blog

Guru Paduka Stotram

Devanagari English
   
गुरु पादुका स्तोत्रम् guru pādukā stotram
   
अनन्तसंसार समुद्रतार नौकायिताभ्यां गुरुभक्तिदाभ्याम् ❘ anantasaṃsāra samudratāra naukāyitābhyāṃ gurubhaktidābhyām ❘
वैराग्यसाम्राज्यदपूजनाभ्यां नमो नमः श्रीगुरुपादुकाभ्याम् ‖ 1 ‖ vairāgyasāmrājyadapūjanābhyāṃ namo namaḥ śrīgurupādukābhyām ‖ 1 ‖
   
कवित्ववाराशिनिशाकराभ्यां दौर्भाग्यदावां बुदमालिकाभ्याम् ❘ kavitvavārāśiniśākarābhyāṃ daurbhāgyadāvāṃ budamālikābhyām ❘
दूरिकृतानम्र विपत्ततिभ्यां नमो नमः श्रीगुरुपादुकाभ्याम् ‖ 2 ‖ dūrikṛtānamra vipattatibhyāṃ namo namaḥ śrīgurupādukābhyām ‖ 2 ‖
   
नता ययोः श्रीपतितां समीयुः कदाचिदप्याशु दरिद्रवर्याः ❘ natā yayoḥ śrīpatitāṃ samīyuḥ kadācidapyāśu daridravaryāḥ ❘
मूकाश्र्च वाचस्पतितां हि ताभ्यां नमो नमः श्रीगुरुपादुकाभ्याम् ‖ 3 ‖ mūkāśrca vācaspatitāṃ hi tābhyāṃ namo namaḥ śrīgurupādukābhyām ‖ 3 ‖
   
नालीकनीकाश पदाहृताभ्यां नानाविमोहादि निवारिकाभ्यां ❘ nālīkanīkāśa padāhṛtābhyāṃ nānāvimohādi nivārikābhyāṃ ❘
नमज्जनाभीष्टततिप्रदाभ्यां नमो नमः श्रीगुरुपादुकाभ्याम् ‖ 4 ‖ namajjanābhīśhṭatatipradābhyāṃ namo namaḥ śrīgurupādukābhyām ‖ 4 ‖
   
नृपालि मौलिव्रजरत्नकान्ति सरिद्विराजत् झषकन्यकाभ्यां ❘ nṛpāli maulivrajaratnakānti saridvirājat jhaśhakanyakābhyāṃ ❘
नृपत्वदाभ्यां नतलोकपङ्कते: नमो नमः श्रीगुरुपादुकाभ्याम् ‖ 5 ‖ nṛpatvadābhyāṃ natalokapaṅkate: namo namaḥ śrīgurupādukābhyām ‖ 5 ‖
   
पापान्धकारार्क परम्पराभ्यां तापत्रयाहीन्द्र खगेश्र्वराभ्यां ❘ pāpāndhakārārka paramparābhyāṃ tāpatrayāhīndra khageśrvarābhyāṃ ❘
जाड्याब्धि संशोषण वाडवाभ्यां नमो नमः श्रीगुरुपादुकाभ्याम् ‖ 6 ‖ jāḍyābdhi saṃśośhaṇa vāḍavābhyāṃ namo namaḥ śrīgurupādukābhyām ‖ 6 ‖
   
शमादिषट्क प्रदवैभवाभ्यां समाधिदान व्रतदीक्षिताभ्यां ❘ śamādiśhaṭka pradavaibhavābhyāṃ samādhidāna vratadīkśhitābhyāṃ ❘
रमाधवान्ध्रिस्थिरभक्तिदाभ्यां नमो नमः श्रीगुरुपादुकाभ्याम् ‖ 7 ‖ ramādhavāndhristhirabhaktidābhyāṃ namo namaḥ śrīgurupādukābhyām ‖ 7 ‖
   
स्वार्चापराणां अखिलेष्टदाभ्यां स्वाहासहायाक्षधुरन्धराभ्यां ❘ svārcāparāṇāṃ akhileśhṭadābhyāṃ svāhāsahāyākśhadhurandharābhyāṃ ❘
स्वान्ताच्छभावप्रदपूजनाभ्यां नमो नमः श्रीगुरुपादुकाभ्याम् ‖ 8 ‖ svāntācChabhāvapradapūjanābhyāṃ namo namaḥ śrīgurupādukābhyām ‖ 8 ‖
   
कामादिसर्प व्रजगारुडाभ्यां विवेकवैराग्य निधिप्रदाभ्यां ❘ kāmādisarpa vrajagāruḍābhyāṃ vivekavairāgya nidhipradābhyāṃ ❘
बोधप्रदाभ्यां दृतमोक्षदाभ्यां नमो नमः श्रीगुरुपादुकाभ्याम् ‖ 9 ‖ bodhapradābhyāṃ dṛtamokśhadābhyāṃ namo namaḥ śrīgurupādukābhyām ‖ 9 ‖