|
|
गणेश षोडश नामावलि, षोडशनाम स्तोत्रम् |
gaṇeśa śhoḍaśa nāmāvaḻi, śhoḍaśanāma stotram |
|
|
**श्री विघ्नेश्वर षोडश नामावलिः |
**śrī vighneśvara śhoḍaśa nāmāvaḻiḥ |
** ॐ सुमुखाय नमः |
** oṃ sumukhāya namaḥ |
ॐ एकदन्ताय नमः |
oṃ ekadantāya namaḥ |
ॐ कपिलाय नमः |
oṃ kapilāya namaḥ |
ॐ गजकर्णकाय नमः |
oṃ gajakarṇakāya namaḥ |
ॐ लम्बोदराय नमः |
oṃ lambodarāya namaḥ |
ॐ विकटाय नमः |
oṃ vikaṭāya namaḥ |
ॐ विघ्नराजाय नमः |
oṃ vighnarājāya namaḥ |
ॐ गणाधिपाय नमः |
oṃ gaṇādhipāya namaḥ |
ॐ धूम्रकेतवे नमः |
oṃ dhūmraketave namaḥ |
ॐ गणाध्यक्षाय नमः |
oṃ gaṇādhyakśhāya namaḥ |
ॐ फालचन्द्राय नमः |
oṃ phālacandrāya namaḥ |
ॐ गजाननाय नमः |
oṃ gajānanāya namaḥ |
ॐ वक्रतुण्डाय नमः |
oṃ vakratuṇḍāya namaḥ |
ॐ शूर्पकर्णाय नमः |
oṃ śūrpakarṇāya namaḥ |
ॐ हेरम्बाय नमः |
oṃ herambāya namaḥ |
ॐ स्कन्दपूर्वजाय नमः |
oṃ skandapūrvajāya namaḥ |
|
|
**श्री विघ्नेश्वर षोडशनाम स्तोत्रम् |
**śrī vighneśvara śhoḍaśanāma stotram |
** सुमुखश्चैकदन्तश्च कपिलो गजकर्णकः ❘ |
** sumukhaścaikadantaśca kapilo gajakarṇakaḥ ❘ |
लम्बोदरश्च विकटो विघ्नराजो गणाधिपः ‖ 1 ‖ |
lambodaraśca vikaṭo vighnarājo gaṇādhipaḥ ‖ 1 ‖ |
|
|
धूम्र केतुः गणाध्यक्षो फालचन्द्रो गजाननः ❘ |
dhūmra ketuḥ gaṇādhyakśho phālacandro gajānanaḥ ❘ |
वक्रतुण्ड श्शूर्पकर्णो हेरम्बः स्कन्दपूर्वजः ‖ 2 ‖ |
vakratuṇḍa śśūrpakarṇo herambaḥ skandapūrvajaḥ ‖ 2 ‖ |
|
|
षोडशैतानि नामानि यः पठेत् शृणु यादपि ❘ |
śhoḍaśaitāni nāmāni yaḥ paṭhet śṛṇu yādapi ❘ |
विद्यारम्भे विवाहे च प्रवेशे निर्गमे तथा ❘ |
vidyārambhe vivāhe ca praveśe nirgame tathā ❘ |
सङ्ग्रामे सर्व कार्येषु विघ्नस्तस्य न जायते ‖ 3 ‖ |
saṅgrāme sarva kāryeśhu vighnastasya na jāyate ‖ 3 ‖ |
|
|
|
|