blog

Kaala Bhairavaashtakam

Devanagari English
   
काल भैरवाष्टकम् kāla bhairavāśhṭakam
   
देवराज सेव्यमान पावनाङ्घ्रि पङ्कजं devarāja sevyamāna pāvanāṅghri paṅkajaṃ
व्यालयज्ञ सूत्रमिन्दु शेखरं कृपाकरम् ❘ vyāḻayaGYa sūtramindu śekharaṃ kṛpākaram ❘
नारदादि योगिबृन्द वन्दितं दिगम्बरं nāradādi yogibṛnda vanditaṃ digambaraṃ
काशिकापुराधिनाथ कालभैरवं भजे ‖ 1 ‖ kāśikāpurādhinātha kālabhairavaṃ bhaje ‖ 1 ‖
   
भानुकोटि भास्वरं भवब्धितारकं परं bhānukoṭi bhāsvaraṃ bhavabdhitārakaṃ paraṃ
नीलकण्ठ मीप्सितार्ध दायकं त्रिलोचनं ❘ nīlakaṇṭha mīpsitārdha dāyakaṃ trilochanaṃ ❘
कालकाल मम्बुजाक्ष मस्तशून्य मक्षरं kālakāla mambujākśha mastaśūnya makśharaṃ
काशिकापुराधिनाथ कालभैरवं भजे ‖ 2 ‖ kāśikāpurādhinātha kālabhairavaṃ bhaje ‖ 2 ‖
   
शूलटङ्क पाशदण्ड पाणिमादि कारणं śūlaṭaṅka pāśadaṇḍa pāṇimādi kāraṇaṃ
श्यामकाय मादिदेव मक्षरं निरामयम् ❘ śyāmakāya mādideva makśharaṃ nirāmayam ❘
भीमविक्रमं प्रभुं विचित्र ताण्डव प्रियं bhīmavikramaṃ prabhuṃ vichitra tāṇḍava priyaṃ
काशिकापुराधिनाथ कालभैरवं भजे ‖ 3 ‖ kāśikāpurādhinātha kālabhairavaṃ bhaje ‖ 3 ‖
   
भुक्ति मुक्ति दायकं प्रशस्तचारु विग्रहं bhukti mukti dāyakaṃ praśastachāru vigrahaṃ
भक्तवत्सलं स्थितं समस्तलोक विग्रहम् ❘ bhaktavatsalaṃ sthitaṃ samastaloka vigraham ❘
निक्वणन्-मनोज्ञ हेम किङ्किणी लसत्कटिं nikvaṇan-manoGYa hema kiṅkiṇī lasatkaṭiṃ
काशिकापुराधिनाथ कालभैरवं भजे ‖ 4 ‖ kāśikāpurādhinātha kālabhairavaṃ bhaje ‖ 4 ‖
   
धर्मसेतु पालकं त्वधर्ममार्ग नाशकं dharmasetu pālakaṃ tvadharmamārga nāśakaṃ
कर्मपाश मोचकं सुशर्म दायकं विभुम् ❘ karmapāśa mochakaṃ suśarma dāyakaṃ vibhum ❘
स्वर्णवर्ण केशपाश शॊभिताङ्ग निर्मलं svarṇavarṇa keśapāśa śobhitāṅga nirmalaṃ
काशिकापुराधिनाथ कालभैरवं भजे ‖ 5 ‖ kāśikāpurādhinātha kālabhairavaṃ bhaje ‖ 5 ‖
   
रत्न पादुका प्रभाभिराम पादयुग्मकं ratna pādukā prabhābhirāma pādayugmakaṃ
नित्य मद्वितीय मिष्ट दैवतं निरञ्जनम् ❘ nitya madvitīya miśhṭa daivataṃ nirañjanam ❘
मृत्युदर्प नाशनं करालदंष्ट्र भूषणं mṛtyudarpa nāśanaṃ karāḻadaṃśhṭra bhūśhaṇaṃ
काशिकापुराधिनाथ कालभैरवं भजे ‖ 6 ‖ kāśikāpurādhinātha kālabhairavaṃ bhaje ‖ 6 ‖
   
अट्टहास भिन्न पद्मजाण्डकोश सन्ततिं aṭṭahāsa bhinna padmajāṇḍakośa santatiṃ
दृष्टिपात नष्टपाप जालमुग्र शासनम् ❘ dṛśhṭipāta naśhṭapāpa jālamugra śāsanam ❘
अष्टसिद्धि दायकं कपालमालिका धरं aśhṭasiddhi dāyakaṃ kapālamālikā dharaṃ
काशिकापुराधिनाथ कालभैरवं भजे ‖ 7 ‖ kāśikāpurādhinātha kālabhairavaṃ bhaje ‖ 7 ‖
   
भूतसङ्घ नायकं विशालकीर्ति दायकं bhūtasaṅgha nāyakaṃ viśālakīrti dāyakaṃ
काशिवासि लोक पुण्यपाप शोधकं विभुम् ❘ kāśivāsi loka puṇyapāpa śodhakaṃ vibhum ❘
नीतिमार्ग कोविदं पुरातनं जगत्पतिं nītimārga kovidaṃ purātanaṃ jagatpatiṃ
काशिकापुराधिनाथ कालभैरवं भजे ‖ 8 ‖ kāśikāpurādhinātha kālabhairavaṃ bhaje ‖ 8 ‖
   
कालभैरवाष्टकं पठन्ति ये मनोहरं kālabhairavāśhṭakaṃ paṭhanti ye manoharaṃ
ज्ञानमुक्ति साधकं विचित्र पुण्य वर्धनम् ❘ GYānamukti sādhakaṃ vichitra puṇya vardhanam ❘
शोकमोह लोभदैन्य कोपताप नाशनं śokamoha lobhadainya kopatāpa nāśanaṃ
ते प्रयान्ति कालभैरवाङ्घ्रि सन्निधिं ध्रुवम् ‖ te prayānti kālabhairavāṅghri sannidhiṃ dhruvam ‖