|
|
गुर्वष्टकम् |
gurvaśhṭakam |
|
|
शरीरं सुरूपं तथा वा कलत्रं, यशश्चारु चित्रं धनं मेरु तुल्यम् ❘ |
śarīraṃ surūpaṃ tathā vā kalatraṃ, yaśaścāru citraṃ dhanaṃ meru tulyam ❘ |
मनश्चेन लग्नं गुरोरघ्रिपद्मे, ततः किं ततः किं ततः किं ततः किम् ‖ 1 ‖ |
manaścena lagnaṃ guroraghripadme, tataḥ kiṃ tataḥ kiṃ tataḥ kiṃ tataḥ kim ‖ 1 ‖ |
|
|
कलत्रं धनं पुत्र पौत्रादिसर्वं, गृहो बान्धवाः सर्वमेतद्धि जातम् ❘ |
kalatraṃ dhanaṃ putra pautrādisarvaṃ, gṛho bāndhavāḥ sarvametaddhi jātam ❘ |
मनश्चेन लग्नं गुरोरघ्रिपद्मे, ततः किं ततः किं ततः किं ततः किम् ‖ 2 ‖ |
manaścena lagnaṃ guroraghripadme, tataḥ kiṃ tataḥ kiṃ tataḥ kiṃ tataḥ kim ‖ 2 ‖ |
|
|
षड्क्षङ्गादिवेदो मुखे शास्त्रविद्या, कवित्वादि गद्यं सुपद्यं करोति ❘ |
śhaḍxaṅgādivedo mukhe śāstravidyā, kavitvādi gadyaṃ supadyaṃ karoti ❘ |
मनश्चेन लग्नं गुरोरघ्रिपद्मे, ततः किं ततः किं ततः किं ततः किम् ‖ 3 ‖ |
manaścena lagnaṃ guroraghripadme, tataḥ kiṃ tataḥ kiṃ tataḥ kiṃ tataḥ kim ‖ 3 ‖ |
|
|
विदेशेषु मान्यः स्वदेशेषु धन्यः, सदाचारवृत्तेषु मत्तो न चान्यः ❘ |
videśeśhu mānyaḥ svadeśeśhu dhanyaḥ, sadācāravṛtteśhu matto na cānyaḥ ❘ |
मनश्चेन लग्नं गुरोरघ्रिपद्मे, ततः किं ततः किं ततः किं ततः किम् ‖ 4 ‖ |
manaścena lagnaṃ guroraghripadme, tataḥ kiṃ tataḥ kiṃ tataḥ kiṃ tataḥ kim ‖ 4 ‖ |
|
|
क्षमामण्डले भूपभूपलबृब्दैः, सदा सेवितं यस्य पादारविन्दम् ❘ |
kśhamāmaṇḍale bhūpabhūpalabṛbdaiḥ, sadā sevitaṃ yasya pādāravindam ❘ |
मनश्चेन लग्नं गुरोरघ्रिपद्मे, ततः किं ततः किं ततः किं ततः किम् ‖ 5 ‖ |
manaścena lagnaṃ guroraghripadme, tataḥ kiṃ tataḥ kiṃ tataḥ kiṃ tataḥ kim ‖ 5 ‖ |
|
|
यशो मे गतं दिक्षु दानप्रतापात्, जगद्वस्तु सर्वं करे यत्प्रसादात् ❘ |
yaśo me gataṃ dikśhu dānapratāpāt, jagadvastu sarvaṃ kare yatprasādāt ❘ |
मनश्चेन लग्नं गुरोरघ्रिपद्मे, ततः किं ततः किं ततः किं ततः किम् ‖ 6 ‖ |
manaścena lagnaṃ guroraghripadme, tataḥ kiṃ tataḥ kiṃ tataḥ kiṃ tataḥ kim ‖ 6 ‖ |
|
|
न भोगे न योगे न वा वाजिराजौ, न कन्तामुखे नैव वित्तेषु चित्तम् ❘ |
na bhoge na yoge na vā vājirājau, na kantāmukhe naiva vitteśhu cittam ❘ |
मनश्चेन लग्नं गुरोरघ्रिपद्मे, ततः किं ततः किं ततः किं ततः किम् ‖ 7 ‖ |
manaścena lagnaṃ guroraghripadme, tataḥ kiṃ tataḥ kiṃ tataḥ kiṃ tataḥ kim ‖ 7 ‖ |
|
|
अरण्ये न वा स्वस्य गेहे न कार्ये, न देहे मनो वर्तते मे त्वनर्ध्ये ❘ |
araṇye na vā svasya gehe na kārye, na dehe mano vartate me tvanardhye ❘ |
मनश्चेन लग्नं गुरोरघ्रिपद्मे, ततः किं ततः किं ततः किं ततः किम् ‖ 8 ‖ |
manaścena lagnaṃ guroraghripadme, tataḥ kiṃ tataḥ kiṃ tataḥ kiṃ tataḥ kim ‖ 8 ‖ |
|
|
गुरोरष्टकं यः पठेत्पुरायदेही, यतिर्भूपतिर्ब्रह्मचारी च गेही ❘ |
guroraśhṭakaṃ yaḥ paṭhetpurāyadehī, yatirbhūpatirbrahmacārī ca gehī ❘ |
लमेद्वाच्छिताथं पदं ब्रह्मसंज्ञं, गुरोरुक्तवाक्ये मनो यस्य लग्नम् ‖ 9 ‖ |
lamedvācChitāthaṃ padaṃ brahmasaṃGYaṃ, guroruktavākye mano yasya lagnam ‖ 9 ‖ |
|
|