| |
|
| हनुम अष्टोत्तर शत नामावलि |
hanuma aśhṭottara śata nāmāvaḻi |
| |
|
| ॐ श्री आञ्जनेयाय नमः |
oṃ śrī āñjaneyāya namaḥ |
| ॐ महावीराय नमः |
oṃ mahāvīrāya namaḥ |
| ॐ हनुमते नमः |
oṃ hanumate namaḥ |
| ॐ मारुतात्मजाय नमः |
oṃ mārutātmajāya namaḥ |
| ॐ तत्त्वज्ञानप्रदाय नमः |
oṃ tattvaGYānapradāya namaḥ |
| ॐ सीतादेवीमुद्राप्रदायकाय नमः |
oṃ sītādevīmudrāpradāyakāya namaḥ |
| ॐ अशोकवनिकाच्चेत्रे नमः |
oṃ aśokavanikāchchetre namaḥ |
| ॐ सर्वमायाविभञ्जनाय नमः |
oṃ sarvamāyāvibhañjanāya namaḥ |
| ॐ सर्वबन्धविमोक्त्रे नमः |
oṃ sarvabandhavimoktre namaḥ |
| ॐ रक्षोविध्वंसकारकायनमः (10) |
oṃ rakśhovidhvaṃsakārakāyanamaḥ (10) |
| ॐ वरविद्या परिहाराय नमः |
oṃ varavidyā parihārāya namaḥ |
| ॐ परशौर्य विनाशनाय नमः |
oṃ paraśaurya vināśanāya namaḥ |
| ॐ परमन्त्र निराकर्त्रे नमः |
oṃ paramantra nirākartre namaḥ |
| ॐ परमन्त्र प्रभेदकाय नमः |
oṃ paramantra prabhedakāya namaḥ |
| ॐ सर्वग्रह विनाशिने नमः |
oṃ sarvagraha vināśine namaḥ |
| ॐ भीमसेन सहायकृते नमः |
oṃ bhīmasena sahāyakṛte namaḥ |
| ॐ सर्वदुःख हराय नमः |
oṃ sarvaduḥkha harāya namaḥ |
| ॐ सर्वलोक चारिणे नमः |
oṃ sarvaloka chāriṇe namaḥ |
| ॐ मनोजवाय नमः |
oṃ manojavāya namaḥ |
| ॐ पारिजात धृममूलस्थाय नमः (20) |
oṃ pārijāta dhṛmamūlasthāya namaḥ (20) |
| ॐ सर्वमन्त्र स्वरूपवते नमः |
oṃ sarvamantra svarūpavate namaḥ |
| ॐ सर्वतन्त्र स्वरूपिणे नमः |
oṃ sarvatantra svarūpiṇe namaḥ |
| ॐ सर्वयन्त्रात्मकाय नमः |
oṃ sarvayantrātmakāya namaḥ |
| ॐ कपीश्वराय नमः |
oṃ kapīśvarāya namaḥ |
| ॐ महाकायाय नमः |
oṃ mahākāyāya namaḥ |
| ॐ सर्वरोगहराय नमः |
oṃ sarvarogaharāya namaḥ |
| ॐ प्रभवे नमः |
oṃ prabhave namaḥ |
| ॐ बलसिद्धिकराय नमः |
oṃ balasiddhikarāya namaḥ |
| ॐ सर्वविद्यासम्पत्र्पदायकाय नमः |
oṃ sarvavidyāsampatrpadāyakāya namaḥ |
| ॐ कपिसेना नायकाय नमः (30) |
oṃ kapisenā nāyakāya namaḥ (30) |
| ॐ भविष्यच्चतुराननाय नमः |
oṃ bhaviśhyachchaturānanāya namaḥ |
| ॐ कुमार ब्रह्मचारिणे नमः |
oṃ kumāra brahmachāriṇe namaḥ |
| ॐ रत्नकुण्डल दीप्तिमते नमः |
oṃ ratnakuṇḍala dīptimate namaḥ |
| ॐ सञ्चलद्वाल सन्नद्धलम्बमान शिखोज्ज्वलाय नमः |
