|
|
जगन्नाथाष्टकम् |
jagannāthāśhṭakam |
|
|
कदाचि त्कालिन्दी तटविपिनसङ्गीतकपरो |
kadāchi tkāḻindī taṭavipinasaṅgītakaparo |
मुदा गोपीनारी वदनकमलास्वादमधुपः |
mudā gopīnārī vadanakamalāsvādamadhupaḥ |
रमाशम्भुब्रह्मा मरपतिगणेशार्चितपदो |
ramāśambhubrahmā marapatigaṇeśārchitapado |
जगन्नाथः स्वामी नयनपथगामी भवतु मे ‖ 1 ‖ |
jagannāthaḥ svāmī nayanapathagāmī bhavatu me ‖ 1 ‖ |
|
|
भुजे सव्ये वेणुं शिरसि शिखिपिञ्छं कटितटे |
bhuje savye veṇuṃ śirasi śikhipiñChaṃ kaṭitaṭe |
दुकूलं नेत्रान्ते सहचर कटाक्षं विदधते |
dukūlaṃ netrānte sahachara kaṭākśhaṃ vidadhate |
सदा श्रीमद्बृन्दा वनवसतिलीलापरिचयो |
sadā śrīmadbṛndā vanavasatilīlāparichayo |
जगन्नाथः स्वामी नयनपथगामी भवतु मे ‖ 2 ‖ |
jagannāthaḥ svāmī nayanapathagāmī bhavatu me ‖ 2 ‖ |
|
|
महाम्भोधेस्तीरे कनकरुचिरे नीलशिखरे |
mahāmbhodhestīre kanakaruchire nīlaśikhare |
वसन्प्रासादान्त -स्सहजबलभद्रेण बलिना |
vasanprāsādānta -ssahajabalabhadreṇa balinā |
सुभद्रामध्यस्थ स्सकलसुरसेवावसरदो |
subhadrāmadhyastha ssakalasurasevāvasarado |
जगन्नाथः स्वामी नयनपथगामी भवतु मे ‖ 3 ‖ |
jagannāthaḥ svāmī nayanapathagāmī bhavatu me ‖ 3 ‖ |
|
|
कथापारावारा स्सजलजलदश्रेणिरुचिरो |
kathāpārāvārā ssajalajaladaśreṇiruchiro |
रमावाणीसौम स्सुरदमलपद्मोद्भवमुखैः |
ramāvāṇīsauma ssuradamalapadmodbhavamukhaiḥ |
सुरेन्द्रै राराध्यः श्रुतिगणशिखागीतचरितो |
surendrai rārādhyaḥ śrutigaṇaśikhāgītacharito |
जगन्नाथः स्वामी नयनपथगामी भवतु मे ‖ 4 ‖ |
jagannāthaḥ svāmī nayanapathagāmī bhavatu me ‖ 4 ‖ |
|
|
रथारूढो गच्छ न्पथि मिलङतभूदेवपटलैः |
rathārūḍho gachCha npathi miḻaṅatabhūdevapaṭalaiḥ |
स्तुतिप्रादुर्भावं प्रतिपद मुपाकर्ण्य सदयः |
stutiprādurbhāvaṃ pratipada mupākarṇya sadayaḥ |
दयासिन्धु र्भानु स्सकलजगता सिन्धुसुतया |
dayāsindhu rbhānu ssakalajagatā sindhusutayā |
जगन्नाथः स्वामी नयनपथगामी भवतु मे ‖ 5 ‖ |
jagannāthaḥ svāmī nayanapathagāmī bhavatu me ‖ 5 ‖ |
|
|
परब्रह्मापीडः कुवलयदलोत्फुल्लनयनो |
parabrahmāpīḍaḥ kuvalayadaḻotphullanayano |
निवासी नीलाद्रौ निहितचरणोनन्तशिरसि |
nivāsī nīlādrau nihitacharaṇonantaśirasi |
रसानन्दो राधा सरसवपुरालिङ्गनसुखो |
rasānando rādhā sarasavapurāliṅganasukho |
जगन्नाथः स्वामी नयनपथगामी भवतु मे ‖ 6 ‖ |
jagannāthaḥ svāmī nayanapathagāmī bhavatu me ‖ 6 ‖ |
|
|
न वै प्रार्थ्यं राज्यं न च कनकितां भोगविभवं |
na vai prārthyaṃ rājyaṃ na cha kanakitāṃ bhogavibhavaṃ |
न याचे2 हं रम्यां निखिलजनकाम्यां वरवधूं |
na yāche2 haṃ ramyāṃ nikhilajanakāmyāṃ varavadhūṃ |
सदा काले काले प्रमथपतिना चीतचरितो |
sadā kāle kāle pramathapatinā chītacharito |
जगन्नाथः स्वामी नयनपथगामी भवतु मे ‖ 7 ‖ |
jagannāthaḥ svāmī nayanapathagāmī bhavatu me ‖ 7 ‖ |
|
|
हर त्वं संसारं द्रुततर मसारं सुरपते |
hara tvaṃ saṃsāraṃ drutatara masāraṃ surapate |
हर त्वं पापानां वितति मपरां यादवपते |
hara tvaṃ pāpānāṃ vitati maparāṃ yādavapate |
अहो दीनानाथं निहित मचलं निश्चितपदं |
aho dīnānāthaṃ nihita machalaṃ niśchitapadaṃ |
जगन्नाथः स्वामी नयनपथगामी भवतु मे ‖ 8 ‖ |
jagannāthaḥ svāmī nayanapathagāmī bhavatu me ‖ 8 ‖ |
|
|
इति जगन्नाथाकष्टकं |
iti jagannāthākaśhṭakaṃ |
|
|