|
|
गायत्रि मन्त्रं घनापाठम् |
gāyatri mantraṃ ghanāpāṭham |
|
|
ॐ भूर्भु व स्सु वः तथ्स’ वि तुर्वरे’’ ण्यं भर्गो’ दे वस्य’ धीमहि ❘ धि यो यो नः’ प्रचोदया’‘त् ‖ |
oṃ bhūrbhu va ssu va ḥ tathsa’ vi turvare’’ ṇyaṃ bhargo’ de vasya’ dhīmahi ❘ dhi yo yo na’ḥ prachodayā’‘t ‖ |
|
|
तथ्स’ वि तु - स्स वि तु - स्त त्त थ्स’ वि तुर्वरे’’ ण्यं वरे’‘ण्यग्^म् स वि तु स्तत्तथ्स’ वि तुर्वरे’‘ण्यम् _❘ |
tathsa’ vi tu - ssa vi tu - sta tta thsa’ vi turvare’’ ṇya ṃ vare’‘ṇyagṃ sa vi tu stattathsa’ vi turvare’‘ṇyam _❘ |
|
|
स_ वि तुर्वरे’’ ण्यं वरे’‘ण्यग्^म् स वि तु-स्स’ वि तुर्वरे’‘ण्यं भ र्गो भ र्गो वरे’‘ण्यग्^म् स वि तु-स्स’वि तु र्वरे’’ ण्यं भर्गः’ ❘ |
sa_ vi turvare’’ ṇya ṃ vare’‘ṇyagṃ sa vi tu-ssa’ vi turvare’‘ṇyaṃ bha rgo bha rgo vare’‘ṇyagṃ sa vi tu-ssa’vi tu rvare’’ ṇya ṃ bharga’ḥ ❘ |
|
|
वरे’’ ण्यं भ र्गो भ र्गो वरे’’ ण्यं वरे’’ ण्यं भर्गो’ दे वस्य’ दे व स्य भ र्गो वरे’’ ण्यं वरे’’ ण्यं भर्गो’ दे वस्य’ ❘ |
vare’’ ṇya ṃ bha rgo bha rgo vare’’ ṇya ṃ vare’’ ṇya ṃ bhargo’ de vasya’ de va sya bha rgo vare’’ ṇya ṃ vare’’ ṇya ṃ bhargo’ de vasya’ ❘ |
|
|
भर्गो’ दे वस्य’ दे व स्य भ र्गो भर्गो’ दे वस्य’ धीमहि दे व स्य भ र्गो भर्गो’ दे वस्य’ धीमहि _❘ |
bhargo’ de vasya’ de va sya bha rgo bhargo’ de vasya’ dhīmahi de va sya bha rgo bhargo’ de vasya’ dhīmahi _❘ |
|
|
दे_वस्य’ धीमहि धीमहि दे वस्य’ दे वस्य’ धीमहि ❘ धी म हीति’ धीमहि | |
de_vasya’ dhīmahi dhīmahi de vasya’ de vasya’ dhīmahi ❘ dhī ma hīti’ dhīmahi | |
|
|
धि यो यो यो धि यो यो नो’ नो यो धि यो धि यो योनः’ ‖ |
dhi yo yo yo dhi yo yo no’ no yo dhi yo dhi yo yona’ḥ ‖ |
|
|
यो नो’ नो यो योनः’ प्र चो दया’‘त्प्र चो दया’’ न्नो यो योनः’ प्र चो दया’‘त् _❘ |
yo no’ no yo yona’ḥ pra cho dayā’‘tpra cho dayā’’ nno yo yona’ḥ pra cho dayā’‘t _❘ |
|
|
नः_ प्र चो दया’‘त् प्र चो दया’‘न्नो नः प्र चो दया’‘त् ❘ प्र चो द या दिति’ प्र- चो दया’‘त् | |
na_ḥ pra cho dayā’‘t pra cho dayā’‘nno naḥ pra cho dayā’‘t ❘ pra cho da yā diti’ pra- cho dayā’‘t | |
|
|