blog

Govindaashtakam

Devanagari English
   
गोविन्दाष्टकम् govindāśhṭakam
   
सत्यं ज्ञानमनन्तं नित्यमनाकाशं परमाकाशम् ❘ satyaṃ GYānamanantaṃ nityamanākāśaṃ paramākāśam ❘
गोष्ठप्राङ्गणरिङ्खणलोलमनायासं परमायासम् ❘ gośhṭhaprāṅgaṇariṅkhaṇalolamanāyāsaṃ paramāyāsam ❘
मायाकल्पितनानाकारमनाकारं भुवनाकारम् ❘ māyākalpitanānākāramanākāraṃ bhuvanākāram ❘
क्ष्मामानाथमनाथं प्रणमत गोविन्दं परमानन्दम् ‖ 1 ‖ kśhmāmānāthamanāthaṃ praṇamata govindaṃ paramānandam ‖ 1 ‖
   
मृत्स्नामत्सीहेति यशोदाताडनशैशव सन्त्रासम् ❘ mṛtsnāmatsīheti yaśodātāḍanaśaiśava santrāsam ❘
व्यादितवक्त्रालोकितलोकालोकचतुर्दशलोकालिम् ❘ vyāditavaktrālokitalokālokacaturdaśalokālim ❘
लोकत्रयपुरमूलस्तम्भं लोकालोकमनालोकम् ❘ lokatrayapuramūlastambhaṃ lokālokamanālokam ❘
लोकेशं परमेशं प्रणमत गोविन्दं परमानन्दम् ‖ 2 ‖ lokeśaṃ parameśaṃ praṇamata govindaṃ paramānandam ‖ 2 ‖
   
त्रैविष्टपरिपुवीरघ्नं क्षितिभारघ्नं भवरोगघ्नम् ❘ traiviśhṭaparipuvīraghnaṃ kśhitibhāraghnaṃ bhavarogaghnam ❘
कैवल्यं नवनीताहारमनाहारं भुवनाहारम् ❘ kaivalyaṃ navanītāhāramanāhāraṃ bhuvanāhāram ❘
वैमल्यस्फुटचेतोवृत्तिविशेषाभासमनाभासम् ❘ vaimalyasphuṭacetovṛttiviśeśhābhāsamanābhāsam ❘
शैवं केवलशान्तं प्रणमत गोविन्दं परमानन्दम् ‖ 3 ‖ śaivaṃ kevalaśāntaṃ praṇamata govindaṃ paramānandam ‖ 3 ‖
   
गोपालं प्रभुलीलाविग्रहगोपालं कुलगोपालम् ❘ gopālaṃ prabhulīlāvigrahagopālaṃ kulagopālam ❘
गोपीखेलनगोवर्धनधृतिलीलालालितगोपालम् ❘ gopīkhelanagovardhanadhṛtilīlālālitagopālam ❘
गोभिर्निगदित गोविन्दस्फुटनामानं बहुनामानम् ❘ gobhirnigadita govindasphuṭanāmānaṃ bahunāmānam ❘
गोपीगोचरदूरं प्रणमत गोविन्दं परमानन्दम् ‖ 4 ‖ gopīgocaradūraṃ praṇamata govindaṃ paramānandam ‖ 4 ‖
   
गोपीमण्डलगोष्ठीभेदं भेदावस्थमभेदाभम् ❘ gopīmaṇḍalagośhṭhībhedaṃ bhedāvasthamabhedābham ❘
शश्वद्गोखुरनिर्धूतोद्गत धूलीधूसरसौभाग्यम् ❘ śaśvadgokhuranirdhūtodgata dhūḻīdhūsarasaubhāgyam ❘
श्रद्धाभक्तिगृहीतानन्दमचिन्त्यं चिन्तितसद्भावम् ❘ śraddhābhaktigṛhītānandamacintyaṃ cintitasadbhāvam ❘
चिन्तामणिमहिमानं प्रणमत गोविन्दं परमानन्दम् ‖ 5 ‖ cintāmaṇimahimānaṃ praṇamata govindaṃ paramānandam ‖ 5 ‖
   
स्नानव्याकुलयोषिद्वस्त्रमुपादायागमुपारूढम् ❘ snānavyākulayośhidvastramupādāyāgamupārūḍham ❘
व्यादित्सन्तीरथ दिग्वस्त्रा दातुमुपाकर्षन्तं ताः vyāditsantīratha digvastrā dātumupākarśhantaṃ tāḥ
निर्धूतद्वयशोकविमोहं बुद्धं बुद्धेरन्तस्थम् ❘ nirdhūtadvayaśokavimohaṃ buddhaṃ buddherantastham ❘
सत्तामात्रशरीरं प्रणमत गोविन्दं परमानन्दम् ‖ 6 ‖ sattāmātraśarīraṃ praṇamata govindaṃ paramānandam ‖ 6 ‖
   
कान्तं कारणकारणमादिमनादिं कालधनाभासम् ❘ kāntaṃ kāraṇakāraṇamādimanādiṃ kāladhanābhāsam ❘
कालिन्दीगतकालियशिरसि सुनृत्यन्तम् मुहुरत्यन्तं ❘ kāḻindīgatakāliyaśirasi sunṛtyantam muhuratyantaṃ ❘
कालं कालकलातीतं कलिताशेषं कलिदोषघ्नम् ❘ kālaṃ kālakalātītaṃ kalitāśeśhaṃ kalidośhaghnam ❘
कालत्रयगतिहेतुं प्रणमत गोविन्दं परमानन्दम् ‖ 7 ‖ kālatrayagatihetuṃ praṇamata govindaṃ paramānandam ‖ 7 ‖
   
बृन्दावनभुवि बृन्दारकगणबृन्दाराधितवन्देहं ❘ bṛndāvanabhuvi bṛndārakagaṇabṛndārādhitavandehaṃ ❘
कुन्दाभामलमन्दस्मेरसुधानन्दं सुहृदानन्दं ❘ kundābhāmalamandasmerasudhānandaṃ suhṛdānandaṃ ❘
वन्द्याशेष महामुनि मानस वन्द्यानन्दपदद्वन्द्वम् ❘ vandyāśeśha mahāmuni mānasa vandyānandapadadvandvam ❘
वन्द्याशेषगुणाब्धिं प्रणमत गोविन्दं परमानन्दम् ‖ 8 ‖ vandyāśeśhaguṇābdhiṃ praṇamata govindaṃ paramānandam ‖ 8 ‖
   
गोविन्दाष्टकमेतदधीते गोविन्दार्पितचेता यः ❘ govindāśhṭakametadadhīte govindārpitacetā yaḥ ❘
गोविन्दाच्युत माधव विष्णो गोकुलनायक कृष्णेति ❘ govindācyuta mādhava viśhṇo gokulanāyaka kṛśhṇeti ❘
गोविन्दाङ्घ्रि सरोजध्यानसुधाजलधौतसमस्ताघः ❘ govindāṅghri sarojadhyānasudhājaladhautasamastāghaḥ ❘
गोविन्दं परमानन्दामृतमन्तस्थं स तमभ्येति ‖ govindaṃ paramānandāmṛtamantasthaṃ sa tamabhyeti ‖
   
इति श्री शङ्कराचार्य विरचित श्रीगोविन्दाष्टकं समाप्तं iti śrī śaṅkarācārya viracita śrīgovindāśhṭakaṃ samāptaṃ