blog

Hanuman Chalisa

Devanagari English
   
हनुमान् चालीसा hanumān chālīsā
   
   
**दोहा **dohā
** श्री गुरु चरण सरोज रज निजमन मुकुर सुधारि ❘ ** śrī guru charaṇa saroja raja nijamana mukura sudhāri ❘
वरणौ रघुवर विमलयश जो दायक फलचारि ‖ varaṇau raghuvara vimalayaśa jo dāyaka phalachāri ‖
बुद्धिहीन तनुजानिकै सुमिरौ पवन कुमार ❘ buddhihīna tanujānikai sumirau pavana kumāra ❘
बल बुद्धि विद्या देहु मोहि हरहु कलेश विकार ‖ bala buddhi vidyā dehu mohi harahu kaleśa vikāra ‖
   
**ध्यानम् **dhyānam
** गोष्पदीकृत वाराशिं मशकीकृत राक्षसम् ❘ ** gośhpadīkṛta vārāśiṃ maśakīkṛta rākśhasam ❘
रामायण महामाला रत्नं वन्दे-(अ)निलात्मजम् ‖ rāmāyaṇa mahāmālā ratnaṃ vande-(a)nilātmajam ‖
यत्र यत्र रघुनाथ कीर्तनं तत्र तत्र कृतमस्तकाञ्जलिम् ❘ yatra yatra raghunātha kīrtanaṃ tatra tatra kṛtamastakāñjalim ❘
भाष्पवारि परिपूर्ण लोचनं मारुतिं नमत राक्षसान्तकम् ‖ bhāśhpavāri paripūrṇa lochanaṃ mārutiṃ namata rākśhasāntakam ‖
   
**चौपाई **chaupāī
** जय हनुमान ज्ञान गुण सागर ❘ ** jaya hanumāna jJṇāna guṇa sāgara ❘
जय कपीश तिहु लोक उजागर ‖ 1 ‖ jaya kapīśa tihu loka ujāgara ‖ 1 ‖
   
रामदूत अतुलित बलधामा ❘ rāmadūta atulita baladhāmā ❘
अञ्जनि पुत्र पवनसुत नामा ‖ 2 ‖ añjani putra pavanasuta nāmā ‖ 2 ‖
   
महावीर विक्रम बजरङ्गी ❘ mahāvīra vikrama bajaraṅgī ❘
कुमति निवार सुमति के सङ्गी ‖3 ‖ kumati nivāra sumati ke saṅgī ‖3 ‖
   
कञ्चन वरण विराज सुवेशा ❘ kañchana varaṇa virāja suveśā ❘
कानन कुण्डल कुञ्चित केशा ‖ 4 ‖ kānana kuṇḍala kuñchita keśā ‖ 4 ‖
   
हाथवज्र औ ध्वजा विराजै ❘ hāthavajra au dhvajā virājai ❘
कान्थे मूञ्ज जनेवू साजै ‖ 5‖ kānthe mūñja janevū sājai ‖ 5‖
   
शङ्कर सुवन केसरी नन्दन ❘ śaṅkara suvana kesarī nandana ❘
तेज प्रताप महाजग वन्दन ‖ 6 ‖ teja pratāpa mahājaga vandana ‖ 6 ‖
   
विद्यावान गुणी अति चातुर ❘ vidyāvāna guṇī ati chātura ❘
राम काज करिवे को आतुर ‖ 7 ‖ rāma kāja karive ko ātura ‖ 7 ‖
   
प्रभु चरित्र सुनिवे को रसिया ❘ prabhu charitra sunive ko rasiyā ❘
रामलखन सीता मन बसिया ‖ 8‖ rāmalakhana sītā mana basiyā ‖ 8‖
   
सूक्ष्म रूपधरि सियहि दिखावा ❘ sūkśhma rūpadhari siyahi dikhāvā ❘
विकट रूपधरि लङ्क जलावा ‖ 9 ‖ vikaṭa rūpadhari laṅka jalāvā ‖ 9 ‖
   
भीम रूपधरि असुर संहारे ❘ bhīma rūpadhari asura saṃhāre ❘
रामचन्द्र के काज संवारे ‖ 10 ‖ rāmachandra ke kāja saṃvāre ‖ 10 ‖
   
