blog

Govinda Namaavali

Devanagari English
   
गोविन्द नामावलि govinda nāmāvaḻi
   
श्री श्रीनिवासा गोविन्दा श्री वेङ्कटेशा गोविन्दा śrī śrīnivāsā govindā śrī veṅkaṭeśā govindā
भक्तवत्सला गोविन्दा भागवतप्रिय गोविन्दा bhaktavatsalā govindā bhāgavatapriya govindā
नित्यनिर्मला गोविन्दा नीलमेघश्याम गोविन्दा nityanirmalā govindā nīlameghaśyāma govindā
पुराणपुरुषा गोविन्दा पुण्डरीकाक्ष गोविन्दा purāṇapuruśhā govindā puṇḍarīkākśha govindā
गोविन्दा हरि गोविन्दा गोकुलनन्दन गोविन्दा govindā hari govindā gokulanandana govindā
   
नन्दनन्दना गोविन्दा नवनीतचोरा गोविन्दा nandanandanā govindā navanītachorā govindā
पशुपालक श्री गोविन्दा पापविमोचन गोविन्दा paśupālaka śrī govindā pāpavimochana govindā
दुष्टसंहार गोविन्दा दुरितनिवारण गोविन्दा duśhṭasaṃhāra govindā duritanivāraṇa govindā
शिष्टपरिपालक गोविन्दा कष्टनिवारण गोविन्दा śiśhṭaparipālaka govindā kaśhṭanivāraṇa govindā
गोविन्दा हरि गोविन्दा गोकुलनन्दन गोविन्दा govindā hari govindā gokulanandana govindā
   
वज्रमकुटधर गोविन्दा वराहमूर्तिवि गोविन्दा vajramakuṭadhara govindā varāhamūrtivi govindā
गोपीजनलोल गोविन्दा गोवर्धनोद्धार गोविन्दा gopījanalola govindā govardhanoddhāra govindā
दशरथनन्दन गोविन्दा दशमुखमर्दन गोविन्दा daśarathanandana govindā daśamukhamardana govindā
पक्षिवाहना गोविन्दा पाण्डवप्रिय गोविन्दा pakśhivāhanā govindā pāṇḍavapriya govindā
गोविन्दा हरि गोविन्दा गोकुलनन्दन गोविन्दा govindā hari govindā gokulanandana govindā
   
मत्स्यकूर्म गोविन्दा मधुसूधन हरि गोविन्दा matsyakūrma govindā madhusūdhana hari govindā
वराह नरसिंह गोविन्दा वामन भृगुराम गोविन्दा varāha narasiṃha govindā vāmana bhṛgurāma govindā
बलरामानुज गोविन्दा बौद्ध कल्किधर गोविन्दा balarāmānuja govindā bauddha kalkidhara govindā
वेणुगानप्रिय गोविन्दा वेङ्कटरमणा गोविन्दा veṇugānapriya govindā veṅkaṭaramaṇā govindā
गोविन्दा हरि गोविन्दा गोकुलनन्दन गोविन्दा govindā hari govindā gokulanandana govindā
   
सीतानायक गोविन्दा श्रितपरिपालक गोविन्दा sītānāyaka govindā śritaparipālaka govindā
दरिद्रजन पोषक गोविन्दा धर्मसंस्थापक गोविन्दा daridrajana pośhaka govindā dharmasaṃsthāpaka govindā
अनाथरक्षक गोविन्दा आपद्भान्दव गोविन्दा anātharakśhaka govindā āpadbhāndava govindā
शरणागतवत्सल गोविन्दा करुणासागर गोविन्दा śaraṇāgatavatsala govindā karuṇāsāgara govindā
गोविन्दा हरि गोविन्दा गोकुलनन्दन गोविन्दा govindā hari govindā gokulanandana govindā
   
कमलदलाक्ष गोविन्दा कामितफलदात गोविन्दा kamaladaḻākśha govindā kāmitaphaladāta govindā
पापविनाशक गोविन्दा पाहि मुरारे गोविन्दा pāpavināśaka govindā pāhi murāre govindā
श्री मुद्राङ्कित गोविन्दा श्री वत्साङ्कित गोविन्दा śrī mudrāṅkita govindā śrī vatsāṅkita govindā
धरणीनायक गोविन्दा दिनकरतेजा गोविन्दा dharaṇīnāyaka govindā dinakaratejā govindā
गोविन्दा हरि गोविन्दा गोकुलनन्दन गोविन्दा govindā hari govindā gokulanandana govindā
   
पद्मावतीप्रिय गोविन्दा प्रसन्नमूर्ती गोविन्दा padmāvatīpriya govindā prasannamūrtī govindā
अभयहस्त प्रदर्शक गोविन्दा मत्स्यावतार गोविन्दा abhayahasta pradarśaka govindā matsyāvatāra govindā
शङ्खचक्रधर गोविन्दा शार्ङ्गगदाधर गोविन्दा śaṅkhachakradhara govindā śārṅgagadādhara govindā
विराजातीर्धस्थ गोविन्दा विरोधिमर्धन गोविन्दा virājātīrdhastha govindā virodhimardhana govindā
गोविन्दा हरि गोविन्दा गोकुलनन्दन गोविन्दा govindā hari govindā gokulanandana govindā
   
