blog

Gayatri Ashtottara Sata Namavali

Devanagari English
   
गायत्रि अष्टोत्तर शत नामावलि gāyatri aśhṭottara śata nāmāvaḻi
   
ॐ तरुणादित्य सङ्काशायै नमः oṃ taruṇāditya saṅkāśāyai namaḥ
ॐ सहस्रनयनोज्ज्वलायै नमः oṃ sahasranayanojjvalāyai namaḥ
ॐ विचित्र माल्याभरणायै नमः oṃ vicitra mālyābharaṇāyai namaḥ
ॐ तुहिनाचल वासिन्यै नमः oṃ tuhinācala vāsinyai namaḥ
ॐ वरदाभय हस्ताब्जायै नमः oṃ varadābhaya hastābjāyai namaḥ
ॐ रेवातीर निवासिन्यै नमः oṃ revātīra nivāsinyai namaḥ
ॐ प्रणित्यय विशेषज्ञायै नमः oṃ praṇityaya viśeśhaGYāyai namaḥ
ॐ यन्त्राकृत विराजितायै नमः oṃ yantrākṛta virājitāyai namaḥ
ॐ भद्रपादप्रियायै नमः oṃ bhadrapādapriyāyai namaḥ
ॐ गोविन्दपदगामिन्यै नमः ‖ 10 ‖ oṃ govindapadagāminyai namaḥ ‖ 10 ‖
ॐ देवर्षिगण सन्तुस्त्यायै नमः oṃ devarśhigaṇa santustyāyai namaḥ
ॐ वनमाला विभूषितायै नमः oṃ vanamālā vibhūśhitāyai namaḥ
ॐ स्यन्दनोत्तम संस्थानायै नमः oṃ syandanottama saṃsthānāyai namaḥ
ॐ धीरजीमूत निस्वनायै नमः oṃ dhīrajīmūta nisvanāyai namaḥ
ॐ मत्तमातङ्ग गमनायै नमः oṃ mattamātaṅga gamanāyai namaḥ
ॐ हिरण्यकमलासनायै नमः oṃ hiraṇyakamalāsanāyai namaḥ
ॐ धीजनाधार निरतायै नमः oṃ dhījanādhāra niratāyai namaḥ
ॐ योगिन्यै नमः oṃ yoginyai namaḥ
ॐ योगधारिण्यै नमः oṃ yogadhāriṇyai namaḥ
ॐ नटनाट्यैक निरतायै नमः ‖ 20 ‖ oṃ naṭanāṭyaika niratāyai namaḥ ‖ 20 ‖
ॐ प्राणवाद्यक्षरात्मिकायै नमः oṃ prāṇavādyakśharātmikāyai namaḥ
ॐ चोरचारक्रियासक्तायै नमः oṃ choracārakriyāsaktāyai namaḥ
ॐ दारिद्र्यच्छेदकारिण्यै नमः oṃ dāridryacChedakāriṇyai namaḥ
ॐ यादवेन्द्र कुलोद्भूतायै नमः oṃ yādavendra kulodbhūtāyai namaḥ
ॐ तुरीयपथगामिन्यै नमः oṃ turīyapathagāminyai namaḥ
ॐ गायत्र्यै नमः oṃ gāyatryai namaḥ
ॐ गोमत्यै नमः oṃ gomatyai namaḥ
ॐ गङ्गायै नमः oṃ gaṅgāyai namaḥ
ॐ गौतम्यै नमः oṃ gautamyai namaḥ
ॐ गरुडासनायै नमः ‖ 30 ‖ oṃ garuḍāsanāyai namaḥ ‖ 30 ‖
ॐ गेयगानप्रियायै नमः oṃ geyagānapriyāyai namaḥ
ॐ गौर्यै नमः oṃ gauryai namaḥ
ॐ गोविन्दपद पूजितायै नमः oṃ govindapada pūjitāyai namaḥ
ॐ गन्धर्व नगराकारायै नमः oṃ gandharva nagarākārāyai namaḥ
ॐ गौरवर्णायै नमः oṃ gauravarṇāyai namaḥ
ॐ गणेश्वर्यै नमः oṃ gaṇeśvaryai namaḥ
ॐ गुणाश्रयायै नमः oṃ guṇāśrayāyai namaḥ
ॐ गुणवत्यै नमः oṃ guṇavatyai namaḥ
ॐ गह्वर्यै नमः oṃ gahvaryai namaḥ
ॐ गणपूजितायै नमः ‖ 40 ‖ oṃ gaṇapūjitāyai namaḥ ‖ 40 ‖
ॐ गुणत्रय समायुक्तायै नमः oṃ guṇatraya samāyuktāyai namaḥ
ॐ गुणत्रय विवर्जितायै नमः oṃ guṇatraya vivarjitāyai namaḥ
ॐ गुहावासायै नमः oṃ guhāvāsāyai namaḥ
ॐ गुणाधारायै नमः oṃ guṇādhārāyai namaḥ
ॐ गुह्यायै नमः oṃ guhyāyai namaḥ
ॐ गन्धर्वरूपिण्यै नमः oṃ gandharvarūpiṇyai namaḥ
ॐ गार्ग्य प्रियायै नमः oṃ gārgya priyāyai namaḥ
ॐ गुरुपदायै नमः oṃ gurupadāyai namaḥ
ॐ गुह्यलिङ्गाङ्ग धारिन्यै नमः oṃ guhyaliṅgāṅga dhārinyai namaḥ
ॐ सावित्र्यै नमः ‖ 50 ‖ oṃ sāvitryai namaḥ ‖ 50 ‖
