|
|
गङ्गा स्तोत्रम् |
gaṅgā stotram |
|
|
देवि! सुरेश्वरि! भगवति! गङ्गे त्रिभुवनतारिणि तरलतरङ्गे ❘ |
devi! sureśvari! bhagavati! gaṅge tribhuvanatāriṇi taraḻataraṅge ❘ |
शङ्करमौलिविहारिणि विमले मम मतिरास्तां तव पदकमले ‖ 1 ‖ |
śaṅkaramauḻivihāriṇi vimale mama matirāstāṃ tava padakamale ‖ 1 ‖ |
|
|
भागीरथिसुखदायिनि मातस्तव जलमहिमा निगमे ख्यातः ❘ |
bhāgīrathisukhadāyini mātastava jalamahimā nigame khyātaḥ ❘ |
नाहं जाने तव महिमानं पाहि कृपामयि मामज्ञानम् ‖ 2 ‖ |
nāhaṃ jāne tava mahimānaṃ pāhi kṛpāmayi māmaGYānam ‖ 2 ‖ |
|
|
हरिपदपाद्यतरङ्गिणि गङ्गे हिमविधुमुक्ताधवलतरङ्गे ❘ |
haripadapādyataraṅgiṇi gaṅge himavidhumuktādhavaḻataraṅge ❘ |
दूरीकुरु मम दुष्कृतिभारं कुरु कृपया भवसागरपारम् ‖ 3 ‖ |
dūrīkuru mama duśhkṛtibhāraṃ kuru kṛpayā bhavasāgarapāram ‖ 3 ‖ |
|
|
तव जलममलं येन निपीतं परमपदं खलु तेन गृहीतम् ❘ |
tava jalamamalaṃ yena nipītaṃ paramapadaṃ khalu tena gṛhītam ❘ |
मातर्गङ्गे त्वयि यो भक्तः किल तं द्रष्टुं न यमः शक्तः ‖ 4 ‖ |
mātargaṅge tvayi yo bhaktaḥ kila taṃ draśhṭuṃ na yamaḥ śaktaḥ ‖ 4 ‖ |
|
|
पतितोद्धारिणि जाह्नवि गङ्गे खण्डित गिरिवरमण्डित भङ्गे ❘ |
patitoddhāriṇi jāhnavi gaṅge khaṇḍita girivaramaṇḍita bhaṅge ❘ |
भीष्मजननि हे मुनिवरकन्ये पतितनिवारिणि त्रिभुवन धन्ये ‖ 5 ‖ |
bhīśhmajanani he munivarakanye patitanivāriṇi tribhuvana dhanye ‖ 5 ‖ |
|
|
कल्पलतामिव फलदां लोके प्रणमति यस्त्वां न पतति शोके ❘ |
kalpalatāmiva phaladāṃ loke praṇamati yastvāṃ na patati śoke ❘ |
पारावारविहारिणि गङ्गे विमुखयुवति कृततरलापाङ्गे ‖ 6 ‖ |
pārāvāravihāriṇi gaṅge vimukhayuvati kṛtataralāpāṅge ‖ 6 ‖ |
|
|
तव चेन्मातः स्रोतः स्नातः पुनरपि जठरे सोपि न जातः ❘ |
tava cenmātaḥ srotaḥ snātaḥ punarapi jaṭhare sopi na jātaḥ ❘ |
नरकनिवारिणि जाह्नवि गङ्गे कलुषविनाशिनि महिमोत्तुङ्गे ‖ 7 ‖ |
narakanivāriṇi jāhnavi gaṅge kaluśhavināśini mahimottuṅge ‖ 7 ‖ |
|
|
पुनरसदङ्गे पुण्यतरङ्गे जय जय जाह्नवि करुणापाङ्गे ❘ |
punarasadaṅge puṇyataraṅge jaya jaya jāhnavi karuṇāpāṅge ❘ |
इन्द्रमुकुटमणिराजितचरणे सुखदे शुभदे भृत्यशरण्ये ‖ 8 ‖ |
indramukuṭamaṇirājitacaraṇe sukhade śubhade bhṛtyaśaraṇye ‖ 8 ‖ |
|
|
रोगं शोकं तापं पापं हर मे भगवति कुमतिकलापम् ❘ |
rogaṃ śokaṃ tāpaṃ pāpaṃ hara me bhagavati kumatikalāpam ❘ |
त्रिभुवनसारे वसुधाहारे त्वमसि गतिर्मम खलु संसारे ‖ 9 ‖ |
tribhuvanasāre vasudhāhāre tvamasi gatirmama khalu saṃsāre ‖ 9 ‖ |
|
|
अलकानन्दे परमानन्दे कुरु करुणामयि कातरवन्द्ये ❘ |
alakānande paramānande kuru karuṇāmayi kātaravandye ❘ |
तव तटनिकटे यस्य निवासः खलु वैकुण्ठे तस्य निवासः ‖ 10 ‖ |
tava taṭanikaṭe yasya nivāsaḥ khalu vaikuṇṭhe tasya nivāsaḥ ‖ 10 ‖ |
|
|
वरमिह नीरे कमठो मीनः किं वा तीरे शरटः क्षीणः ❘ |
varamiha nīre kamaṭho mīnaḥ kiṃ vā tīre śaraṭaḥ kśhīṇaḥ ❘ |
अथवाश्वपचो मलिनो दीनस्तव न हि दूरे नृपतिकुलीनः ‖ 11 ‖ |
athavāśvapaco malino dīnastava na hi dūre nṛpatikulīnaḥ ‖ 11 ‖ |
|
|
भो भुवनेश्वरि पुण्ये धन्ये देवि द्रवमयि मुनिवरकन्ये ❘ |
bho bhuvaneśvari puṇye dhanye devi dravamayi munivarakanye ❘ |
गङ्गास्तवमिमममलं नित्यं पठति नरो यः स जयति सत्यम् ‖ 12 ‖ |
gaṅgāstavamimamamalaṃ nityaṃ paṭhati naro yaḥ sa jayati satyam ‖ 12 ‖ |
|
|
येषां हृदये गङ्गा भक्तिस्तेषां भवति सदा सुखमुक्तिः ❘ |
yeśhāṃ hṛdaye gaṅgā bhaktisteśhāṃ bhavati sadā sukhamuktiḥ ❘ |
मधुराकन्ता पञ्झटिकाभिः परमानन्दकलितललिताभिः ‖ 13 ‖ |
madhurākantā pañjhaṭikābhiḥ paramānandakalitalalitābhiḥ ‖ 13 ‖ |
|
|
गङ्गास्तोत्रमिदं भवसारं वाञ्छितफलदं विमलं सारम् ❘ |
gaṅgāstotramidaṃ bhavasāraṃ vāñChitaphaladaṃ vimalaṃ sāram ❘ |
शङ्करसेवक शङ्कर रचितं पठति सुखीः तव इति च समाप्तः ‖ 14 ‖ |
śaṅkarasevaka śaṅkara racitaṃ paṭhati sukhīḥ tava iti ca samāptaḥ ‖ 14 ‖ |
|
|