सालग्रामधर गोविन्दा सहस्रनामा गोविन्दा sālagrāmadhara govindā sahasranāmā govindā
लक्ष्मीवल्लभ गोविन्दा लक्ष्मणाग्रज गोविन्दा lakśhmīvallabha govindā lakśhmaṇāgraja govindā
कस्तूरितिलक गोविन्दा काञ्चनाम्बरधर गोविन्दा kastūritilaka govindā kāñchanāmbaradhara govindā
गरुडवाहना गोविन्दा गजराज रक्षक गोविन्दा garuḍavāhanā govindā gajarāja rakśhaka govindā
गोविन्दा हरि गोविन्दा गोकुलनन्दन गोविन्दा govindā hari govindā gokulanandana govindā
   
वानरसेवित गोविन्दा वारधिबन्धन गोविन्दा vānarasevita govindā vāradhibandhana govindā
एडुकॊण्डलवाड गोविन्दा एकत्वरूपा गोविन्दा eḍukoṇḍalavāḍa govindā ekatvarūpā govindā
श्री रामकृष्णा गोविन्दा रघुकुल नन्दन गोविन्दा śrī rāmakṛśhṇā govindā raghukula nandana govindā
प्रत्यक्षदेवा गोविन्दा परमदयाकर गोविन्दा pratyakśhadevā govindā paramadayākara govindā
गोविन्दा हरि गोविन्दा गोकुलनन्दन गोविन्दा govindā hari govindā gokulanandana govindā
   
वज्रकवचधर गोविन्दा वैजयन्तिमाल गोविन्दा vajrakavachadhara govindā vaijayantimāla govindā
वड्डिकासुलवाड गोविन्दा वसुदेवतनया गोविन्दा vaḍḍikāsulavāḍa govindā vasudevatanayā govindā
बिल्वपत्रार्चित गोविन्दा भिक्षुक संस्तुत गोविन्दा bilvapatrārchita govindā bhikśhuka saṃstuta govindā
स्त्रीपुंसरूपा गोविन्दा शिवकेशवमूर्ति गोविन्दा strīpuṃsarūpā govindā śivakeśavamūrti govindā
ब्रह्माण्डरूपा गोविन्दा भक्तरक्षक गोविन्दा brahmāṇḍarūpā govindā bhaktarakśhaka govindā
गोविन्दा हरि गोविन्दा गोकुलनन्दन गोविन्दा govindā hari govindā gokulanandana govindā
   
नित्यकल्याण गोविन्दा नीरजनाभ गोविन्दा nityakaḻyāṇa govindā nīrajanābha govindā
हातीरामप्रिय गोविन्दा हरि सर्वोत्तम गोविन्दा hātīrāmapriya govindā hari sarvottama govindā
जनार्धनमूर्ति गोविन्दा जगत्साक्षिरूपा गोविन्दा janārdhanamūrti govindā jagatsākśhirūpā govindā
अभिषेकप्रिय गोविन्दा आपन्निवारण गोविन्दा abhiśhekapriya govindā āpannivāraṇa govindā
गोविन्दा हरि गोविन्दा गोकुलनन्दन गोविन्दा govindā hari govindā gokulanandana govindā
   
रत्नकिरीटा गोविन्दा रामानुजनुत गोविन्दा ratnakirīṭā govindā rāmānujanuta govindā
स्वयम्प्रकाशा गोविन्दा आश्रितपक्ष गोविन्दा svayamprakāśā govindā āśritapakśha govindā
नित्यशुभप्रद गोविन्दा निखिललोकेशा गोविन्दा nityaśubhaprada govindā nikhilalokeśā govindā
आनन्दरूपा गोविन्दा आद्यन्तरहिता गोविन्दा ānandarūpā govindā ādyantarahitā govindā
गोविन्दा हरि गोविन्दा गोकुलनन्दन गोविन्दा govindā hari govindā gokulanandana govindā
   
इहपर दायक गोविन्दा इभराज रक्षक गोविन्दा ihapara dāyaka govindā ibharāja rakśhaka govindā
पद्मदयालो गोविन्दा पद्मनाभहरि गोविन्दा padmadayāḻo govindā padmanābhahari govindā
तिरुमलवासा गोविन्दा तुलसीवनमाल गोविन्दा tirumalavāsā govindā tulasīvanamāla govindā
शेषाद्रिनिलया गोविन्दा शेषसायिनी गोविन्दा śeśhādrinilayā govindā śeśhasāyinī govindā
श्री श्रीनिवासा गोविन्दा श्री वेङ्कटेशा गोविन्दा śrī śrīnivāsā govindā śrī veṅkaṭeśā govindā
गोविन्दा हरि गोविन्दा गोकुलनन्दन गोविन्दा govindā hari govindā gokulanandana govindā