|
|
गायत्री कवचम् |
gāyatrī kavacham |
|
|
|
|
**नारद उवाच |
**nārada uvāca |
** |
** |
स्वामिन् सर्वजगन्नाध संशयोऽस्ति मम प्रभो |
svāmin sarvajagannādha saṃśayoasti mama prabho |
चतुषष्टि कलाभिज्ञ पातका द्योगविद्वर |
catuśhaśhṭi kaḻābhiGYa pātakā dyogavidvara |
|
|
मुच्यते केन पुण्येन ब्रह्मरूपः कथं भवेत् |
mucyate kena puṇyena brahmarūpaḥ kathaṃ bhavet |
देहश्च देवतारूपो मन्त्र रूपो विशेषतः |
dehaśca devatārūpo mantra rūpo viśeśhataḥ |
|
|
कर्मत च्छ्रोतु मिच्छामि न्यासं च विधिपूर्वकम् |
karmata cChrotu micChāmi nyāsaṃ ca vidhipūrvakam |
ऋषि श्छन्दोऽधि दैवञ्च ध्यानं च विधिव त्प्रभो |
ṛśhi śChandoadhi daivañca dhyānaṃ ca vidhiva tprabho |
|
|
**नारायण उवाच |
**nārāyaṇa uvāca |
** |
** |
अस्य्तेकं परमं गुह्यं गायत्री कवचं तथा |
asytekaṃ paramaṃ guhyaṃ gāyatrī kavacaṃ tathā |
पठना द्धारणा न्मर्त्य स्सर्वपापैः प्रमुच्यते |
paṭhanā ddhāraṇā nmartya ssarvapāpaiḥ pramucyate |
|
|
सर्वाङ्कामानवाप्नोति देवी रूपश्च जायते |
sarvāṅkāmānavāpnoti devī rūpaśca jāyate |
गायत्त्री कवचस्यास्य ब्रह्मविष्णुमहेश्वराः |
gāyattrī kavacasyāsya brahmaviśhṇumaheśvarāḥ |
|
|
ऋषयो ऋग्यजुस्सामाथर्व च्छन्दांसि नारद |
ṛśhayo ṛgyajussāmātharva cChandāṃsi nārada |
ब्रह्मरूपा देवतोक्ता गायत्री परमा कला |
brahmarūpā devatoktā gāyatrī paramā kaḻā |
|
|
तद्बीजं भर्ग इत्येषा शक्ति रुक्ता मनीषिभिः |
tadbījaṃ bharga ityeśhā śakti ruktā manīśhibhiḥ |
कीलकञ्च धियः प्रोक्तं मोक्षार्धे विनियोजनम् |
kīlakañca dhiyaḥ proktaṃ mokśhārdhe viniyojanam |
|
|
चतुर्भिर्हृदयं प्रोक्तं त्रिभि र्वर्णै श्शिर स्स्मृतम् |
caturbhirhṛdayaṃ proktaṃ tribhi rvarṇai śśira ssmṛtam |
चतुर्भिस्स्याच्छिखा पश्चात्त्रिभिस्तु कवचं स्स्मुतम् |
caturbhissyācChikhā paścāttribhistu kavacaṃ ssmutam |
|
|
चतुर्भि र्नेत्र मुद्धिष्टं चतुर्भिस्स्यात्तदस्र्तकम् |
caturbhi rnetra muddhiśhṭaṃ caturbhissyāttadasrtakam |
अथ ध्यानं प्रवक्ष्यामि साधकाभीष्टदायकम् |
atha dhyānaṃ pravakśhyāmi sādhakābhīśhṭadāyakam |
|
|
मुक्ता विद्रुम हेमनील धवल च्छायैर्मुखै स्त्रीक्षणैः |
muktā vidruma hemanīla dhavaḻa cChāyairmukhai strīkśhaṇaiḥ |
युक्तामिन्दु निबद्ध रत्न मकुटां तत्वार्ध वर्णात्मिकाम् ❘ |
yuktāmindu nibaddha ratna makuṭāṃ tatvārdha varṇātmikām ❘ |
गायत्त्रीं वरदाभयां कुशकशाश्शुभ्रं कपालं गदां |
gāyattrīṃ varadābhayāṃ kuśakaśāśśubhraṃ kapālaṃ gadāṃ |
शङ्खं चक्र मथारविन्द युगलं हस्तैर्वहन्तीं भजे ‖ |
śaṅkhaṃ cakra mathāravinda yugaḻaṃ hastairvahantīṃ bhaje ‖ |
|
|
गायत्त्री पूर्वतः पातु सावित्री पातु दक्षिणे |
gāyattrī pūrvataḥ pātu sāvitrī pātu dakśhiṇe |
ब्रह्म सन्ध्यातु मे पश्चादुत्तरायां सरस्वती |
brahma sandhyātu me paścāduttarāyāṃ sarasvatī |
|
|
पार्वती मे दिशं राक्षे त्पावकीं जलशायिनी |
pārvatī me diśaṃ rākśhe tpāvakīṃ jalaśāyinī |
