blog

Gurvashtakam

Devanagari English
   
गुर्वष्टकम् gurvaśhṭakam
   
शरीरं सुरूपं तथा वा कलत्रं, यशश्चारु चित्रं धनं मेरु तुल्यम् ❘ śarīraṃ surūpaṃ tathā vā kalatraṃ, yaśaścāru citraṃ dhanaṃ meru tulyam ❘
मनश्चेन लग्नं गुरोरघ्रिपद्मे, ततः किं ततः किं ततः किं ततः किम् ‖ 1 ‖ manaścena lagnaṃ guroraghripadme, tataḥ kiṃ tataḥ kiṃ tataḥ kiṃ tataḥ kim ‖ 1 ‖
   
कलत्रं धनं पुत्र पौत्रादिसर्वं, गृहो बान्धवाः सर्वमेतद्धि जातम् ❘ kalatraṃ dhanaṃ putra pautrādisarvaṃ, gṛho bāndhavāḥ sarvametaddhi jātam ❘
मनश्चेन लग्नं गुरोरघ्रिपद्मे, ततः किं ततः किं ततः किं ततः किम् ‖ 2 ‖ manaścena lagnaṃ guroraghripadme, tataḥ kiṃ tataḥ kiṃ tataḥ kiṃ tataḥ kim ‖ 2 ‖
   
षड्क्षङ्गादिवेदो मुखे शास्त्रविद्या, कवित्वादि गद्यं सुपद्यं करोति ❘ śhaḍxaṅgādivedo mukhe śāstravidyā, kavitvādi gadyaṃ supadyaṃ karoti ❘
मनश्चेन लग्नं गुरोरघ्रिपद्मे, ततः किं ततः किं ततः किं ततः किम् ‖ 3 ‖ manaścena lagnaṃ guroraghripadme, tataḥ kiṃ tataḥ kiṃ tataḥ kiṃ tataḥ kim ‖ 3 ‖
   
विदेशेषु मान्यः स्वदेशेषु धन्यः, सदाचारवृत्तेषु मत्तो न चान्यः ❘ videśeśhu mānyaḥ svadeśeśhu dhanyaḥ, sadācāravṛtteśhu matto na cānyaḥ ❘
मनश्चेन लग्नं गुरोरघ्रिपद्मे, ततः किं ततः किं ततः किं ततः किम् ‖ 4 ‖ manaścena lagnaṃ guroraghripadme, tataḥ kiṃ tataḥ kiṃ tataḥ kiṃ tataḥ kim ‖ 4 ‖
   
क्षमामण्डले भूपभूपलबृब्दैः, सदा सेवितं यस्य पादारविन्दम् ❘ kśhamāmaṇḍale bhūpabhūpalabṛbdaiḥ, sadā sevitaṃ yasya pādāravindam ❘
मनश्चेन लग्नं गुरोरघ्रिपद्मे, ततः किं ततः किं ततः किं ततः किम् ‖ 5 ‖ manaścena lagnaṃ guroraghripadme, tataḥ kiṃ tataḥ kiṃ tataḥ kiṃ tataḥ kim ‖ 5 ‖
   
यशो मे गतं दिक्षु दानप्रतापात्, जगद्वस्तु सर्वं करे यत्प्रसादात् ❘ yaśo me gataṃ dikśhu dānapratāpāt, jagadvastu sarvaṃ kare yatprasādāt ❘
मनश्चेन लग्नं गुरोरघ्रिपद्मे, ततः किं ततः किं ततः किं ततः किम् ‖ 6 ‖ manaścena lagnaṃ guroraghripadme, tataḥ kiṃ tataḥ kiṃ tataḥ kiṃ tataḥ kim ‖ 6 ‖
   
न भोगे न योगे न वा वाजिराजौ, न कन्तामुखे नैव वित्तेषु चित्तम् ❘ na bhoge na yoge na vā vājirājau, na kantāmukhe naiva vitteśhu cittam ❘
मनश्चेन लग्नं गुरोरघ्रिपद्मे, ततः किं ततः किं ततः किं ततः किम् ‖ 7 ‖ manaścena lagnaṃ guroraghripadme, tataḥ kiṃ tataḥ kiṃ tataḥ kiṃ tataḥ kim ‖ 7 ‖
   
अरण्ये न वा स्वस्य गेहे न कार्ये, न देहे मनो वर्तते मे त्वनर्ध्ये ❘ araṇye na vā svasya gehe na kārye, na dehe mano vartate me tvanardhye ❘
मनश्चेन लग्नं गुरोरघ्रिपद्मे, ततः किं ततः किं ततः किं ततः किम् ‖ 8 ‖ manaścena lagnaṃ guroraghripadme, tataḥ kiṃ tataḥ kiṃ tataḥ kiṃ tataḥ kim ‖ 8 ‖
   
गुरोरष्टकं यः पठेत्पुरायदेही, यतिर्भूपतिर्ब्रह्मचारी च गेही ❘ guroraśhṭakaṃ yaḥ paṭhetpurāyadehī, yatirbhūpatirbrahmacārī ca gehī ❘
लमेद्वाच्छिताथं पदं ब्रह्मसंज्ञं, गुरोरुक्तवाक्ये मनो यस्य लग्नम् ‖ 9 ‖ lamedvācChitāthaṃ padaṃ brahmasaṃGYaṃ, guroruktavākye mano yasya lagnam ‖ 9 ‖