| |
|
| जगन्नाथाष्टकम् |
jagannāthāśhṭakam |
| |
|
| कदाचि त्कालिन्दी तटविपिनसङ्गीतकपरो |
kadāchi tkāḻindī taṭavipinasaṅgītakaparo |
| मुदा गोपीनारी वदनकमलास्वादमधुपः |
mudā gopīnārī vadanakamalāsvādamadhupaḥ |
| रमाशम्भुब्रह्मा मरपतिगणेशार्चितपदो |
ramāśambhubrahmā marapatigaṇeśārchitapado |
| जगन्नाथः स्वामी नयनपथगामी भवतु मे ‖ 1 ‖ |
jagannāthaḥ svāmī nayanapathagāmī bhavatu me ‖ 1 ‖ |
| |
|
| भुजे सव्ये वेणुं शिरसि शिखिपिञ्छं कटितटे |
bhuje savye veṇuṃ śirasi śikhipiñChaṃ kaṭitaṭe |
| दुकूलं नेत्रान्ते सहचर कटाक्षं विदधते |
dukūlaṃ netrānte sahachara kaṭākśhaṃ vidadhate |
| सदा श्रीमद्बृन्दा वनवसतिलीलापरिचयो |
sadā śrīmadbṛndā vanavasatilīlāparichayo |
| जगन्नाथः स्वामी नयनपथगामी भवतु मे ‖ 2 ‖ |
jagannāthaḥ svāmī nayanapathagāmī bhavatu me ‖ 2 ‖ |
| |
|
| महाम्भोधेस्तीरे कनकरुचिरे नीलशिखरे |
mahāmbhodhestīre kanakaruchire nīlaśikhare |
| वसन्प्रासादान्त -स्सहजबलभद्रेण बलिना |
vasanprāsādānta -ssahajabalabhadreṇa balinā |
| सुभद्रामध्यस्थ स्सकलसुरसेवावसरदो |
subhadrāmadhyastha ssakalasurasevāvasarado |
| जगन्नाथः स्वामी नयनपथगामी भवतु मे ‖ 3 ‖ |
jagannāthaḥ svāmī nayanapathagāmī bhavatu me ‖ 3 ‖ |
| |
|
| कथापारावारा स्सजलजलदश्रेणिरुचिरो |
kathāpārāvārā ssajalajaladaśreṇiruchiro |
| रमावाणीसौम स्सुरदमलपद्मोद्भवमुखैः |
ramāvāṇīsauma ssuradamalapadmodbhavamukhaiḥ |
| सुरेन्द्रै राराध्यः श्रुतिगणशिखागीतचरितो |
surendrai rārādhyaḥ śrutigaṇaśikhāgītacharito |
| जगन्नाथः स्वामी नयनपथगामी भवतु मे ‖ 4 ‖ |
jagannāthaḥ svāmī nayanapathagāmī bhavatu me ‖ 4 ‖ |
| |
|
| रथारूढो गच्छ न्पथि मिलङतभूदेवपटलैः |
rathārūḍho gachCha npathi miḻaṅatabhūdevapaṭalaiḥ |
| स्तुतिप्रादुर्भावं प्रतिपद मुपाकर्ण्य सदयः |
stutiprādurbhāvaṃ pratipada mupākarṇya sadayaḥ |
| दयासिन्धु र्भानु स्सकलजगता सिन्धुसुतया |
dayāsindhu rbhānu ssakalajagatā sindhusutayā |
| जगन्नाथः स्वामी नयनपथगामी भवतु मे ‖ 5 ‖ |
jagannāthaḥ svāmī nayanapathagāmī bhavatu me ‖ 5 ‖ |
| |
|
| परब्रह्मापीडः कुवलयदलोत्फुल्लनयनो |
parabrahmāpīḍaḥ kuvalayadaḻotphullanayano |
| निवासी नीलाद्रौ निहितचरणोनन्तशिरसि |
nivāsī nīlādrau nihitacharaṇonantaśirasi |
| रसानन्दो राधा सरसवपुरालिङ्गनसुखो |
rasānando rādhā sarasavapurāliṅganasukho |
| जगन्नाथः स्वामी नयनपथगामी भवतु मे ‖ 6 ‖ |
jagannāthaḥ svāmī nayanapathagāmī bhavatu me ‖ 6 ‖ |
| |
|
| न वै प्रार्थ्यं राज्यं न च कनकितां भोगविभवं |
na vai prārthyaṃ rājyaṃ na cha kanakitāṃ bhogavibhavaṃ |
| न याचे2 हं रम्यां निखिलजनकाम्यां वरवधूं |
na yāche2 haṃ ramyāṃ nikhilajanakāmyāṃ varavadhūṃ |
| सदा काले काले प्रमथपतिना चीतचरितो |
sadā kāle kāle pramathapatinā chītacharito |
| जगन्नाथः स्वामी नयनपथगामी भवतु मे ‖ 7 ‖ |
jagannāthaḥ svāmī nayanapathagāmī bhavatu me ‖ 7 ‖ |
| |
|
| हर त्वं संसारं द्रुततर मसारं सुरपते |
hara tvaṃ saṃsāraṃ drutatara masāraṃ surapate |
| हर त्वं पापानां वितति मपरां यादवपते |
hara tvaṃ pāpānāṃ vitati maparāṃ yādavapate |
| अहो दीनानाथं निहित मचलं निश्चितपदं |
aho dīnānāthaṃ nihita machalaṃ niśchitapadaṃ |
| जगन्नाथः स्वामी नयनपथगामी भवतु मे ‖ 8 ‖ |
jagannāthaḥ svāmī nayanapathagāmī bhavatu me ‖ 8 ‖ |
| |
|
| इति जगन्नाथाकष्टकं |
iti jagannāthākaśhṭakaṃ |
| |
|