|
|
गायत्रि अष्टोत्तर शत नामावलि |
gāyatri aśhṭottara śata nāmāvaḻi |
|
|
ॐ तरुणादित्य सङ्काशायै नमः |
oṃ taruṇāditya saṅkāśāyai namaḥ |
ॐ सहस्रनयनोज्ज्वलायै नमः |
oṃ sahasranayanojjvalāyai namaḥ |
ॐ विचित्र माल्याभरणायै नमः |
oṃ vicitra mālyābharaṇāyai namaḥ |
ॐ तुहिनाचल वासिन्यै नमः |
oṃ tuhinācala vāsinyai namaḥ |
ॐ वरदाभय हस्ताब्जायै नमः |
oṃ varadābhaya hastābjāyai namaḥ |
ॐ रेवातीर निवासिन्यै नमः |
oṃ revātīra nivāsinyai namaḥ |
ॐ प्रणित्यय विशेषज्ञायै नमः |
oṃ praṇityaya viśeśhaGYāyai namaḥ |
ॐ यन्त्राकृत विराजितायै नमः |
oṃ yantrākṛta virājitāyai namaḥ |
ॐ भद्रपादप्रियायै नमः |
oṃ bhadrapādapriyāyai namaḥ |
ॐ गोविन्दपदगामिन्यै नमः ‖ 10 ‖ |
oṃ govindapadagāminyai namaḥ ‖ 10 ‖ |
ॐ देवर्षिगण सन्तुस्त्यायै नमः |
oṃ devarśhigaṇa santustyāyai namaḥ |
ॐ वनमाला विभूषितायै नमः |
oṃ vanamālā vibhūśhitāyai namaḥ |
ॐ स्यन्दनोत्तम संस्थानायै नमः |
oṃ syandanottama saṃsthānāyai namaḥ |
ॐ धीरजीमूत निस्वनायै नमः |
oṃ dhīrajīmūta nisvanāyai namaḥ |
ॐ मत्तमातङ्ग गमनायै नमः |
oṃ mattamātaṅga gamanāyai namaḥ |
ॐ हिरण्यकमलासनायै नमः |
oṃ hiraṇyakamalāsanāyai namaḥ |
ॐ धीजनाधार निरतायै नमः |
oṃ dhījanādhāra niratāyai namaḥ |
ॐ योगिन्यै नमः |
oṃ yoginyai namaḥ |
ॐ योगधारिण्यै नमः |
oṃ yogadhāriṇyai namaḥ |
ॐ नटनाट्यैक निरतायै नमः ‖ 20 ‖ |
oṃ naṭanāṭyaika niratāyai namaḥ ‖ 20 ‖ |
ॐ प्राणवाद्यक्षरात्मिकायै नमः |
oṃ prāṇavādyakśharātmikāyai namaḥ |
ॐ चोरचारक्रियासक्तायै नमः |
oṃ choracārakriyāsaktāyai namaḥ |
ॐ दारिद्र्यच्छेदकारिण्यै नमः |
oṃ dāridryacChedakāriṇyai namaḥ |
ॐ यादवेन्द्र कुलोद्भूतायै नमः |
oṃ yādavendra kulodbhūtāyai namaḥ |
ॐ तुरीयपथगामिन्यै नमः |
oṃ turīyapathagāminyai namaḥ |
ॐ गायत्र्यै नमः |
oṃ gāyatryai namaḥ |
ॐ गोमत्यै नमः |
oṃ gomatyai namaḥ |
ॐ गङ्गायै नमः |
oṃ gaṅgāyai namaḥ |
ॐ गौतम्यै नमः |
oṃ gautamyai namaḥ |
ॐ गरुडासनायै नमः ‖ 30 ‖ |
oṃ garuḍāsanāyai namaḥ ‖ 30 ‖ |
ॐ गेयगानप्रियायै नमः |
oṃ geyagānapriyāyai namaḥ |
ॐ गौर्यै नमः |
