|
|
गोविन्दाष्टकम् |
govindāśhṭakam |
|
|
सत्यं ज्ञानमनन्तं नित्यमनाकाशं परमाकाशम् ❘ |
satyaṃ GYānamanantaṃ nityamanākāśaṃ paramākāśam ❘ |
गोष्ठप्राङ्गणरिङ्खणलोलमनायासं परमायासम् ❘ |
gośhṭhaprāṅgaṇariṅkhaṇalolamanāyāsaṃ paramāyāsam ❘ |
मायाकल्पितनानाकारमनाकारं भुवनाकारम् ❘ |
māyākalpitanānākāramanākāraṃ bhuvanākāram ❘ |
क्ष्मामानाथमनाथं प्रणमत गोविन्दं परमानन्दम् ‖ 1 ‖ |
kśhmāmānāthamanāthaṃ praṇamata govindaṃ paramānandam ‖ 1 ‖ |
|
|
मृत्स्नामत्सीहेति यशोदाताडनशैशव सन्त्रासम् ❘ |
mṛtsnāmatsīheti yaśodātāḍanaśaiśava santrāsam ❘ |
व्यादितवक्त्रालोकितलोकालोकचतुर्दशलोकालिम् ❘ |
vyāditavaktrālokitalokālokacaturdaśalokālim ❘ |
लोकत्रयपुरमूलस्तम्भं लोकालोकमनालोकम् ❘ |
lokatrayapuramūlastambhaṃ lokālokamanālokam ❘ |
लोकेशं परमेशं प्रणमत गोविन्दं परमानन्दम् ‖ 2 ‖ |
lokeśaṃ parameśaṃ praṇamata govindaṃ paramānandam ‖ 2 ‖ |
|
|
त्रैविष्टपरिपुवीरघ्नं क्षितिभारघ्नं भवरोगघ्नम् ❘ |
traiviśhṭaparipuvīraghnaṃ kśhitibhāraghnaṃ bhavarogaghnam ❘ |
कैवल्यं नवनीताहारमनाहारं भुवनाहारम् ❘ |
kaivalyaṃ navanītāhāramanāhāraṃ bhuvanāhāram ❘ |
वैमल्यस्फुटचेतोवृत्तिविशेषाभासमनाभासम् ❘ |
vaimalyasphuṭacetovṛttiviśeśhābhāsamanābhāsam ❘ |
शैवं केवलशान्तं प्रणमत गोविन्दं परमानन्दम् ‖ 3 ‖ |
śaivaṃ kevalaśāntaṃ praṇamata govindaṃ paramānandam ‖ 3 ‖ |
|
|
गोपालं प्रभुलीलाविग्रहगोपालं कुलगोपालम् ❘ |
gopālaṃ prabhulīlāvigrahagopālaṃ kulagopālam ❘ |
गोपीखेलनगोवर्धनधृतिलीलालालितगोपालम् ❘ |
gopīkhelanagovardhanadhṛtilīlālālitagopālam ❘ |
गोभिर्निगदित गोविन्दस्फुटनामानं बहुनामानम् ❘ |
gobhirnigadita govindasphuṭanāmānaṃ bahunāmānam ❘ |
गोपीगोचरदूरं प्रणमत गोविन्दं परमानन्दम् ‖ 4 ‖ |
gopīgocaradūraṃ praṇamata govindaṃ paramānandam ‖ 4 ‖ |
|
|
गोपीमण्डलगोष्ठीभेदं भेदावस्थमभेदाभम् ❘ |
gopīmaṇḍalagośhṭhībhedaṃ bhedāvasthamabhedābham ❘ |
शश्वद्गोखुरनिर्धूतोद्गत धूलीधूसरसौभाग्यम् ❘ |
śaśvadgokhuranirdhūtodgata dhūḻīdhūsarasaubhāgyam ❘ |
श्रद्धाभक्तिगृहीतानन्दमचिन्त्यं चिन्तितसद्भावम् ❘ |
śraddhābhaktigṛhītānandamacintyaṃ cintitasadbhāvam ❘ |
