|
|
गुरु पादुका स्तोत्रम् |
guru pādukā stotram |
|
|
अनन्तसंसार समुद्रतार नौकायिताभ्यां गुरुभक्तिदाभ्याम् ❘ |
anantasaṃsāra samudratāra naukāyitābhyāṃ gurubhaktidābhyām ❘ |
वैराग्यसाम्राज्यदपूजनाभ्यां नमो नमः श्रीगुरुपादुकाभ्याम् ‖ 1 ‖ |
vairāgyasāmrājyadapūjanābhyāṃ namo namaḥ śrīgurupādukābhyām ‖ 1 ‖ |
|
|
कवित्ववाराशिनिशाकराभ्यां दौर्भाग्यदावां बुदमालिकाभ्याम् ❘ |
kavitvavārāśiniśākarābhyāṃ daurbhāgyadāvāṃ budamālikābhyām ❘ |
दूरिकृतानम्र विपत्ततिभ्यां नमो नमः श्रीगुरुपादुकाभ्याम् ‖ 2 ‖ |
dūrikṛtānamra vipattatibhyāṃ namo namaḥ śrīgurupādukābhyām ‖ 2 ‖ |
|
|
नता ययोः श्रीपतितां समीयुः कदाचिदप्याशु दरिद्रवर्याः ❘ |
natā yayoḥ śrīpatitāṃ samīyuḥ kadācidapyāśu daridravaryāḥ ❘ |
मूकाश्र्च वाचस्पतितां हि ताभ्यां नमो नमः श्रीगुरुपादुकाभ्याम् ‖ 3 ‖ |
mūkāśrca vācaspatitāṃ hi tābhyāṃ namo namaḥ śrīgurupādukābhyām ‖ 3 ‖ |
|
|
नालीकनीकाश पदाहृताभ्यां नानाविमोहादि निवारिकाभ्यां ❘ |
nālīkanīkāśa padāhṛtābhyāṃ nānāvimohādi nivārikābhyāṃ ❘ |
नमज्जनाभीष्टततिप्रदाभ्यां नमो नमः श्रीगुरुपादुकाभ्याम् ‖ 4 ‖ |
namajjanābhīśhṭatatipradābhyāṃ namo namaḥ śrīgurupādukābhyām ‖ 4 ‖ |
|
|
नृपालि मौलिव्रजरत्नकान्ति सरिद्विराजत् झषकन्यकाभ्यां ❘ |
nṛpāli maulivrajaratnakānti saridvirājat jhaśhakanyakābhyāṃ ❘ |
नृपत्वदाभ्यां नतलोकपङ्कते: नमो नमः श्रीगुरुपादुकाभ्याम् ‖ 5 ‖ |
nṛpatvadābhyāṃ natalokapaṅkate: namo namaḥ śrīgurupādukābhyām ‖ 5 ‖ |
|
|
पापान्धकारार्क परम्पराभ्यां तापत्रयाहीन्द्र खगेश्र्वराभ्यां ❘ |
pāpāndhakārārka paramparābhyāṃ tāpatrayāhīndra khageśrvarābhyāṃ ❘ |
जाड्याब्धि संशोषण वाडवाभ्यां नमो नमः श्रीगुरुपादुकाभ्याम् ‖ 6 ‖ |
jāḍyābdhi saṃśośhaṇa vāḍavābhyāṃ namo namaḥ śrīgurupādukābhyām ‖ 6 ‖ |
|
|
शमादिषट्क प्रदवैभवाभ्यां समाधिदान व्रतदीक्षिताभ्यां ❘ |
śamādiśhaṭka pradavaibhavābhyāṃ samādhidāna vratadīkśhitābhyāṃ ❘ |
रमाधवान्ध्रिस्थिरभक्तिदाभ्यां नमो नमः श्रीगुरुपादुकाभ्याम् ‖ 7 ‖ |
ramādhavāndhristhirabhaktidābhyāṃ namo namaḥ śrīgurupādukābhyām ‖ 7 ‖ |
|
|
स्वार्चापराणां अखिलेष्टदाभ्यां स्वाहासहायाक्षधुरन्धराभ्यां ❘ |
svārcāparāṇāṃ akhileśhṭadābhyāṃ svāhāsahāyākśhadhurandharābhyāṃ ❘ |
स्वान्ताच्छभावप्रदपूजनाभ्यां नमो नमः श्रीगुरुपादुकाभ्याम् ‖ 8 ‖ |
svāntācChabhāvapradapūjanābhyāṃ namo namaḥ śrīgurupādukābhyām ‖ 8 ‖ |
|
|
कामादिसर्प व्रजगारुडाभ्यां विवेकवैराग्य निधिप्रदाभ्यां ❘ |
kāmādisarpa vrajagāruḍābhyāṃ vivekavairāgya nidhipradābhyāṃ ❘ |
बोधप्रदाभ्यां दृतमोक्षदाभ्यां नमो नमः श्रीगुरुपादुकाभ्याम् ‖ 9 ‖ |
bodhapradābhyāṃ dṛtamokśhadābhyāṃ namo namaḥ śrīgurupādukābhyām ‖ 9 ‖ |
|
|