blog

Jagannatha Ashtakam

Devanagari English
   
जगन्नाथाष्टकम् jagannāthāśhṭakam
   
कदाचि त्कालिन्दी तटविपिनसङ्गीतकपरो kadāchi tkāḻindī taṭavipinasaṅgītakaparo
मुदा गोपीनारी वदनकमलास्वादमधुपः mudā gopīnārī vadanakamalāsvādamadhupaḥ
रमाशम्भुब्रह्मा मरपतिगणेशार्चितपदो ramāśambhubrahmā marapatigaṇeśārchitapado
जगन्नाथः स्वामी नयनपथगामी भवतु मे ‖ 1 ‖ jagannāthaḥ svāmī nayanapathagāmī bhavatu me ‖ 1 ‖
   
भुजे सव्ये वेणुं शिरसि शिखिपिञ्छं कटितटे bhuje savye veṇuṃ śirasi śikhipiñChaṃ kaṭitaṭe
दुकूलं नेत्रान्ते सहचर कटाक्षं विदधते dukūlaṃ netrānte sahachara kaṭākśhaṃ vidadhate
सदा श्रीमद्बृन्दा वनवसतिलीलापरिचयो sadā śrīmadbṛndā vanavasatilīlāparichayo
जगन्नाथः स्वामी नयनपथगामी भवतु मे ‖ 2 ‖ jagannāthaḥ svāmī nayanapathagāmī bhavatu me ‖ 2 ‖
   
महाम्भोधेस्तीरे कनकरुचिरे नीलशिखरे mahāmbhodhestīre kanakaruchire nīlaśikhare
वसन्प्रासादान्त -स्सहजबलभद्रेण बलिना vasanprāsādānta -ssahajabalabhadreṇa balinā
सुभद्रामध्यस्थ स्सकलसुरसेवावसरदो subhadrāmadhyastha ssakalasurasevāvasarado
जगन्नाथः स्वामी नयनपथगामी भवतु मे ‖ 3 ‖ jagannāthaḥ svāmī nayanapathagāmī bhavatu me ‖ 3 ‖
   
कथापारावारा स्सजलजलदश्रेणिरुचिरो kathāpārāvārā ssajalajaladaśreṇiruchiro
रमावाणीसौम स्सुरदमलपद्मोद्भवमुखैः ramāvāṇīsauma ssuradamalapadmodbhavamukhaiḥ
सुरेन्द्रै राराध्यः श्रुतिगणशिखागीतचरितो surendrai rārādhyaḥ śrutigaṇaśikhāgītacharito
जगन्नाथः स्वामी नयनपथगामी भवतु मे ‖ 4 ‖ jagannāthaḥ svāmī nayanapathagāmī bhavatu me ‖ 4 ‖
   
रथारूढो गच्छ न्पथि मिलङतभूदेवपटलैः rathārūḍho gachCha npathi miḻaṅatabhūdevapaṭalaiḥ
स्तुतिप्रादुर्भावं प्रतिपद मुपाकर्ण्य सदयः stutiprādurbhāvaṃ pratipada mupākarṇya sadayaḥ
दयासिन्धु र्भानु स्सकलजगता सिन्धुसुतया dayāsindhu rbhānu ssakalajagatā sindhusutayā
जगन्नाथः स्वामी नयनपथगामी भवतु मे ‖ 5 ‖ jagannāthaḥ svāmī nayanapathagāmī bhavatu me ‖ 5 ‖
   
परब्रह्मापीडः कुवलयदलोत्फुल्लनयनो parabrahmāpīḍaḥ kuvalayadaḻotphullanayano
निवासी नीलाद्रौ निहितचरणोनन्तशिरसि nivāsī nīlādrau nihitacharaṇonantaśirasi
रसानन्दो राधा सरसवपुरालिङ्गनसुखो rasānando rādhā sarasavapurāliṅganasukho
जगन्नाथः स्वामी नयनपथगामी भवतु मे ‖ 6 ‖ jagannāthaḥ svāmī nayanapathagāmī bhavatu me ‖ 6 ‖
   
न वै प्रार्थ्यं राज्यं न च कनकितां भोगविभवं na vai prārthyaṃ rājyaṃ na cha kanakitāṃ bhogavibhavaṃ
न याचे2 हं रम्यां निखिलजनकाम्यां वरवधूं na yāche2 haṃ ramyāṃ nikhilajanakāmyāṃ varavadhūṃ
सदा काले काले प्रमथपतिना चीतचरितो sadā kāle kāle pramathapatinā chītacharito
जगन्नाथः स्वामी नयनपथगामी भवतु मे ‖ 7 ‖ jagannāthaḥ svāmī nayanapathagāmī bhavatu me ‖ 7 ‖
   
हर त्वं संसारं द्रुततर मसारं सुरपते hara tvaṃ saṃsāraṃ drutatara masāraṃ surapate
हर त्वं पापानां वितति मपरां यादवपते hara tvaṃ pāpānāṃ vitati maparāṃ yādavapate
अहो दीनानाथं निहित मचलं निश्चितपदं aho dīnānāthaṃ nihita machalaṃ niśchitapadaṃ
जगन्नाथः स्वामी नयनपथगामी भवतु मे ‖ 8 ‖ jagannāthaḥ svāmī nayanapathagāmī bhavatu me ‖ 8 ‖
   
इति जगन्नाथाकष्टकं iti jagannāthākaśhṭakaṃ