|
|
हनुम अष्टोत्तर शत नामावलि |
hanuma aśhṭottara śata nāmāvaḻi |
|
|
ॐ श्री आञ्जनेयाय नमः |
oṃ śrī āñjaneyāya namaḥ |
ॐ महावीराय नमः |
oṃ mahāvīrāya namaḥ |
ॐ हनुमते नमः |
oṃ hanumate namaḥ |
ॐ मारुतात्मजाय नमः |
oṃ mārutātmajāya namaḥ |
ॐ तत्त्वज्ञानप्रदाय नमः |
oṃ tattvaGYānapradāya namaḥ |
ॐ सीतादेवीमुद्राप्रदायकाय नमः |
oṃ sītādevīmudrāpradāyakāya namaḥ |
ॐ अशोकवनिकाच्चेत्रे नमः |
oṃ aśokavanikāchchetre namaḥ |
ॐ सर्वमायाविभञ्जनाय नमः |
oṃ sarvamāyāvibhañjanāya namaḥ |
ॐ सर्वबन्धविमोक्त्रे नमः |
oṃ sarvabandhavimoktre namaḥ |
ॐ रक्षोविध्वंसकारकायनमः (10) |
oṃ rakśhovidhvaṃsakārakāyanamaḥ (10) |
ॐ वरविद्या परिहाराय नमः |
oṃ varavidyā parihārāya namaḥ |
ॐ परशौर्य विनाशनाय नमः |
oṃ paraśaurya vināśanāya namaḥ |
ॐ परमन्त्र निराकर्त्रे नमः |
oṃ paramantra nirākartre namaḥ |
ॐ परमन्त्र प्रभेदकाय नमः |
oṃ paramantra prabhedakāya namaḥ |
ॐ सर्वग्रह विनाशिने नमः |
oṃ sarvagraha vināśine namaḥ |
ॐ भीमसेन सहायकृते नमः |
oṃ bhīmasena sahāyakṛte namaḥ |
ॐ सर्वदुःख हराय नमः |
oṃ sarvaduḥkha harāya namaḥ |
ॐ सर्वलोक चारिणे नमः |
oṃ sarvaloka chāriṇe namaḥ |
ॐ मनोजवाय नमः |
oṃ manojavāya namaḥ |
ॐ पारिजात धृममूलस्थाय नमः (20) |
oṃ pārijāta dhṛmamūlasthāya namaḥ (20) |
ॐ सर्वमन्त्र स्वरूपवते नमः |
oṃ sarvamantra svarūpavate namaḥ |
ॐ सर्वतन्त्र स्वरूपिणे नमः |
oṃ sarvatantra svarūpiṇe namaḥ |
ॐ सर्वयन्त्रात्मकाय नमः |
oṃ sarvayantrātmakāya namaḥ |
ॐ कपीश्वराय नमः |
oṃ kapīśvarāya namaḥ |
ॐ महाकायाय नमः |
oṃ mahākāyāya namaḥ |
ॐ सर्वरोगहराय नमः |
oṃ sarvarogaharāya namaḥ |
ॐ प्रभवे नमः |
oṃ prabhave namaḥ |
ॐ बलसिद्धिकराय नमः |
oṃ balasiddhikarāya namaḥ |
ॐ सर्वविद्यासम्पत्र्पदायकाय नमः |
oṃ sarvavidyāsampatrpadāyakāya namaḥ |
ॐ कपिसेना नायकाय नमः (30) |
oṃ kapisenā nāyakāya namaḥ (30) |
ॐ भविष्यच्चतुराननाय नमः |
oṃ bhaviśhyachchaturānanāya namaḥ |
ॐ कुमार ब्रह्मचारिणे नमः |
oṃ kumāra brahmachāriṇe namaḥ |
ॐ रत्नकुण्डल दीप्तिमते नमः |
oṃ ratnakuṇḍala dīptimate namaḥ |
ॐ सञ्चलद्वाल सन्नद्धलम्बमान शिखोज्ज्वलाय नमः |
