blog

Hanuman Ashtottara Sata Namavali

Devanagari English
   
हनुम अष्टोत्तर शत नामावलि hanuma aśhṭottara śata nāmāvaḻi
   
ॐ श्री आञ्जनेयाय नमः oṃ śrī āñjaneyāya namaḥ
ॐ महावीराय नमः oṃ mahāvīrāya namaḥ
ॐ हनुमते नमः oṃ hanumate namaḥ
ॐ मारुतात्मजाय नमः oṃ mārutātmajāya namaḥ
ॐ तत्त्वज्ञानप्रदाय नमः oṃ tattvaGYānapradāya namaḥ
ॐ सीतादेवीमुद्राप्रदायकाय नमः oṃ sītādevīmudrāpradāyakāya namaḥ
ॐ अशोकवनिकाच्चेत्रे नमः oṃ aśokavanikāchchetre namaḥ
ॐ सर्वमायाविभञ्जनाय नमः oṃ sarvamāyāvibhañjanāya namaḥ
ॐ सर्वबन्धविमोक्त्रे नमः oṃ sarvabandhavimoktre namaḥ
ॐ रक्षोविध्वंसकारकायनमः (10) oṃ rakśhovidhvaṃsakārakāyanamaḥ (10)
ॐ वरविद्या परिहाराय नमः oṃ varavidyā parihārāya namaḥ
ॐ परशौर्य विनाशनाय नमः oṃ paraśaurya vināśanāya namaḥ
ॐ परमन्त्र निराकर्त्रे नमः oṃ paramantra nirākartre namaḥ
ॐ परमन्त्र प्रभेदकाय नमः oṃ paramantra prabhedakāya namaḥ
ॐ सर्वग्रह विनाशिने नमः oṃ sarvagraha vināśine namaḥ
ॐ भीमसेन सहायकृते नमः oṃ bhīmasena sahāyakṛte namaḥ
ॐ सर्वदुःख हराय नमः oṃ sarvaduḥkha harāya namaḥ
ॐ सर्वलोक चारिणे नमः oṃ sarvaloka chāriṇe namaḥ
ॐ मनोजवाय नमः oṃ manojavāya namaḥ
ॐ पारिजात धृममूलस्थाय नमः (20) oṃ pārijāta dhṛmamūlasthāya namaḥ (20)
ॐ सर्वमन्त्र स्वरूपवते नमः oṃ sarvamantra svarūpavate namaḥ
ॐ सर्वतन्त्र स्वरूपिणे नमः oṃ sarvatantra svarūpiṇe namaḥ
ॐ सर्वयन्त्रात्मकाय नमः oṃ sarvayantrātmakāya namaḥ
ॐ कपीश्वराय नमः oṃ kapīśvarāya namaḥ
ॐ महाकायाय नमः oṃ mahākāyāya namaḥ
ॐ सर्वरोगहराय नमः oṃ sarvarogaharāya namaḥ
ॐ प्रभवे नमः oṃ prabhave namaḥ
ॐ बलसिद्धिकराय नमः oṃ balasiddhikarāya namaḥ
ॐ सर्वविद्यासम्पत्र्पदायकाय नमः oṃ sarvavidyāsampatrpadāyakāya namaḥ
ॐ कपिसेना नायकाय नमः (30) oṃ kapisenā nāyakāya namaḥ (30)
ॐ भविष्यच्चतुराननाय नमः oṃ bhaviśhyachchaturānanāya namaḥ
ॐ कुमार ब्रह्मचारिणे नमः oṃ kumāra brahmachāriṇe namaḥ
ॐ रत्नकुण्डल दीप्तिमते नमः oṃ ratnakuṇḍala dīptimate namaḥ
ॐ सञ्चलद्वाल सन्नद्धलम्बमान शिखोज्ज्वलाय नमः oṃ sañchaladvāla sannaddhalambamāna śikhojjvalāya namaḥ
ॐ गन्धर्व विद्यातत्त्वज्ञाय नमः oṃ gandharva vidyātattvaGYāya namaḥ
ॐ महाबलपराक्रमाय नमः oṃ mahābalaparākramāya namaḥ
ॐ कारागृह विमोक्त्रे नमः oṃ kārāgṛha vimoktre namaḥ
ॐ शृङ्खलाबन्धविमोचकाय नमः oṃ śṛṅkhalābandhavimochakāya namaḥ
ॐ सागरोत्तारकाय नमः oṃ sāgarottārakāya namaḥ
ॐ प्राज्ञाय नमः (40) oṃ prāGYāya namaḥ (40)
ॐ रामदूताय नमः oṃ rāmadūtāya namaḥ
ॐ प्रतापवते नमः oṃ pratāpavate namaḥ
ॐ वानराय नमः oṃ vānarāya namaḥ
ॐ केसरीसुताय नमः oṃ kesarīsutāya namaḥ
ॐ सीताशोक निवारणाय नमः oṃ sītāśoka nivāraṇāya namaḥ
ॐ अञ्जना गर्भसम्भूताय नमः oṃ añjanā garbhasambhūtāya namaḥ
ॐ बालार्क सदृशाननाय नमः oṃ bālārka sadṛśānanāya namaḥ
ॐ विभीषण प्रियकराय नमः oṃ vibhīśhaṇa priyakarāya namaḥ
ॐ दशग्रीव कुलान्तकाय नमः oṃ daśagrīva kulāntakāya namaḥ
ॐ लक्ष्मण प्राणदात्रे नमः (50) oṃ lakśhmaṇa prāṇadātre namaḥ (50)
