 ‖ |
|
|
सरसिजनिलये सरोजहस्ते |
sarasijanilaye sarojahaste |
धवलतमांशुक गन्धमाल्यशोभे ❘ |
dhavaḻatamāṃśuka gandhamālyaśobhe ❘ |
भगवति हरिवल्लभे मनोज्ञे |
bhagavati harivallabhe manoGYe |
त्रिभुवनभूतिकरी प्रसीदमह्यं ‖ 18 ‖ |
tribhuvanabhūtikarī prasīdamahyaṃ ‖ 18 ‖ |
|
|
दिग्घस्तिभिः कनक कुम्भमुखावसृष्ट |
digghastibhiḥ kanaka kumbhamukhāvasṛśhṭa |
स्वर्वाहिनी विमलचारुजलाप्लुताङ्गीम् ❘ |
svarvāhinī vimalachārujalāplutāṅgīm ❘ |
प्रातर्नमामि जगतां जननीमशेष |
prātarnamāmi jagatāṃ jananīmaśeśha |
लोकधिनाथ गृहिणीममृताब्धिपुत्रीं ‖ 19 ‖ |
lokadhinātha gṛhiṇīmamṛtābdhiputrīṃ ‖ 19 ‖ |
|
|
कमले कमलाक्ष वल्लभे त्वं |
kamale kamalākśha vallabhe tvaṃ |
करुणापूर तरङ्गितैरपाङ्गैः ❘ |
karuṇāpūra taraṅgitairapāṅgaiḥ ❘ |
अवलोकय मामकिञ्चनानां |
avalokaya māmakiñchanānāṃ |
प्रथमं पात्रमकृतिमं दयायाः ‖ 20 ‖ |
prathamaṃ pātramakṛtimaṃ dayāyāḥ ‖ 20 ‖ |
|
|
देवि प्रसीद जगदीश्वरि लोकमातः |
devi prasīda jagadīśvari lokamātaḥ |
कल्याणगात्रि कमलेक्षण जीवनाथे ❘ |
kaḻyāṇagātri kamalekśhaṇa jīvanāthe ❘ |
दारिद्र्यभीतिहृदयं शरणागतं मां |
dāridryabhītihṛdayaṃ śaraṇāgataṃ māṃ |
आलोकय प्रतिदिनं सदयैरपाङ्गैः ‖ 21 ‖ |
ālokaya pratidinaṃ sadayairapāṅgaiḥ ‖ 21 ‖ |
|
|
स्तुवन्ति ये स्तुतिभिरमीभिरन्वहं |
stuvanti ye stutibhiramībhiranvahaṃ |
त्रयीमयीं त्रिभुवनमातरं रमां ❘ |
trayīmayīṃ tribhuvanamātaraṃ ramāṃ ❘ |
गुणाधिका गुरुतुर भाग्य भागिनः |
guṇādhikā gurutura bhāgya bhāginaḥ |
भवन्ति ते भुवि बुध भाविताशयाः ‖ 22 ‖ |
bhavanti te bhuvi budha bhāvitāśayāḥ ‖ 22 ‖ |
|
|
सुवर्णधारा स्तोत्रं यच्छङ्कराचार्य निर्मितं |
suvarṇadhārā stotraṃ yacChaṅkarāchārya nirmitaṃ |
त्रिसन्ध्यं यः पठेन्नित्यं स कुबेरसमो भवेत् ‖ |
trisandhyaṃ yaḥ paṭhennityaṃ sa kuberasamo bhavet ‖ |
|
|
|
|