blog

Gayatri Kavacham

Devanagari English
   
गायत्री कवचम् gāyatrī kavacham
   
   
**नारद उवाच **nārada uvāca
** **
स्वामिन् सर्वजगन्नाध संशयोऽस्ति मम प्रभो svāmin sarvajagannādha saṃśayoasti mama prabho
चतुषष्टि कलाभिज्ञ पातका द्योगविद्वर catuśhaśhṭi kaḻābhiGYa pātakā dyogavidvara
   
मुच्यते केन पुण्येन ब्रह्मरूपः कथं भवेत् mucyate kena puṇyena brahmarūpaḥ kathaṃ bhavet
देहश्च देवतारूपो मन्त्र रूपो विशेषतः dehaśca devatārūpo mantra rūpo viśeśhataḥ
   
कर्मत च्छ्रोतु मिच्छामि न्यासं च विधिपूर्वकम् karmata cChrotu micChāmi nyāsaṃ ca vidhipūrvakam
ऋषि श्छन्दोऽधि दैवञ्च ध्यानं च विधिव त्प्रभो ṛśhi śChandoadhi daivañca dhyānaṃ ca vidhiva tprabho
   
**नारायण उवाच **nārāyaṇa uvāca
** **
अस्य्तेकं परमं गुह्यं गायत्री कवचं तथा asytekaṃ paramaṃ guhyaṃ gāyatrī kavacaṃ tathā
पठना द्धारणा न्मर्त्य स्सर्वपापैः प्रमुच्यते paṭhanā ddhāraṇā nmartya ssarvapāpaiḥ pramucyate
   
सर्वाङ्कामानवाप्नोति देवी रूपश्च जायते sarvāṅkāmānavāpnoti devī rūpaśca jāyate
गायत्त्री कवचस्यास्य ब्रह्मविष्णुमहेश्वराः gāyattrī kavacasyāsya brahmaviśhṇumaheśvarāḥ
   
ऋषयो ऋग्यजुस्सामाथर्व च्छन्दांसि नारद ṛśhayo ṛgyajussāmātharva cChandāṃsi nārada
ब्रह्मरूपा देवतोक्ता गायत्री परमा कला brahmarūpā devatoktā gāyatrī paramā kaḻā
   
तद्बीजं भर्ग इत्येषा शक्ति रुक्ता मनीषिभिः tadbījaṃ bharga ityeśhā śakti ruktā manīśhibhiḥ
कीलकञ्च धियः प्रोक्तं मोक्षार्धे विनियोजनम् kīlakañca dhiyaḥ proktaṃ mokśhārdhe viniyojanam
   
चतुर्भिर्हृदयं प्रोक्तं त्रिभि र्वर्णै श्शिर स्स्मृतम् caturbhirhṛdayaṃ proktaṃ tribhi rvarṇai śśira ssmṛtam
चतुर्भिस्स्याच्छिखा पश्चात्त्रिभिस्तु कवचं स्स्मुतम् caturbhissyācChikhā paścāttribhistu kavacaṃ ssmutam
   
चतुर्भि र्नेत्र मुद्धिष्टं चतुर्भिस्स्यात्तदस्र्तकम् caturbhi rnetra muddhiśhṭaṃ caturbhissyāttadasrtakam
अथ ध्यानं प्रवक्ष्यामि साधकाभीष्टदायकम् atha dhyānaṃ pravakśhyāmi sādhakābhīśhṭadāyakam
   
मुक्ता विद्रुम हेमनील धवल च्छायैर्मुखै स्त्रीक्षणैः muktā vidruma hemanīla dhavaḻa cChāyairmukhai strīkśhaṇaiḥ
युक्तामिन्दु निबद्ध रत्न मकुटां तत्वार्ध वर्णात्मिकाम् ❘ yuktāmindu nibaddha ratna makuṭāṃ tatvārdha varṇātmikām ❘
गायत्त्रीं वरदाभयां कुशकशाश्शुभ्रं कपालं गदां gāyattrīṃ varadābhayāṃ kuśakaśāśśubhraṃ kapālaṃ gadāṃ
शङ्खं चक्र मथारविन्द युगलं हस्तैर्वहन्तीं भजे ‖ śaṅkhaṃ cakra mathāravinda yugaḻaṃ hastairvahantīṃ bhaje ‖
   
गायत्त्री पूर्वतः पातु सावित्री पातु दक्षिणे gāyattrī pūrvataḥ pātu sāvitrī pātu dakśhiṇe
ब्रह्म सन्ध्यातु मे पश्चादुत्तरायां सरस्वती brahma sandhyātu me paścāduttarāyāṃ sarasvatī
   