ॐ वज्रकायाय नमः oṃ vajrakāyāya namaḥ
ॐ महाद्युतये नमः oṃ mahādyutaye namaḥ
ॐ चिरञ्जीविने नमः oṃ chirañjīvine namaḥ
ॐ रामभक्ताय नमः oṃ rāmabhaktāya namaḥ
ॐ दैत्यकार्य विघातकाय नमः oṃ daityakārya vighātakāya namaḥ
ॐ अक्षहन्त्रे नमः oṃ akśhahantre namaḥ
ॐ काञ्चनाभाय नमः oṃ kāñchanābhāya namaḥ
ॐ पञ्चवक्त्राय नमः oṃ pañchavaktrāya namaḥ
ॐ महातपसे नमः oṃ mahātapase namaḥ
ॐ लङ्किणीभञ्जनाय नमः (60) oṃ laṅkiṇībhañjanāya namaḥ (60)
ॐ श्रीमते नमः oṃ śrīmate namaḥ
ॐ सिंहिकाप्राणभञ्जनाय नमः oṃ siṃhikāprāṇabhañjanāya namaḥ
ॐ गन्धमादन शैलस्थाय नमः oṃ gandhamādana śailasthāya namaḥ
ॐ लङ्कापुर विदाहकाय नमः oṃ laṅkāpura vidāhakāya namaḥ
ॐ सुग्रीव सचिवाय नमः oṃ sugrīva sachivāya namaḥ
ॐ धीराय नमः oṃ dhīrāya namaḥ
ॐ शूराय नमः oṃ śūrāya namaḥ
ॐ दैत्यकुलान्तकाय नमः oṃ daityakulāntakāya namaḥ
ॐ सुरार्चिताय नमः oṃ surārchitāya namaḥ
ॐ महातेजसे नमः (70) oṃ mahātejase namaḥ (70)
ॐ रामचूडामणि प्रदाय नमः oṃ rāmachūḍāmaṇi pradāya namaḥ
ॐ कामरूपिणे नमः oṃ kāmarūpiṇe namaḥ
ॐ श्री पिङ्गलाक्षाय नमः oṃ śrī piṅgaḻākśhāya namaḥ
ॐ वार्धिमैनाकपूजिताय नमः oṃ vārdhimainākapūjitāya namaḥ
ॐ कबलीकृत मार्ताण्डमण्डलाय नमः oṃ kabaḻīkṛta mārtāṇḍamaṇḍalāya namaḥ
ॐ विजितेन्द्रियाय नमः oṃ vijitendriyāya namaḥ
ॐ रामसुग्रीव सन्धात्रे नमः oṃ rāmasugrīva sandhātre namaḥ
ॐ महारावण मर्दनाय नमः oṃ mahārāvaṇa mardanāya namaḥ
ॐ स्फटिकाभाय नमः oṃ sphaṭikābhāya namaḥ
ॐ वागधीशाय नमः (80) oṃ vāgadhīśāya namaḥ (80)
ॐ नवव्याकृति पण्डिताय नमः oṃ navavyākṛti paṇḍitāya namaḥ
ॐ चतुर्बाहवे नमः oṃ chaturbāhave namaḥ
ॐ दीनबन्धवे नमः oṃ dīnabandhave namaḥ
ॐ महात्मने नमः oṃ mahātmane namaḥ
ॐ भक्तवत्सलाय नमः oṃ bhaktavatsalāya namaḥ
ॐ सञ्जीवन नगार्त्रे नमः oṃ sañjīvana nagārtre namaḥ
ॐ शुचये नमः oṃ śuchaye namaḥ
ॐ वाग्मिने नमः oṃ vāgmine namaḥ
ॐ दृढव्रताय नमः (90) oṃ dṛḍhavratāya namaḥ (90)
ॐ कालनेमि प्रमथनाय नमः oṃ kālanemi pramathanāya namaḥ
ॐ हरिमर्कट मर्कटायनमः oṃ harimarkaṭa markaṭāyanamaḥ
ॐ दान्ताय नमः oṃ dāntāya namaḥ
ॐ शान्ताय नमः oṃ śāntāya namaḥ
ॐ प्रसन्नात्मने नमः oṃ prasannātmane namaḥ
ॐ शतकण्ठ मदापहृतेनमः oṃ śatakaṇṭha madāpahṛtenamaḥ
ॐ योगिने नमः oṃ yogine namaḥ
ॐ रामकथालोलाय नमः oṃ rāmakathālolāya namaḥ
ॐ सीतान्वेषण पण्डिताय नमः oṃ sītānveśhaṇa paṇḍitāya namaḥ
ॐ वज्रनखाय नमः (100) oṃ vajranakhāya namaḥ (100)
ॐ रुद्रवीर्य समुद्भवाय नमः oṃ rudravīrya samudbhavāya namaḥ
ॐ इन्द्रजित्प्रहितामोघ ब्रह्मास्त्रनिवारकाय नमः oṃ indrajitprahitāmogha brahmāstranivārakāya namaḥ
ॐ पार्थध्वजाग्र संवासिने नमः oṃ pārthadhvajāgra saṃvāsine namaḥ
ॐ शरपञ्जर भेदकाय नमः oṃ śarapañjara bhedakāya namaḥ
ॐ दशबाहवे नमः oṃ daśabāhave namaḥ
ॐ लोकपूज्याय नमः oṃ lokapūjyāya namaḥ
ॐ जाम्बवतीत्प्रीतिवर्धनाय नमः oṃ jāmbavatītprītivardhanāya namaḥ
ॐ सीतासमेत श्रीरामपादसेवादुरन्धराय नमः (108) oṃ sītāsameta śrīrāmapādasevādurandharāya namaḥ (108)