लाय सञ्जीवन लखन जियाये ❘ lāya sañjīvana lakhana jiyāye ❘
श्री रघुवीर हरषि उरलाये ‖ 11 ‖ śrī raghuvīra haraśhi uralāye ‖ 11 ‖
   
रघुपति कीन्ही बहुत बडायी ❘ raghupati kīnhī bahuta baḍāyī ❘
तुम मम प्रिय भरत सम भायी ‖ 12 ‖ tuma mama priya bharata sama bhāyī ‖ 12 ‖
   
सहस्र वदन तुम्हरो यशगावै ❘ sahasra vadana tumharo yaśagāvai ❘
अस कहि श्रीपति कण्ठ लगावै ‖ 13 ‖ asa kahi śrīpati kaṇṭha lagāvai ‖ 13 ‖
   
सनकादिक ब्रह्मादि मुनीशा ❘ sanakādika brahmādi munīśā ❘
नारद शारद सहित अहीशा ‖ 14 ‖ nārada śārada sahita ahīśā ‖ 14 ‖
   
यम कुबेर दिगपाल जहां ते ❘ yama kubera digapāla jahāṃ te ❘
कवि कोविद कहि सके कहां ते ‖ 15 ‖ kavi kovida kahi sake kahāṃ te ‖ 15 ‖
   
तुम उपकार सुग्रीवहि कीन्हा ❘ tuma upakāra sugrīvahi kīnhā ❘
राम मिलाय राजपद दीन्हा ‖ 16 ‖ rāma milāya rājapada dīnhā ‖ 16 ‖
   
तुम्हरो मन्त्र विभीषण माना ❘ tumharo mantra vibhīśhaṇa mānā ❘
लङ्केश्वर भये सब जग जाना ‖ 17 ‖ laṅkeśvara bhaye saba jaga jānā ‖ 17 ‖
   
युग सहस्र योजन पर भानू ❘ yuga sahasra yojana para bhānū ❘
लील्यो ताहि मधुर फल जानू ‖ 18 ‖ līlyo tāhi madhura phala jānū ‖ 18 ‖
   
प्रभु मुद्रिका मेलि मुख माही ❘ prabhu mudrikā meli mukha māhī ❘
जलधि लाङ्घि गये अचरज नाही ‖ 19 ‖ jaladhi lāṅghi gaye acharaja nāhī ‖ 19 ‖
   
दुर्गम काज जगत के जेते ❘ durgama kāja jagata ke jete ❘
सुगम अनुग्रह तुम्हरे तेते ‖ 20 ‖ sugama anugraha tumhare tete ‖ 20 ‖
   
राम दुआरे तुम रखवारे ❘ rāma duāre tuma rakhavāre ❘
होत न आज्ञा बिनु पैसारे ‖ 21 ‖ hota na ājJṇā binu paisāre ‖ 21 ‖
   
सब सुख लहै तुम्हारी शरणा ❘ saba sukha lahai tumhārī śaraṇā ❘
तुम रक्षक काहू को डर ना ‖ 22 ‖ tuma rakśhaka kāhū ko ḍara nā ‖ 22 ‖
   
आपन तेज सम्हारो आपै ❘ āpana teja samhāro āpai ❘
तीनों लोक हाङ्क ते काम्पै ‖ 23 ‖ tīnoṃ loka hāṅka te kāmpai ‖ 23 ‖
   
भूत पिशाच निकट नहि आवै ❘ bhūta piśācha nikaṭa nahi āvai ❘
महवीर जब नाम सुनावै ‖ 24 ‖ mahavīra jaba nāma sunāvai ‖ 24 ‖
   
नासै रोग हरै सब पीरा ❘ nāsai roga harai saba pīrā ❘
जपत निरन्तर हनुमत वीरा ‖ 25 ‖ japata nirantara hanumata vīrā ‖ 25 ‖
   
सङ्कट से हनुमान छुडावै ❘ saṅkaṭa se hanumāna Chuḍāvai ❘
मन क्रम वचन ध्यान जो लावै ‖ 26 ‖ mana krama vachana dhyāna jo lāvai ‖ 26 ‖
   