oṃ sañchaladvāla sannaddhalambamāna śikhojjvalāya namaḥ |
| ॐ गन्धर्व विद्यातत्त्वज्ञाय नमः |
oṃ gandharva vidyātattvaGYāya namaḥ |
| ॐ महाबलपराक्रमाय नमः |
oṃ mahābalaparākramāya namaḥ |
| ॐ कारागृह विमोक्त्रे नमः |
oṃ kārāgṛha vimoktre namaḥ |
| ॐ शृङ्खलाबन्धविमोचकाय नमः |
oṃ śṛṅkhalābandhavimochakāya namaḥ |
| ॐ सागरोत्तारकाय नमः |
oṃ sāgarottārakāya namaḥ |
| ॐ प्राज्ञाय नमः (40) |
oṃ prāGYāya namaḥ (40) |
| ॐ रामदूताय नमः |
oṃ rāmadūtāya namaḥ |
| ॐ प्रतापवते नमः |
oṃ pratāpavate namaḥ |
| ॐ वानराय नमः |
oṃ vānarāya namaḥ |
| ॐ केसरीसुताय नमः |
oṃ kesarīsutāya namaḥ |
| ॐ सीताशोक निवारणाय नमः |
oṃ sītāśoka nivāraṇāya namaḥ |
| ॐ अञ्जना गर्भसम्भूताय नमः |
oṃ añjanā garbhasambhūtāya namaḥ |
| ॐ बालार्क सदृशाननाय नमः |
oṃ bālārka sadṛśānanāya namaḥ |
| ॐ विभीषण प्रियकराय नमः |
oṃ vibhīśhaṇa priyakarāya namaḥ |
| ॐ दशग्रीव कुलान्तकाय नमः |
oṃ daśagrīva kulāntakāya namaḥ |
| ॐ लक्ष्मण प्राणदात्रे नमः (50) |
oṃ lakśhmaṇa prāṇadātre namaḥ (50) |
| ॐ वज्रकायाय नमः |
oṃ vajrakāyāya namaḥ |
| ॐ महाद्युतये नमः |
oṃ mahādyutaye namaḥ |
| ॐ चिरञ्जीविने नमः |
oṃ chirañjīvine namaḥ |
| ॐ रामभक्ताय नमः |
oṃ rāmabhaktāya namaḥ |
| ॐ दैत्यकार्य विघातकाय नमः |
oṃ daityakārya vighātakāya namaḥ |
| ॐ अक्षहन्त्रे नमः |
oṃ akśhahantre namaḥ |
| ॐ काञ्चनाभाय नमः |
oṃ kāñchanābhāya namaḥ |
| ॐ पञ्चवक्त्राय नमः |
oṃ pañchavaktrāya namaḥ |
| ॐ महातपसे नमः |
oṃ mahātapase namaḥ |
| ॐ लङ्किणीभञ्जनाय नमः (60) |
oṃ laṅkiṇībhañjanāya namaḥ (60) |
| ॐ श्रीमते नमः |
oṃ śrīmate namaḥ |
| ॐ सिंहिकाप्राणभञ्जनाय नमः |
oṃ siṃhikāprāṇabhañjanāya namaḥ |
| ॐ गन्धमादन शैलस्थाय नमः |
oṃ gandhamādana śailasthāya namaḥ |
| ॐ लङ्कापुर विदाहकाय नमः |
oṃ laṅkāpura vidāhakāya namaḥ |
| ॐ सुग्रीव सचिवाय नमः |
oṃ sugrīva sachivāya namaḥ |
| ॐ धीराय नमः |
oṃ dhīrāya namaḥ |
| ॐ शूराय नमः |
oṃ śūrāya namaḥ |
| ॐ दैत्यकुलान्तकाय नमः |
oṃ daityakulāntakāya namaḥ |
| ॐ सुरार्चिताय नमः |
oṃ surārchitāya namaḥ |
| ॐ महातेजसे नमः (70) |
oṃ mahātejase namaḥ (70) |
| ॐ रामचूडामणि प्रदाय नमः |
oṃ rāmachūḍāmaṇi pradāya namaḥ |