पार्वती मे दिशं राक्षे त्पावकीं जलशायिनी pārvatī me diśaṃ rākśhe tpāvakīṃ jalaśāyinī
यातूधानीं दिशं रक्षे द्यातुधानभयङ्करी yātūdhānīṃ diśaṃ rakśhe dyātudhānabhayaṅkarī
   
पावमानीं दिशं रक्षेत्पवमान विलासिनी pāvamānīṃ diśaṃ rakśhetpavamāna vilāsinī
दिशं रौद्रीञ्च मे पातु रुद्राणी रुद्र रूपिणी diśaṃ raudrīñca me pātu rudrāṇī rudra rūpiṇī
   
ऊर्ध्वं ब्रह्माणी मे रक्षे दधस्ता द्वैष्णवी तथा ūrdhvaṃ brahmāṇī me rakśhe dadhastā dvaiśhṇavī tathā
एवं दश दिशो रक्षे त्सर्वाङ्गं भुवनेश्वरी evaṃ daśa diśo rakśhe tsarvāṅgaṃ bhuvaneśvarī
   
तत्पदं पातु मे पादौ जङ्घे मे सवितुःपदम् tatpadaṃ pātu me pādau jaṅghe me savituḥpadam
वरेण्यं कटि देशेतु नाभिं भर्ग स्तथैवच vareṇyaṃ kaṭi deśetu nābhiṃ bharga stathaivaca
   
देवस्य मे तद्धृदयं धीमहीति च गल्लयोः devasya me taddhṛdayaṃ dhīmahīti ca gallayoḥ
धियः पदं च मे नेत्रे यः पदं मे ललाटकम् dhiyaḥ padaṃ ca me netre yaḥ padaṃ me lalāṭakam
   
नः पदं पातु मे मूर्ध्नि शिखायां मे प्रचोदयात् naḥ padaṃ pātu me mūrdhni śikhāyāṃ me pracodayāt
तत्पदं पातु मूर्धानं सकारः पातु फालकम् tatpadaṃ pātu mūrdhānaṃ sakāraḥ pātu phālakam
   
चक्षुषीतु विकारार्णो तुकारस्तु कपोलयोः cakśhuśhītu vikārārṇo tukārastu kapolayoḥ
नासापुटं वकारार्णो रकारस्तु मुखे तथा nāsāpuṭaṃ vakārārṇo rakārastu mukhe tathā
   
णिकार ऊर्ध्व मोष्ठन्तु यकारस्त्वधरोष्ठकम् ṇikāra ūrdhva mośhṭhantu yakārastvadharośhṭhakam
आस्यमध्ये भकारार्णो गोकार श्चुबुके तथा āsyamadhye bhakārārṇo gokāra ścubuke tathā
   
देकारः कण्ठ देशेतु वकार स्स्कन्ध देशकम् dekāraḥ kaṇṭha deśetu vakāra sskandha deśakam
स्यकारो दक्षिणं हस्तं धीकारो वाम हस्तकम् syakāro dakśhiṇaṃ hastaṃ dhīkāro vāma hastakam
   
मकारो हृदयं रक्षेद्धिकार उदरे तथा makāro hṛdayaṃ rakśheddhikāra udare tathā
धिकारो नाभि देशेतु योकारस्तु कटिं तथा dhikāro nābhi deśetu yokārastu kaṭiṃ tathā
   
गुह्यं रक्षतु योकार ऊरू द्वौ नः पदाक्षरम् guhyaṃ rakśhatu yokāra ūrū dvau naḥ padākśharam
प्रकारो जानुनी रक्षे च्छोकारो जङ्घ देशकम् prakāro jānunī rakśhe cChokāro jaṅgha deśakam
   
दकारं गुल्फ देशेतु याकारः पदयुग्मकम् dakāraṃ gulpha deśetu yākāraḥ padayugmakam
तकार व्यञ्जनं चैव सर्वाङ्गे मे सदावतु takāra vyañjanaṃ caiva sarvāṅge me sadāvatu
   
इदन्तु कवचं दिव्यं बाधा शत विनाशनम् idantu kavacaṃ divyaṃ bādhā śata vināśanam
चतुष्षष्टि कला विद्यादायकं मोक्षकारकम् catuśhśhaśhṭi kaḻā vidyādāyakaṃ mokśhakārakam
   
मुच्यते सर्व पापेभ्यः परं ब्रह्माधिगच्छति mucyate sarva pāpebhyaḥ paraṃ brahmādhigacChati
पठना च्छ्रवणा द्वापि गो सहस्र फलं लभेत् paṭhanā cChravaṇā dvāpi go sahasra phalaṃ labhet
   
श्री देवीभागवतान्तर्गत गायत्त्री कवचम् सम्पूर्णं śrī devībhāgavatāntargata gāyattrī kavacam sampūrṇaṃ