blog

Ganga Stotram

Devanagari English
   
गङ्गा स्तोत्रम् gaṅgā stotram
   
देवि! सुरेश्वरि! भगवति! गङ्गे त्रिभुवनतारिणि तरलतरङ्गे ❘ devi! sureśvari! bhagavati! gaṅge tribhuvanatāriṇi taraḻataraṅge ❘
शङ्करमौलिविहारिणि विमले मम मतिरास्तां तव पदकमले ‖ 1 ‖ śaṅkaramauḻivihāriṇi vimale mama matirāstāṃ tava padakamale ‖ 1 ‖
   
भागीरथिसुखदायिनि मातस्तव जलमहिमा निगमे ख्यातः ❘ bhāgīrathisukhadāyini mātastava jalamahimā nigame khyātaḥ ❘
नाहं जाने तव महिमानं पाहि कृपामयि मामज्ञानम् ‖ 2 ‖ nāhaṃ jāne tava mahimānaṃ pāhi kṛpāmayi māmaGYānam ‖ 2 ‖
   
हरिपदपाद्यतरङ्गिणि गङ्गे हिमविधुमुक्ताधवलतरङ्गे ❘ haripadapādyataraṅgiṇi gaṅge himavidhumuktādhavaḻataraṅge ❘
दूरीकुरु मम दुष्कृतिभारं कुरु कृपया भवसागरपारम् ‖ 3 ‖ dūrīkuru mama duśhkṛtibhāraṃ kuru kṛpayā bhavasāgarapāram ‖ 3 ‖
   
तव जलममलं येन निपीतं परमपदं खलु तेन गृहीतम् ❘ tava jalamamalaṃ yena nipītaṃ paramapadaṃ khalu tena gṛhītam ❘
मातर्गङ्गे त्वयि यो भक्तः किल तं द्रष्टुं न यमः शक्तः ‖ 4 ‖ mātargaṅge tvayi yo bhaktaḥ kila taṃ draśhṭuṃ na yamaḥ śaktaḥ ‖ 4 ‖
   
पतितोद्धारिणि जाह्नवि गङ्गे खण्डित गिरिवरमण्डित भङ्गे ❘ patitoddhāriṇi jāhnavi gaṅge khaṇḍita girivaramaṇḍita bhaṅge ❘
भीष्मजननि हे मुनिवरकन्ये पतितनिवारिणि त्रिभुवन धन्ये ‖ 5 ‖ bhīśhmajanani he munivarakanye patitanivāriṇi tribhuvana dhanye ‖ 5 ‖
   
कल्पलतामिव फलदां लोके प्रणमति यस्त्वां न पतति शोके ❘ kalpalatāmiva phaladāṃ loke praṇamati yastvāṃ na patati śoke ❘
पारावारविहारिणि गङ्गे विमुखयुवति कृततरलापाङ्गे ‖ 6 ‖ pārāvāravihāriṇi gaṅge vimukhayuvati kṛtataralāpāṅge ‖ 6 ‖
   
तव चेन्मातः स्रोतः स्नातः पुनरपि जठरे सोपि न जातः ❘ tava cenmātaḥ srotaḥ snātaḥ punarapi jaṭhare sopi na jātaḥ ❘
नरकनिवारिणि जाह्नवि गङ्गे कलुषविनाशिनि महिमोत्तुङ्गे ‖ 7 ‖ narakanivāriṇi jāhnavi gaṅge kaluśhavināśini mahimottuṅge ‖ 7 ‖
   
पुनरसदङ्गे पुण्यतरङ्गे जय जय जाह्नवि करुणापाङ्गे ❘ punarasadaṅge puṇyataraṅge jaya jaya jāhnavi karuṇāpāṅge ❘
इन्द्रमुकुटमणिराजितचरणे सुखदे शुभदे भृत्यशरण्ये ‖ 8 ‖ indramukuṭamaṇirājitacaraṇe sukhade śubhade bhṛtyaśaraṇye ‖ 8 ‖
   
रोगं शोकं तापं पापं हर मे भगवति कुमतिकलापम् ❘ rogaṃ śokaṃ tāpaṃ pāpaṃ hara me bhagavati kumatikalāpam ❘
त्रिभुवनसारे वसुधाहारे त्वमसि गतिर्मम खलु संसारे ‖ 9 ‖ tribhuvanasāre vasudhāhāre tvamasi gatirmama khalu saṃsāre ‖ 9 ‖
   
अलकानन्दे परमानन्दे कुरु करुणामयि कातरवन्द्ये ❘ alakānande paramānande kuru karuṇāmayi kātaravandye ❘
तव तटनिकटे यस्य निवासः खलु वैकुण्ठे तस्य निवासः ‖ 10 ‖ tava taṭanikaṭe yasya nivāsaḥ khalu vaikuṇṭhe tasya nivāsaḥ ‖ 10 ‖
   
वरमिह नीरे कमठो मीनः किं वा तीरे शरटः क्षीणः ❘ varamiha nīre kamaṭho mīnaḥ kiṃ vā tīre śaraṭaḥ kśhīṇaḥ ❘
अथवाश्वपचो मलिनो दीनस्तव न हि दूरे नृपतिकुलीनः ‖ 11 ‖ athavāśvapaco malino dīnastava na hi dūre nṛpatikulīnaḥ ‖ 11 ‖
   
भो भुवनेश्वरि पुण्ये धन्ये देवि द्रवमयि मुनिवरकन्ये ❘ bho bhuvaneśvari puṇye dhanye devi dravamayi munivarakanye ❘
गङ्गास्तवमिमममलं नित्यं पठति नरो यः स जयति सत्यम् ‖ 12 ‖ gaṅgāstavamimamamalaṃ nityaṃ paṭhati naro yaḥ sa jayati satyam ‖ 12 ‖
   
येषां हृदये गङ्गा भक्तिस्तेषां भवति सदा सुखमुक्तिः ❘ yeśhāṃ hṛdaye gaṅgā bhaktisteśhāṃ bhavati sadā sukhamuktiḥ ❘
मधुराकन्ता पञ्झटिकाभिः परमानन्दकलितललिताभिः ‖ 13 ‖ madhurākantā pañjhaṭikābhiḥ paramānandakalitalalitābhiḥ ‖ 13 ‖
   
गङ्गास्तोत्रमिदं भवसारं वाञ्छितफलदं विमलं सारम् ❘ gaṅgāstotramidaṃ bhavasāraṃ vāñChitaphaladaṃ vimalaṃ sāram ❘
शङ्करसेवक शङ्कर रचितं पठति सुखीः तव इति च समाप्तः ‖ 14 ‖ śaṅkarasevaka śaṅkara racitaṃ paṭhati sukhīḥ tava iti ca samāptaḥ ‖ 14 ‖