चिन्तामणिमहिमानं प्रणमत गोविन्दं परमानन्दम् ‖ 5 ‖ |
cintāmaṇimahimānaṃ praṇamata govindaṃ paramānandam ‖ 5 ‖ |
|
|
स्नानव्याकुलयोषिद्वस्त्रमुपादायागमुपारूढम् ❘ |
snānavyākulayośhidvastramupādāyāgamupārūḍham ❘ |
व्यादित्सन्तीरथ दिग्वस्त्रा दातुमुपाकर्षन्तं ताः |
vyāditsantīratha digvastrā dātumupākarśhantaṃ tāḥ |
निर्धूतद्वयशोकविमोहं बुद्धं बुद्धेरन्तस्थम् ❘ |
nirdhūtadvayaśokavimohaṃ buddhaṃ buddherantastham ❘ |
सत्तामात्रशरीरं प्रणमत गोविन्दं परमानन्दम् ‖ 6 ‖ |
sattāmātraśarīraṃ praṇamata govindaṃ paramānandam ‖ 6 ‖ |
|
|
कान्तं कारणकारणमादिमनादिं कालधनाभासम् ❘ |
kāntaṃ kāraṇakāraṇamādimanādiṃ kāladhanābhāsam ❘ |
कालिन्दीगतकालियशिरसि सुनृत्यन्तम् मुहुरत्यन्तं ❘ |
kāḻindīgatakāliyaśirasi sunṛtyantam muhuratyantaṃ ❘ |
कालं कालकलातीतं कलिताशेषं कलिदोषघ्नम् ❘ |
kālaṃ kālakalātītaṃ kalitāśeśhaṃ kalidośhaghnam ❘ |
कालत्रयगतिहेतुं प्रणमत गोविन्दं परमानन्दम् ‖ 7 ‖ |
kālatrayagatihetuṃ praṇamata govindaṃ paramānandam ‖ 7 ‖ |
|
|
बृन्दावनभुवि बृन्दारकगणबृन्दाराधितवन्देहं ❘ |
bṛndāvanabhuvi bṛndārakagaṇabṛndārādhitavandehaṃ ❘ |
कुन्दाभामलमन्दस्मेरसुधानन्दं सुहृदानन्दं ❘ |
kundābhāmalamandasmerasudhānandaṃ suhṛdānandaṃ ❘ |
वन्द्याशेष महामुनि मानस वन्द्यानन्दपदद्वन्द्वम् ❘ |
vandyāśeśha mahāmuni mānasa vandyānandapadadvandvam ❘ |
वन्द्याशेषगुणाब्धिं प्रणमत गोविन्दं परमानन्दम् ‖ 8 ‖ |
vandyāśeśhaguṇābdhiṃ praṇamata govindaṃ paramānandam ‖ 8 ‖ |
|
|
गोविन्दाष्टकमेतदधीते गोविन्दार्पितचेता यः ❘ |
govindāśhṭakametadadhīte govindārpitacetā yaḥ ❘ |
गोविन्दाच्युत माधव विष्णो गोकुलनायक कृष्णेति ❘ |
govindācyuta mādhava viśhṇo gokulanāyaka kṛśhṇeti ❘ |
गोविन्दाङ्घ्रि सरोजध्यानसुधाजलधौतसमस्ताघः ❘ |
govindāṅghri sarojadhyānasudhājaladhautasamastāghaḥ ❘ |
गोविन्दं परमानन्दामृतमन्तस्थं स तमभ्येति ‖ |
govindaṃ paramānandāmṛtamantasthaṃ sa tamabhyeti ‖ |
|
|
इति श्री शङ्कराचार्य विरचित श्रीगोविन्दाष्टकं समाप्तं |
iti śrī śaṅkarācārya viracita śrīgovindāśhṭakaṃ samāptaṃ |
|
|