ॐ सूर्यतनयायै नमः oṃ sūryatanayāyai namaḥ
ॐ सुषुम्नाडि भेदिन्यै नमः oṃ suśhumnāḍi bhedinyai namaḥ
ॐ सुप्रकाशायै नमः oṃ suprakāśāyai namaḥ
ॐ सुखासीनायै नमः oṃ sukhāsīnāyai namaḥ
ॐ सुमत्यै नमः oṃ sumatyai namaḥ
ॐ सुरपूजितायै नमः oṃ surapūjitāyai namaḥ
ॐ सुषुप्त व्यवस्थायै नमः oṃ suśhupta vyavasthāyai namaḥ
ॐ सुदत्यै नमः oṃ sudatyai namaḥ
ॐ सुन्दर्यै नमः oṃ sundaryai namaḥ
ॐ सागराम्बरायै नमः ‖ 60 ‖ oṃ sāgarāmbarāyai namaḥ ‖ 60 ‖
ॐ सुधांशुबिम्बवदनायै नमः oṃ sudhāṃśubimbavadanāyai namaḥ
ॐ सुस्तन्यै नमः oṃ sustanyai namaḥ
ॐ सुविलोचनायै नमः oṃ suvilocanāyai namaḥ
ॐ सीतायै नमः oṃ sītāyai namaḥ
ॐ सर्वाश्रयायै नमः oṃ sarvāśrayāyai namaḥ
ॐ सन्ध्यायै नमः oṃ sandhyāyai namaḥ
ॐ सुफलायै नमः oṃ suphalāyai namaḥ
ॐ सुखदायिन्यै नमः oṃ sukhadāyinyai namaḥ
ॐ सुभ्रुवे नमः oṃ subhruve namaḥ
ॐ सुवासायै नमः ‖ 70 ‖ oṃ suvāsāyai namaḥ ‖ 70 ‖
ॐ सुश्रोण्यै नमः oṃ suśroṇyai namaḥ
ॐ संसारार्णवतारिण्यै नमः oṃ saṃsārārṇavatāriṇyai namaḥ
ॐ सामगान प्रियायै नमः oṃ sāmagāna priyāyai namaḥ
ॐ साध्व्यै नमः oṃ sādhvyai namaḥ
ॐ सर्वाभरणपूजितायै नमः oṃ sarvābharaṇapūjitāyai namaḥ
ॐ वैष्णव्यै नमः oṃ vaiśhṇavyai namaḥ
ॐ विमलाकारायै नमः oṃ vimalākārāyai namaḥ
ॐ महेन्द्र्यै नमः oṃ mahendryai namaḥ
ॐ मन्त्ररूपिण्यै नमः oṃ mantrarūpiṇyai namaḥ
ॐ महालक्ष्म्यै नमः ‖ 80 ‖ oṃ mahālakśhmyai namaḥ ‖ 80 ‖
ॐ महासिद्ध्यै नमः oṃ mahāsiddhyai namaḥ
ॐ महामायायै नमः oṃ mahāmāyāyai namaḥ
ॐ महेश्वर्यै नमः oṃ maheśvaryai namaḥ
ॐ मोहिन्यै नमः oṃ mohinyai namaḥ
ॐ मधुसूदन चोदितायै नमः oṃ madhusūdana coditāyai namaḥ
ॐ मीनाक्ष्यै नमः oṃ mīnākśhyai namaḥ
ॐ मधुरावासायै नमः oṃ madhurāvāsāyai namaḥ
ॐ नागेन्द्र तनयायै नमः oṃ nāgendra tanayāyai namaḥ
ॐ उमायै नमः oṃ umāyai namaḥ
ॐ त्रिविक्रम पदाक्रान्तायै नमः ‖ 90 ‖ oṃ trivikrama padākrāntāyai namaḥ ‖ 90 ‖
ॐ त्रिस्वर्गायै नमः oṃ trisvargāyai namaḥ
ॐ त्रिलोचनायै नमः oṃ trilocanāyai namaḥ
ॐ सूर्यमण्डल मध्यस्थायै नमः oṃ sūryamaṇḍala madhyasthāyai namaḥ
ॐ चन्द्रमण्डल संस्थितायै नमः oṃ chandramaṇḍala saṃsthitāyai namaḥ
ॐ वह्निमण्डल मध्यस्थायै नमः oṃ vahnimaṇḍala madhyasthāyai namaḥ
ॐ वायुमण्डल संस्थितायै नमः oṃ vāyumaṇḍala saṃsthitāyai namaḥ
ॐ व्योममण्डल मध्यस्थायै नमः oṃ vyomamaṇḍala madhyasthāyai namaḥ
ॐ चक्रिण्यै नमः oṃ cakriṇyai namaḥ
ॐ चक्र रूपिण्यै नमः oṃ cakra rūpiṇyai namaḥ
ॐ कालचक्र वितानस्थायै नमः ‖ 100 ‖ oṃ kālacakra vitānasthāyai namaḥ ‖ 100 ‖
ॐ चन्द्रमण्डल दर्पणायै नमः oṃ candramaṇḍala darpaṇāyai namaḥ
ॐ ज्योत्स्नातपानुलिप्ताङ्ग्यै नमः oṃ jyotsnātapānuliptāṅgyai namaḥ
ॐ महामारुत वीजितायै नमः oṃ mahāmāruta vījitāyai namaḥ
ॐ सर्वमन्त्राश्रयायै नमः oṃ sarvamantrāśrayāyai namaḥ
ॐ धेनवे नमः oṃ dhenave namaḥ
ॐ पापघ्न्यै नमः oṃ pāpaghnyai namaḥ
ॐ परमेश्वर्यै नमः ‖ 108 ‖ oṃ parameśvaryai namaḥ ‖ 108 ‖