| ॐ कामरूपिणे नमः |
oṃ kāmarūpiṇe namaḥ |
| ॐ श्री पिङ्गलाक्षाय नमः |
oṃ śrī piṅgaḻākśhāya namaḥ |
| ॐ वार्धिमैनाकपूजिताय नमः |
oṃ vārdhimainākapūjitāya namaḥ |
| ॐ कबलीकृत मार्ताण्डमण्डलाय नमः |
oṃ kabaḻīkṛta mārtāṇḍamaṇḍalāya namaḥ |
| ॐ विजितेन्द्रियाय नमः |
oṃ vijitendriyāya namaḥ |
| ॐ रामसुग्रीव सन्धात्रे नमः |
oṃ rāmasugrīva sandhātre namaḥ |
| ॐ महारावण मर्दनाय नमः |
oṃ mahārāvaṇa mardanāya namaḥ |
| ॐ स्फटिकाभाय नमः |
oṃ sphaṭikābhāya namaḥ |
| ॐ वागधीशाय नमः (80) |
oṃ vāgadhīśāya namaḥ (80) |
| ॐ नवव्याकृति पण्डिताय नमः |
oṃ navavyākṛti paṇḍitāya namaḥ |
| ॐ चतुर्बाहवे नमः |
oṃ chaturbāhave namaḥ |
| ॐ दीनबन्धवे नमः |
oṃ dīnabandhave namaḥ |
| ॐ महात्मने नमः |
oṃ mahātmane namaḥ |
| ॐ भक्तवत्सलाय नमः |
oṃ bhaktavatsalāya namaḥ |
| ॐ सञ्जीवन नगार्त्रे नमः |
oṃ sañjīvana nagārtre namaḥ |
| ॐ शुचये नमः |
oṃ śuchaye namaḥ |
| ॐ वाग्मिने नमः |
oṃ vāgmine namaḥ |
| ॐ दृढव्रताय नमः (90) |
oṃ dṛḍhavratāya namaḥ (90) |
| ॐ कालनेमि प्रमथनाय नमः |
oṃ kālanemi pramathanāya namaḥ |
| ॐ हरिमर्कट मर्कटायनमः |
oṃ harimarkaṭa markaṭāyanamaḥ |
| ॐ दान्ताय नमः |
oṃ dāntāya namaḥ |
| ॐ शान्ताय नमः |
oṃ śāntāya namaḥ |
| ॐ प्रसन्नात्मने नमः |
oṃ prasannātmane namaḥ |
| ॐ शतकण्ठ मदापहृतेनमः |
oṃ śatakaṇṭha madāpahṛtenamaḥ |
| ॐ योगिने नमः |
oṃ yogine namaḥ |
| ॐ रामकथालोलाय नमः |
oṃ rāmakathālolāya namaḥ |
| ॐ सीतान्वेषण पण्डिताय नमः |
oṃ sītānveśhaṇa paṇḍitāya namaḥ |
| ॐ वज्रनखाय नमः (100) |
oṃ vajranakhāya namaḥ (100) |
| ॐ रुद्रवीर्य समुद्भवाय नमः |
oṃ rudravīrya samudbhavāya namaḥ |
| ॐ इन्द्रजित्प्रहितामोघ ब्रह्मास्त्रनिवारकाय नमः |
oṃ indrajitprahitāmogha brahmāstranivārakāya namaḥ |
| ॐ पार्थध्वजाग्र संवासिने नमः |
oṃ pārthadhvajāgra saṃvāsine namaḥ |
| ॐ शरपञ्जर भेदकाय नमः |
oṃ śarapañjara bhedakāya namaḥ |
| ॐ दशबाहवे नमः |
oṃ daśabāhave namaḥ |
| ॐ लोकपूज्याय नमः |
oṃ lokapūjyāya namaḥ |
| ॐ जाम्बवतीत्प्रीतिवर्धनाय नमः |
oṃ jāmbavatītprītivardhanāya namaḥ |
| ॐ सीतासमेत श्रीरामपादसेवादुरन्धराय नमः (108) |
oṃ sītāsameta śrīrāmapādasevādurandharāya namaḥ (108) |
| |
|