सब पर राम तपस्वी राजा ❘ saba para rāma tapasvī rājā ❘
तिनके काज सकल तुम साजा ‖ 27 ‖ tinake kāja sakala tuma sājā ‖ 27 ‖
   
और मनोरध जो कोयि लावै ❘ aura manoradha jo koyi lāvai ❘
तासु अमित जीवन फल पावै ‖ 28 ‖ tāsu amita jīvana phala pāvai ‖ 28 ‖
   
चारो युग प्रताप तुम्हारा ❘ chāro yuga pratāpa tumhārā ❘
है प्रसिद्ध जगत उजियारा ‖ 29 ‖ hai prasiddha jagata ujiyārā ‖ 29 ‖
   
साधु सन्त के तुम रखवारे ❘ sādhu santa ke tuma rakhavāre ❘
असुर निकन्दन राम दुलारे ‖ 30 ‖ asura nikandana rāma dulāre ‖ 30 ‖
   
अष्ठसिद्धि नव निधि के दाता ❘ aśhṭhasiddhi nava nidhi ke dātā ❘
अस वर दीन्ह जानकी माता ‖ 31 ‖ asa vara dīnha jānakī mātā ‖ 31 ‖
   
राम रसायन तुम्हारे पासा ❘ rāma rasāyana tumhāre pāsā ❘
सदा रहो रघुपति के दासा ‖ 32 ‖ sadā raho raghupati ke dāsā ‖ 32 ‖
   
तुम्हरे भजन रामको पावै ❘ tumhare bhajana rāmako pāvai ❘
जन्म जन्म के दुख बिसरावै ‖ 33 ‖ janma janma ke dukha bisarāvai ‖ 33 ‖
   
अन्त काल रघुपति पुरजायी ❘ anta kāla raghupati purajāyī ❘
जहां जन्म हरिभक्त कहायी ‖ 34 ‖ jahāṃ janma haribhakta kahāyī ‖ 34 ‖
   
और देवता चित्त न धरयी ❘ aura devatā chitta na dharayī ❘
हनुमत सेयि सर्व सुख करयी ‖ 35 ‖ hanumata seyi sarva sukha karayī ‖ 35 ‖
   
सङ्कट क(ह)टै मिटै सब पीरा ❘ saṅkaṭa ka(ha)ṭai miṭai saba pīrā ❘
जो सुमिरै हनुमत बल वीरा ‖ 36 ‖ jo sumirai hanumata bala vīrā ‖ 36 ‖
   
जै जै जै हनुमान गोसायी ❘ jai jai jai hanumāna gosāyī ❘
कृपा करहु गुरुदेव की नायी ‖ 37 ‖ kṛpā karahu gurudeva kī nāyī ‖ 37 ‖
   
जो शत वार पाठ कर कोयी ❘ jo śata vāra pāṭha kara koyī ❘
छूटहि बन्दि महा सुख होयी ‖ 38 ‖ Chūṭahi bandi mahā sukha hoyī ‖ 38 ‖
   
जो यह पडै हनुमान चालीसा ❘ jo yaha paḍai hanumāna chālīsā ❘
होय सिद्धि साखी गौरीशा ‖ 39 ‖ hoya siddhi sākhī gaurīśā ‖ 39 ‖
   
तुलसीदास सदा हरि चेरा ❘ tulasīdāsa sadā hari cherā ❘
कीजै नाथ हृदय मह डेरा ‖ 40 ‖ kījai nātha hṛdaya maha ḍerā ‖ 40 ‖
   
**दोहा **dohā
** पवन तनय सङ्कट हरण - मङ्गळ मूरति रूप् ❘ ** pavana tanaya saṅkaṭa haraṇa - maṅgalda mūrati rūp ❘
राम लखन सीता सहित - हृदय बसहु सुरभूप् ‖ rāma lakhana sītā sahita - hṛdaya basahu surabhūp ‖
सियावर रामचन्द्रकी जय ❘ पवनसुत हनुमानकी जय | बोलो भायी सब सन्तनकी जय | siyāvara rāmachandrakī jaya ❘ pavanasuta hanumānakī jaya | bolo bhāyī saba santanakī jaya |