oṃ sañchaladvāla sannaddhalambamāna śikhojjvalāya namaḥ |
ॐ गन्धर्व विद्यातत्त्वज्ञाय नमः |
oṃ gandharva vidyātattvaGYāya namaḥ |
ॐ महाबलपराक्रमाय नमः |
oṃ mahābalaparākramāya namaḥ |
ॐ कारागृह विमोक्त्रे नमः |
oṃ kārāgṛha vimoktre namaḥ |
ॐ शृङ्खलाबन्धविमोचकाय नमः |
oṃ śṛṅkhalābandhavimochakāya namaḥ |
ॐ सागरोत्तारकाय नमः |
oṃ sāgarottārakāya namaḥ |
ॐ प्राज्ञाय नमः (40) |
oṃ prāGYāya namaḥ (40) |
ॐ रामदूताय नमः |
oṃ rāmadūtāya namaḥ |
ॐ प्रतापवते नमः |
oṃ pratāpavate namaḥ |
ॐ वानराय नमः |
oṃ vānarāya namaḥ |
ॐ केसरीसुताय नमः |
oṃ kesarīsutāya namaḥ |
ॐ सीताशोक निवारणाय नमः |
oṃ sītāśoka nivāraṇāya namaḥ |
ॐ अञ्जना गर्भसम्भूताय नमः |
oṃ añjanā garbhasambhūtāya namaḥ |
ॐ बालार्क सदृशाननाय नमः |
oṃ bālārka sadṛśānanāya namaḥ |
ॐ विभीषण प्रियकराय नमः |
oṃ vibhīśhaṇa priyakarāya namaḥ |
ॐ दशग्रीव कुलान्तकाय नमः |
oṃ daśagrīva kulāntakāya namaḥ |
ॐ लक्ष्मण प्राणदात्रे नमः (50) |
oṃ lakśhmaṇa prāṇadātre namaḥ (50) |
ॐ वज्रकायाय नमः |
oṃ vajrakāyāya namaḥ |
ॐ महाद्युतये नमः |
oṃ mahādyutaye namaḥ |
ॐ चिरञ्जीविने नमः |
oṃ chirañjīvine namaḥ |
ॐ रामभक्ताय नमः |
oṃ rāmabhaktāya namaḥ |
ॐ दैत्यकार्य विघातकाय नमः |
oṃ daityakārya vighātakāya namaḥ |
ॐ अक्षहन्त्रे नमः |
oṃ akśhahantre namaḥ |
ॐ काञ्चनाभाय नमः |
oṃ kāñchanābhāya namaḥ |
ॐ पञ्चवक्त्राय नमः |
oṃ pañchavaktrāya namaḥ |
ॐ महातपसे नमः |
oṃ mahātapase namaḥ |
ॐ लङ्किणीभञ्जनाय नमः (60) |
oṃ laṅkiṇībhañjanāya namaḥ (60) |
ॐ श्रीमते नमः |
oṃ śrīmate namaḥ |
ॐ सिंहिकाप्राणभञ्जनाय नमः |
oṃ siṃhikāprāṇabhañjanāya namaḥ |
ॐ गन्धमादन शैलस्थाय नमः |
oṃ gandhamādana śailasthāya namaḥ |
ॐ लङ्कापुर विदाहकाय नमः |
oṃ laṅkāpura vidāhakāya namaḥ |
ॐ सुग्रीव सचिवाय नमः |
oṃ sugrīva sachivāya namaḥ |
ॐ धीराय नमः |
oṃ dhīrāya namaḥ |
ॐ शूराय नमः |
oṃ śūrāya namaḥ |
ॐ दैत्यकुलान्तकाय नमः |
oṃ daityakulāntakāya namaḥ |
ॐ सुरार्चिताय नमः |
oṃ surārchitāya namaḥ |
ॐ महातेजसे नमः (70) |
oṃ mahātejase namaḥ (70) |
ॐ रामचूडामणि प्रदाय नमः |
oṃ rāmachūḍāmaṇi pradāya namaḥ |
