blog

Gayatri Mantram Ghanapatham

Devanagari English
   
गायत्रि मन्त्रं घनापाठम् gāyatri mantraṃ ghanāpāṭham
   
ॐ भूर्भु स्सु वः तथ्स’ वि तुर्वरे’’ ण्यं भर्गो’ दे वस्य’ धीमहि ❘ धि यो यो नः’ प्रचोदया’‘त् ‖ oṃ bhūrbhu va ssu va ḥ tathsa’ vi turvare’’ ṇyaṃ bhargo’ de vasya’ dhīmahi ❘ dhi yo yo na’ḥ prachodayā’‘t ‖
   
तथ्स’ वि तु - स्स वि तु - स्त त्त थ्स’ वि तुर्वरे’’ ण्यं वरे’‘ण्यग्^म् स वि तु स्तत्तथ्स’ वि तुर्वरे’‘ण्यम् _❘ tathsa’ vi tu - ssa vi tu - sta tta thsa’ vi turvare’’ ṇya ṃ vare’‘ṇyagṃ sa vi tu stattathsa’ vi turvare’‘ṇyam _❘
   
स_ वि तुर्वरे’’ ण्यं वरे’‘ण्यग्^म् स वि तु-स्स’ वि तुर्वरे’‘ण्यं भ र्गोर्गो वरे’‘ण्यग्^म् स वि तु-स्स’वि तु र्वरे’’ ण्यं भर्गः’ ❘ sa_ vi turvare’’ ṇya ṃ vare’‘ṇyagṃ sa vi tu-ssa’ vi turvare’‘ṇyaṃ bha rgo bha rgo vare’‘ṇyagṃ sa vi tu-ssa’vi tu rvare’’ ṇya ṃ bharga’ḥ ❘
   
वरे’’ ण्यंर्गोर्गो वरे’’ ण्यं वरे’’ ण्यं भर्गो’ दे वस्य’ देस्यर्गो वरे’’ ण्यं वरे’’ ण्यं भर्गो’ दे वस्य’ ❘ vare’’ ṇya ṃ bha rgo bha rgo vare’’ ṇya ṃ vare’’ ṇya ṃ bhargo’ de vasya’ de va sya bha rgo vare’’ ṇya ṃ vare’’ ṇya ṃ bhargo’ de vasya’ ❘
   
भर्गो’ दे वस्य’ देस्यर्गो भर्गो’ दे वस्य’ धीमहि देस्यर्गो भर्गो’ दे वस्य’ धीमहि _❘ bhargo’ de vasya’ de va sya bha rgo bhargo’ de vasya’ dhīmahi de va sya bha rgo bhargo’ de vasya’ dhīmahi _❘
   
दे_वस्य’ धीमहि धीमहि दे वस्य’ दे वस्य’ धीमहि ❘ धी हीति’ धीमहि | de_vasya’ dhīmahi dhīmahi de vasya’ de vasya’ dhīmahi ❘ dhī ma hīti’ dhīmahi |
   
धि यो यो यो धि यो यो नो’ नो यो धि यो धि यो योनः’ ‖ dhi yo yo yo dhi yo yo no’ no yo dhi yo dhi yo yona’ḥ ‖
   
यो नो’ नो यो योनः’ प्र चो दया’‘त्प्र चो दया’’ न्नो यो योनः’ प्र चो दया’‘त् _❘ yo no’ no yo yona’ḥ pra cho dayā’‘tpra cho dayā’’ nno yo yona’ḥ pra cho dayā’‘t _❘
   
नः_ प्र चो दया’‘त् प्र चो दया’‘न्नो नः प्र चो दया’‘त् ❘ प्र चोया दिति’ प्र- चो दया’‘त् | na_ḥ pra cho dayā’‘t pra cho dayā’‘nno naḥ pra cho dayā’‘t ❘ pra cho da diti’ pra- cho dayā’‘t |