|
|
काल भैरवाष्टकम् |
kāla bhairavāśhṭakam |
|
|
देवराज सेव्यमान पावनाङ्घ्रि पङ्कजं |
devarāja sevyamāna pāvanāṅghri paṅkajaṃ |
व्यालयज्ञ सूत्रमिन्दु शेखरं कृपाकरम् ❘ |
vyāḻayaGYa sūtramindu śekharaṃ kṛpākaram ❘ |
नारदादि योगिबृन्द वन्दितं दिगम्बरं |
nāradādi yogibṛnda vanditaṃ digambaraṃ |
काशिकापुराधिनाथ कालभैरवं भजे ‖ 1 ‖ |
kāśikāpurādhinātha kālabhairavaṃ bhaje ‖ 1 ‖ |
|
|
भानुकोटि भास्वरं भवब्धितारकं परं |
bhānukoṭi bhāsvaraṃ bhavabdhitārakaṃ paraṃ |
नीलकण्ठ मीप्सितार्ध दायकं त्रिलोचनं ❘ |
nīlakaṇṭha mīpsitārdha dāyakaṃ trilochanaṃ ❘ |
कालकाल मम्बुजाक्ष मस्तशून्य मक्षरं |
kālakāla mambujākśha mastaśūnya makśharaṃ |
काशिकापुराधिनाथ कालभैरवं भजे ‖ 2 ‖ |
kāśikāpurādhinātha kālabhairavaṃ bhaje ‖ 2 ‖ |
|
|
शूलटङ्क पाशदण्ड पाणिमादि कारणं |
śūlaṭaṅka pāśadaṇḍa pāṇimādi kāraṇaṃ |
श्यामकाय मादिदेव मक्षरं निरामयम् ❘ |
śyāmakāya mādideva makśharaṃ nirāmayam ❘ |
भीमविक्रमं प्रभुं विचित्र ताण्डव प्रियं |
bhīmavikramaṃ prabhuṃ vichitra tāṇḍava priyaṃ |
काशिकापुराधिनाथ कालभैरवं भजे ‖ 3 ‖ |
kāśikāpurādhinātha kālabhairavaṃ bhaje ‖ 3 ‖ |
|
|
भुक्ति मुक्ति दायकं प्रशस्तचारु विग्रहं |
bhukti mukti dāyakaṃ praśastachāru vigrahaṃ |
भक्तवत्सलं स्थितं समस्तलोक विग्रहम् ❘ |
bhaktavatsalaṃ sthitaṃ samastaloka vigraham ❘ |
निक्वणन्-मनोज्ञ हेम किङ्किणी लसत्कटिं |
nikvaṇan-manoGYa hema kiṅkiṇī lasatkaṭiṃ |
काशिकापुराधिनाथ कालभैरवं भजे ‖ 4 ‖ |
kāśikāpurādhinātha kālabhairavaṃ bhaje ‖ 4 ‖ |
|
|
धर्मसेतु पालकं त्वधर्ममार्ग नाशकं |
dharmasetu pālakaṃ tvadharmamārga nāśakaṃ |
कर्मपाश मोचकं सुशर्म दायकं विभुम् ❘ |
karmapāśa mochakaṃ suśarma dāyakaṃ vibhum ❘ |
स्वर्णवर्ण केशपाश शॊभिताङ्ग निर्मलं |
svarṇavarṇa keśapāśa śobhitāṅga nirmalaṃ |
काशिकापुराधिनाथ कालभैरवं भजे ‖ 5 ‖ |
kāśikāpurādhinātha kālabhairavaṃ bhaje ‖ 5 ‖ |
|
|
रत्न पादुका प्रभाभिराम पादयुग्मकं |
ratna pādukā prabhābhirāma pādayugmakaṃ |
नित्य मद्वितीय मिष्ट दैवतं निरञ्जनम् ❘ |
nitya madvitīya miśhṭa daivataṃ nirañjanam ❘ |
मृत्युदर्प नाशनं करालदंष्ट्र भूषणं |
mṛtyudarpa nāśanaṃ karāḻadaṃśhṭra bhūśhaṇaṃ |
काशिकापुराधिनाथ कालभैरवं भजे ‖ 6 ‖ |
kāśikāpurādhinātha kālabhairavaṃ bhaje ‖ 6 ‖ |
|
|
अट्टहास भिन्न पद्मजाण्डकोश सन्ततिं |
aṭṭahāsa bhinna padmajāṇḍakośa santatiṃ |
दृष्टिपात नष्टपाप जालमुग्र शासनम् ❘ |
dṛśhṭipāta naśhṭapāpa jālamugra śāsanam ❘ |
अष्टसिद्धि दायकं कपालमालिका धरं |
aśhṭasiddhi dāyakaṃ kapālamālikā dharaṃ |
काशिकापुराधिनाथ कालभैरवं भजे ‖ 7 ‖ |
kāśikāpurādhinātha kālabhairavaṃ bhaje ‖ 7 ‖ |
|
|
भूतसङ्घ नायकं विशालकीर्ति दायकं |
bhūtasaṅgha nāyakaṃ viśālakīrti dāyakaṃ |
काशिवासि लोक पुण्यपाप शोधकं विभुम् ❘ |
kāśivāsi loka puṇyapāpa śodhakaṃ vibhum ❘ |
नीतिमार्ग कोविदं पुरातनं जगत्पतिं |
nītimārga kovidaṃ purātanaṃ jagatpatiṃ |
काशिकापुराधिनाथ कालभैरवं भजे ‖ 8 ‖ |
kāśikāpurādhinātha kālabhairavaṃ bhaje ‖ 8 ‖ |
|
|
कालभैरवाष्टकं पठन्ति ये मनोहरं |
kālabhairavāśhṭakaṃ paṭhanti ye manoharaṃ |
ज्ञानमुक्ति साधकं विचित्र पुण्य वर्धनम् ❘ |
GYānamukti sādhakaṃ vichitra puṇya vardhanam ❘ |
शोकमोह लोभदैन्य कोपताप नाशनं |
śokamoha lobhadainya kopatāpa nāśanaṃ |
ते प्रयान्ति कालभैरवाङ्घ्रि सन्निधिं ध्रुवम् ‖ |
te prayānti kālabhairavāṅghri sannidhiṃ dhruvam ‖ |
|
|