ॐ कामरूपिणे नमः |
oṃ kāmarūpiṇe namaḥ |
ॐ श्री पिङ्गलाक्षाय नमः |
oṃ śrī piṅgaḻākśhāya namaḥ |
ॐ वार्धिमैनाकपूजिताय नमः |
oṃ vārdhimainākapūjitāya namaḥ |
ॐ कबलीकृत मार्ताण्डमण्डलाय नमः |
oṃ kabaḻīkṛta mārtāṇḍamaṇḍalāya namaḥ |
ॐ विजितेन्द्रियाय नमः |
oṃ vijitendriyāya namaḥ |
ॐ रामसुग्रीव सन्धात्रे नमः |
oṃ rāmasugrīva sandhātre namaḥ |
ॐ महारावण मर्दनाय नमः |
oṃ mahārāvaṇa mardanāya namaḥ |
ॐ स्फटिकाभाय नमः |
oṃ sphaṭikābhāya namaḥ |
ॐ वागधीशाय नमः (80) |
oṃ vāgadhīśāya namaḥ (80) |
ॐ नवव्याकृति पण्डिताय नमः |
oṃ navavyākṛti paṇḍitāya namaḥ |
ॐ चतुर्बाहवे नमः |
oṃ chaturbāhave namaḥ |
ॐ दीनबन्धवे नमः |
oṃ dīnabandhave namaḥ |
ॐ महात्मने नमः |
oṃ mahātmane namaḥ |
ॐ भक्तवत्सलाय नमः |
oṃ bhaktavatsalāya namaḥ |
ॐ सञ्जीवन नगार्त्रे नमः |
oṃ sañjīvana nagārtre namaḥ |
ॐ शुचये नमः |
oṃ śuchaye namaḥ |
ॐ वाग्मिने नमः |
oṃ vāgmine namaḥ |
ॐ दृढव्रताय नमः (90) |
oṃ dṛḍhavratāya namaḥ (90) |
ॐ कालनेमि प्रमथनाय नमः |
oṃ kālanemi pramathanāya namaḥ |
ॐ हरिमर्कट मर्कटायनमः |
oṃ harimarkaṭa markaṭāyanamaḥ |
ॐ दान्ताय नमः |
oṃ dāntāya namaḥ |
ॐ शान्ताय नमः |
oṃ śāntāya namaḥ |
ॐ प्रसन्नात्मने नमः |
oṃ prasannātmane namaḥ |
ॐ शतकण्ठ मदापहृतेनमः |
oṃ śatakaṇṭha madāpahṛtenamaḥ |
ॐ योगिने नमः |
oṃ yogine namaḥ |
ॐ रामकथालोलाय नमः |
oṃ rāmakathālolāya namaḥ |
ॐ सीतान्वेषण पण्डिताय नमः |
oṃ sītānveśhaṇa paṇḍitāya namaḥ |
ॐ वज्रनखाय नमः (100) |
oṃ vajranakhāya namaḥ (100) |
ॐ रुद्रवीर्य समुद्भवाय नमः |
oṃ rudravīrya samudbhavāya namaḥ |
ॐ इन्द्रजित्प्रहितामोघ ब्रह्मास्त्रनिवारकाय नमः |
oṃ indrajitprahitāmogha brahmāstranivārakāya namaḥ |
ॐ पार्थध्वजाग्र संवासिने नमः |
oṃ pārthadhvajāgra saṃvāsine namaḥ |
ॐ शरपञ्जर भेदकाय नमः |
oṃ śarapañjara bhedakāya namaḥ |
ॐ दशबाहवे नमः |
oṃ daśabāhave namaḥ |
ॐ लोकपूज्याय नमः |
oṃ lokapūjyāya namaḥ |
ॐ जाम्बवतीत्प्रीतिवर्धनाय नमः |
oṃ jāmbavatītprītivardhanāya namaḥ |
ॐ सीतासमेत श्रीरामपादसेवादुरन्धराय नमः (108) |
oṃ sītāsameta śrīrāmapādasevādurandharāya namaḥ (108) |
|
|