यातूधानीं दिशं रक्षे द्यातुधानभयङ्करी |
yātūdhānīṃ diśaṃ rakśhe dyātudhānabhayaṅkarī |
|
|
पावमानीं दिशं रक्षेत्पवमान विलासिनी |
pāvamānīṃ diśaṃ rakśhetpavamāna vilāsinī |
दिशं रौद्रीञ्च मे पातु रुद्राणी रुद्र रूपिणी |
diśaṃ raudrīñca me pātu rudrāṇī rudra rūpiṇī |
|
|
ऊर्ध्वं ब्रह्माणी मे रक्षे दधस्ता द्वैष्णवी तथा |
ūrdhvaṃ brahmāṇī me rakśhe dadhastā dvaiśhṇavī tathā |
एवं दश दिशो रक्षे त्सर्वाङ्गं भुवनेश्वरी |
evaṃ daśa diśo rakśhe tsarvāṅgaṃ bhuvaneśvarī |
|
|
तत्पदं पातु मे पादौ जङ्घे मे सवितुःपदम् |
tatpadaṃ pātu me pādau jaṅghe me savituḥpadam |
वरेण्यं कटि देशेतु नाभिं भर्ग स्तथैवच |
vareṇyaṃ kaṭi deśetu nābhiṃ bharga stathaivaca |
|
|
देवस्य मे तद्धृदयं धीमहीति च गल्लयोः |
devasya me taddhṛdayaṃ dhīmahīti ca gallayoḥ |
धियः पदं च मे नेत्रे यः पदं मे ललाटकम् |
dhiyaḥ padaṃ ca me netre yaḥ padaṃ me lalāṭakam |
|
|
नः पदं पातु मे मूर्ध्नि शिखायां मे प्रचोदयात् |
naḥ padaṃ pātu me mūrdhni śikhāyāṃ me pracodayāt |
तत्पदं पातु मूर्धानं सकारः पातु फालकम् |
tatpadaṃ pātu mūrdhānaṃ sakāraḥ pātu phālakam |
|
|
चक्षुषीतु विकारार्णो तुकारस्तु कपोलयोः |
cakśhuśhītu vikārārṇo tukārastu kapolayoḥ |
नासापुटं वकारार्णो रकारस्तु मुखे तथा |
nāsāpuṭaṃ vakārārṇo rakārastu mukhe tathā |
|
|
णिकार ऊर्ध्व मोष्ठन्तु यकारस्त्वधरोष्ठकम् |
ṇikāra ūrdhva mośhṭhantu yakārastvadharośhṭhakam |
आस्यमध्ये भकारार्णो गोकार श्चुबुके तथा |
āsyamadhye bhakārārṇo gokāra ścubuke tathā |
|
|
देकारः कण्ठ देशेतु वकार स्स्कन्ध देशकम् |
dekāraḥ kaṇṭha deśetu vakāra sskandha deśakam |
स्यकारो दक्षिणं हस्तं धीकारो वाम हस्तकम् |
syakāro dakśhiṇaṃ hastaṃ dhīkāro vāma hastakam |
|
|
मकारो हृदयं रक्षेद्धिकार उदरे तथा |
makāro hṛdayaṃ rakśheddhikāra udare tathā |
धिकारो नाभि देशेतु योकारस्तु कटिं तथा |
dhikāro nābhi deśetu yokārastu kaṭiṃ tathā |
|
|
गुह्यं रक्षतु योकार ऊरू द्वौ नः पदाक्षरम् |
guhyaṃ rakśhatu yokāra ūrū dvau naḥ padākśharam |
प्रकारो जानुनी रक्षे च्छोकारो जङ्घ देशकम् |
prakāro jānunī rakśhe cChokāro jaṅgha deśakam |
|
|
दकारं गुल्फ देशेतु याकारः पदयुग्मकम् |
dakāraṃ gulpha deśetu yākāraḥ padayugmakam |
तकार व्यञ्जनं चैव सर्वाङ्गे मे सदावतु |
takāra vyañjanaṃ caiva sarvāṅge me sadāvatu |
|
|
इदन्तु कवचं दिव्यं बाधा शत विनाशनम् |
idantu kavacaṃ divyaṃ bādhā śata vināśanam |
चतुष्षष्टि कला विद्यादायकं मोक्षकारकम् |
catuśhśhaśhṭi kaḻā vidyādāyakaṃ mokśhakārakam |
|
|
मुच्यते सर्व पापेभ्यः परं ब्रह्माधिगच्छति |
mucyate sarva pāpebhyaḥ paraṃ brahmādhigacChati |
पठना च्छ्रवणा द्वापि गो सहस्र फलं लभेत् |
paṭhanā cChravaṇā dvāpi go sahasra phalaṃ labhet |
|
|
श्री देवीभागवतान्तर्गत गायत्त्री कवचम् सम्पूर्णं |
śrī devībhāgavatāntargata gāyattrī kavacam sampūrṇaṃ |
|
|
|
|