oṃ gauryai namaḥ |
ॐ गोविन्दपद पूजितायै नमः |
oṃ govindapada pūjitāyai namaḥ |
ॐ गन्धर्व नगराकारायै नमः |
oṃ gandharva nagarākārāyai namaḥ |
ॐ गौरवर्णायै नमः |
oṃ gauravarṇāyai namaḥ |
ॐ गणेश्वर्यै नमः |
oṃ gaṇeśvaryai namaḥ |
ॐ गुणाश्रयायै नमः |
oṃ guṇāśrayāyai namaḥ |
ॐ गुणवत्यै नमः |
oṃ guṇavatyai namaḥ |
ॐ गह्वर्यै नमः |
oṃ gahvaryai namaḥ |
ॐ गणपूजितायै नमः ‖ 40 ‖ |
oṃ gaṇapūjitāyai namaḥ ‖ 40 ‖ |
ॐ गुणत्रय समायुक्तायै नमः |
oṃ guṇatraya samāyuktāyai namaḥ |
ॐ गुणत्रय विवर्जितायै नमः |
oṃ guṇatraya vivarjitāyai namaḥ |
ॐ गुहावासायै नमः |
oṃ guhāvāsāyai namaḥ |
ॐ गुणाधारायै नमः |
oṃ guṇādhārāyai namaḥ |
ॐ गुह्यायै नमः |
oṃ guhyāyai namaḥ |
ॐ गन्धर्वरूपिण्यै नमः |
oṃ gandharvarūpiṇyai namaḥ |
ॐ गार्ग्य प्रियायै नमः |
oṃ gārgya priyāyai namaḥ |
ॐ गुरुपदायै नमः |
oṃ gurupadāyai namaḥ |
ॐ गुह्यलिङ्गाङ्ग धारिन्यै नमः |
oṃ guhyaliṅgāṅga dhārinyai namaḥ |
ॐ सावित्र्यै नमः ‖ 50 ‖ |
oṃ sāvitryai namaḥ ‖ 50 ‖ |
ॐ सूर्यतनयायै नमः |
oṃ sūryatanayāyai namaḥ |
ॐ सुषुम्नाडि भेदिन्यै नमः |
oṃ suśhumnāḍi bhedinyai namaḥ |
ॐ सुप्रकाशायै नमः |
oṃ suprakāśāyai namaḥ |
ॐ सुखासीनायै नमः |
oṃ sukhāsīnāyai namaḥ |
ॐ सुमत्यै नमः |
oṃ sumatyai namaḥ |
ॐ सुरपूजितायै नमः |
oṃ surapūjitāyai namaḥ |
ॐ सुषुप्त व्यवस्थायै नमः |
oṃ suśhupta vyavasthāyai namaḥ |
ॐ सुदत्यै नमः |
oṃ sudatyai namaḥ |
ॐ सुन्दर्यै नमः |
oṃ sundaryai namaḥ |
ॐ सागराम्बरायै नमः ‖ 60 ‖ |
oṃ sāgarāmbarāyai namaḥ ‖ 60 ‖ |
ॐ सुधांशुबिम्बवदनायै नमः |
oṃ sudhāṃśubimbavadanāyai namaḥ |
ॐ सुस्तन्यै नमः |
oṃ sustanyai namaḥ |
ॐ सुविलोचनायै नमः |
oṃ suvilocanāyai namaḥ |
ॐ सीतायै नमः |
oṃ sītāyai namaḥ |
ॐ सर्वाश्रयायै नमः |
oṃ sarvāśrayāyai namaḥ |
ॐ सन्ध्यायै नमः |
oṃ sandhyāyai namaḥ |
ॐ सुफलायै नमः |
oṃ suphalāyai namaḥ |
ॐ सुखदायिन्यै नमः |
oṃ sukhadāyinyai namaḥ |
ॐ सुभ्रुवे नमः |
oṃ subhruve namaḥ |
ॐ सुवासायै नमः ‖ 70 ‖ |
oṃ suvāsāyai namaḥ ‖ 70 ‖ |
ॐ सुश्रोण्यै नमः |
oṃ suśroṇyai namaḥ |
ॐ संसारार्णवतारिण्यै नमः |
