blog

Ganesha Mangalashtakam

Devanagari English
   
गणेश मङ्गलाष्टकम् gaṇeśa maṅgaḻāśhṭakam
   
गजाननाय गाङ्गेयसहजाय सदात्मने ❘ gajānanāya gāṅgeyasahajāya sadātmane ❘
गौरीप्रिय तनूजाय गणेशायास्तु मङ्गलम् ‖ 1 ‖ gaurīpriya tanūjāya gaṇeśāyāstu maṅgaḻam ‖ 1 ‖
   
नागयज्ञोपवीदाय नतविघ्नविनाशिने ❘ nāgayaGYopavīdāya natavighnavināśine ❘
नन्द्यादि गणनाथाय नायकायास्तु मङ्गलम् ‖ 2 ‖ nandyādi gaṇanāthāya nāyakāyāstu maṅgaḻam ‖ 2 ‖
   
इभवक्त्राय चेन्द्रादि वन्दिताय चिदात्मने ❘ ibhavaktrāya cendrādi vanditāya cidātmane ❘
ईशानप्रेमपात्राय नायकायास्तु मङ्गलम् ‖ 3 ‖ īśānapremapātrāya nāyakāyāstu maṅgaḻam ‖ 3 ‖
   
सुमुखाय सुशुण्डाग्रात्-क्षिप्तामृतघटाय च ❘ sumukhāya suśuṇḍāgrāt-kśhiptāmṛtaghaṭāya ca ❘
सुरबृन्द निषेव्याय चेष्टदायास्तु मङ्गलम् ‖ 4 ‖ surabṛnda niśhevyāya ceśhṭadāyāstu maṅgaḻam ‖ 4 ‖
   
चतुर्भुजाय चन्द्रार्धविलसन्मस्तकाय च ❘ caturbhujāya candrārdhavilasanmastakāya ca ❘
चरणावनतानन्ततारणायास्तु मङ्गलम् ‖ 5 ‖ caraṇāvanatānantatāraṇāyāstu maṅgaḻam ‖ 5 ‖
   
वक्रतुण्डाय वटवे वन्याय वरदाय च ❘ vakratuṇḍāya vaṭave vanyāya varadāya ca ❘
विरूपाक्ष सुतायास्तु मङ्गलम् ‖ 6 ‖ virūpākśha sutāyāstu maṅgaḻam ‖ 6 ‖
   
प्रमोदमोदरूपाय सिद्धिविज्ञानरूपिणे ❘ pramodamodarūpāya siddhiviGYānarūpiṇe ❘
प्रकृष्टा पापनाशाय फलदायास्तु मङ्गलम् ‖ 7 ‖ prakṛśhṭā pāpanāśāya phaladāyāstu maṅgaḻam ‖ 7 ‖
   
मङ्गलं गणनाथाय मङ्गलं हरसूनने ❘ maṅgaḻaṃ gaṇanāthāya maṅgaḻaṃ harasūnane ❘
मङ्गलं विघ्नराजाय विघहर्त्रेस्तु मङ्गलं ‖ 8 ‖ maṅgaḻaṃ vighnarājāya vighahartrestu maṅgaḻaṃ ‖ 8 ‖
   
श्लोकाष्टकमिदं पुण्यं मङ्गलप्रद मादरात् ❘ ślokāśhṭakamidaṃ puṇyaṃ maṅgaḻaprada mādarāt ❘
पठितव्यं प्रयत्नेन सर्वविघ्ननिवृत्तये ‖ paṭhitavyaṃ prayatnena sarvavighnanivṛttaye ‖
   
‖ इति श्री गणेश मङ्गलाष्टकम् ‖ ‖ iti śrī gaṇeśa maṅgaḻāśhṭakam ‖