blog

Ganesha Shodasha Namavali, Shodashanama Stotram

Devanagari English
   
गणेश षोडश नामावलि, षोडशनाम स्तोत्रम् gaṇeśa śhoḍaśa nāmāvaḻi, śhoḍaśanāma stotram
   
**श्री विघ्नेश्वर षोडश नामावलिः **śrī vighneśvara śhoḍaśa nāmāvaḻiḥ
** ॐ सुमुखाय नमः ** oṃ sumukhāya namaḥ
ॐ एकदन्ताय नमः oṃ ekadantāya namaḥ
ॐ कपिलाय नमः oṃ kapilāya namaḥ
ॐ गजकर्णकाय नमः oṃ gajakarṇakāya namaḥ
ॐ लम्बोदराय नमः oṃ lambodarāya namaḥ
ॐ विकटाय नमः oṃ vikaṭāya namaḥ
ॐ विघ्नराजाय नमः oṃ vighnarājāya namaḥ
ॐ गणाधिपाय नमः oṃ gaṇādhipāya namaḥ
ॐ धूम्रकेतवे नमः oṃ dhūmraketave namaḥ
ॐ गणाध्यक्षाय नमः oṃ gaṇādhyakśhāya namaḥ
ॐ फालचन्द्राय नमः oṃ phālacandrāya namaḥ
ॐ गजाननाय नमः oṃ gajānanāya namaḥ
ॐ वक्रतुण्डाय नमः oṃ vakratuṇḍāya namaḥ
ॐ शूर्पकर्णाय नमः oṃ śūrpakarṇāya namaḥ
ॐ हेरम्बाय नमः oṃ herambāya namaḥ
ॐ स्कन्दपूर्वजाय नमः oṃ skandapūrvajāya namaḥ
   
**श्री विघ्नेश्वर षोडशनाम स्तोत्रम् **śrī vighneśvara śhoḍaśanāma stotram
** सुमुखश्चैकदन्तश्च कपिलो गजकर्णकः ❘ ** sumukhaścaikadantaśca kapilo gajakarṇakaḥ ❘
लम्बोदरश्च विकटो विघ्नराजो गणाधिपः ‖ 1 ‖ lambodaraśca vikaṭo vighnarājo gaṇādhipaḥ ‖ 1 ‖
   
धूम्र केतुः गणाध्यक्षो फालचन्द्रो गजाननः ❘ dhūmra ketuḥ gaṇādhyakśho phālacandro gajānanaḥ ❘
वक्रतुण्ड श्शूर्पकर्णो हेरम्बः स्कन्दपूर्वजः ‖ 2 ‖ vakratuṇḍa śśūrpakarṇo herambaḥ skandapūrvajaḥ ‖ 2 ‖
   
षोडशैतानि नामानि यः पठेत् शृणु यादपि ❘ śhoḍaśaitāni nāmāni yaḥ paṭhet śṛṇu yādapi ❘
विद्यारम्भे विवाहे च प्रवेशे निर्गमे तथा ❘ vidyārambhe vivāhe ca praveśe nirgame tathā ❘
सङ्ग्रामे सर्व कार्येषु विघ्नस्तस्य न जायते ‖ 3 ‖ saṅgrāme sarva kāryeśhu vighnastasya na jāyate ‖ 3 ‖