oṃ saṃsārārṇavatāriṇyai namaḥ |
ॐ सामगान प्रियायै नमः |
oṃ sāmagāna priyāyai namaḥ |
ॐ साध्व्यै नमः |
oṃ sādhvyai namaḥ |
ॐ सर्वाभरणपूजितायै नमः |
oṃ sarvābharaṇapūjitāyai namaḥ |
ॐ वैष्णव्यै नमः |
oṃ vaiśhṇavyai namaḥ |
ॐ विमलाकारायै नमः |
oṃ vimalākārāyai namaḥ |
ॐ महेन्द्र्यै नमः |
oṃ mahendryai namaḥ |
ॐ मन्त्ररूपिण्यै नमः |
oṃ mantrarūpiṇyai namaḥ |
ॐ महालक्ष्म्यै नमः ‖ 80 ‖ |
oṃ mahālakśhmyai namaḥ ‖ 80 ‖ |
ॐ महासिद्ध्यै नमः |
oṃ mahāsiddhyai namaḥ |
ॐ महामायायै नमः |
oṃ mahāmāyāyai namaḥ |
ॐ महेश्वर्यै नमः |
oṃ maheśvaryai namaḥ |
ॐ मोहिन्यै नमः |
oṃ mohinyai namaḥ |
ॐ मधुसूदन चोदितायै नमः |
oṃ madhusūdana coditāyai namaḥ |
ॐ मीनाक्ष्यै नमः |
oṃ mīnākśhyai namaḥ |
ॐ मधुरावासायै नमः |
oṃ madhurāvāsāyai namaḥ |
ॐ नागेन्द्र तनयायै नमः |
oṃ nāgendra tanayāyai namaḥ |
ॐ उमायै नमः |
oṃ umāyai namaḥ |
ॐ त्रिविक्रम पदाक्रान्तायै नमः ‖ 90 ‖ |
oṃ trivikrama padākrāntāyai namaḥ ‖ 90 ‖ |
ॐ त्रिस्वर्गायै नमः |
oṃ trisvargāyai namaḥ |
ॐ त्रिलोचनायै नमः |
oṃ trilocanāyai namaḥ |
ॐ सूर्यमण्डल मध्यस्थायै नमः |
oṃ sūryamaṇḍala madhyasthāyai namaḥ |
ॐ चन्द्रमण्डल संस्थितायै नमः |
oṃ chandramaṇḍala saṃsthitāyai namaḥ |
ॐ वह्निमण्डल मध्यस्थायै नमः |
oṃ vahnimaṇḍala madhyasthāyai namaḥ |
ॐ वायुमण्डल संस्थितायै नमः |
oṃ vāyumaṇḍala saṃsthitāyai namaḥ |
ॐ व्योममण्डल मध्यस्थायै नमः |
oṃ vyomamaṇḍala madhyasthāyai namaḥ |
ॐ चक्रिण्यै नमः |
oṃ cakriṇyai namaḥ |
ॐ चक्र रूपिण्यै नमः |
oṃ cakra rūpiṇyai namaḥ |
ॐ कालचक्र वितानस्थायै नमः ‖ 100 ‖ |
oṃ kālacakra vitānasthāyai namaḥ ‖ 100 ‖ |
ॐ चन्द्रमण्डल दर्पणायै नमः |
oṃ candramaṇḍala darpaṇāyai namaḥ |
ॐ ज्योत्स्नातपानुलिप्ताङ्ग्यै नमः |
oṃ jyotsnātapānuliptāṅgyai namaḥ |
ॐ महामारुत वीजितायै नमः |
oṃ mahāmāruta vījitāyai namaḥ |
ॐ सर्वमन्त्राश्रयायै नमः |
oṃ sarvamantrāśrayāyai namaḥ |
ॐ धेनवे नमः |
oṃ dhenave namaḥ |
ॐ पापघ्न्यै नमः |
oṃ pāpaghnyai namaḥ |
ॐ परमेश्वर्यै नमः ‖ 108 ‖ |
oṃ parameśvaryai namaḥ ‖ 108 ‖ |
|
|