blog

Ganesha Mahimna Stotram

Devanagari English
   
गणेश महिम्ना स्तोत्रम् gaṇeśa mahimnā stotram
   
अनिर्वाच्यं रूपं स्तवन निकरो यत्र गलितः तथा वक्ष्ये स्तोत्रं प्रथम पुरुषस्यात्र महतः ❘ anirvācyaṃ rūpaṃ stavana nikaro yatra gaḻitaḥ tathā vakśhye stotraṃ prathama puruśhasyātra mahataḥ ❘
यतो जातं विश्वस्थितिमपि सदा यत्र विलयः सकीदृग्गीर्वाणः सुनिगम नुतः श्रीगणपतिः ‖ 1 ‖ yato jātaṃ viśvasthitimapi sadā yatra vilayaḥ sakīdṛggīrvāṇaḥ sunigama nutaḥ śrīgaṇapatiḥ ‖ 1 ‖
   
गकारो हेरम्बः सगुण इति पुं निर्गुणमयो द्विधाप्येकोजातः प्रकृति पुरुषो ब्रह्म हि गणः ❘ gakāro herambaḥ saguṇa iti puṃ nirguṇamayo dvidhāpyekojātaḥ prakṛti puruśho brahma hi gaṇaḥ ❘
स चेशश्चोत्पत्ति स्थिति लय करोयं प्रमथको यतोभूतं भव्यं भवति पतिरीशो गणपतिः ‖ 2 ‖ sa ceśaścotpatti sthiti laya karoyaṃ pramathako yatobhūtaṃ bhavyaṃ bhavati patirīśo gaṇapatiḥ ‖ 2 ‖
   
गकारः कण्ठोर्ध्वं गजमुखसमो मर्त्यसदृशो णकारः कण्ठाधो जठर सदृशाकार इति च ❘ gakāraḥ kaṇṭhordhvaṃ gajamukhasamo martyasadṛśo ṇakāraḥ kaṇṭhādho jaṭhara sadṛśākāra iti ca ❘
अधोभावः कट्यां चरण इति हीशोस्य च तमः विभातीत्थं नाम त्रिभुवन समं भू र्भुव स्सुवः ‖ 3 ‖ adhobhāvaḥ kaṭyāṃ caraṇa iti hīśosya ca tamaḥ vibhātītthaṃ nāma tribhuvana samaṃ bhū rbhuva ssuvaḥ ‖ 3 ‖
   
गणाध्यक्षो ज्येष्ठः कपिल अपरो मङ्गलनिधिः दयालुर्हेरम्बो वरद इति चिन्तामणि रजः ❘ gaṇādhyakśho jyeśhṭhaḥ kapila aparo maṅgaḻanidhiḥ dayāḻurherambo varada iti cintāmaṇi rajaḥ ❘
वरानीशो ढुण्ढिर्गजवदन नामा शिवसुतो मयूरेशो गौरीतनय इति नामानि पठति ‖ 4 ‖ varānīśo ḍhuṇḍhirgajavadana nāmā śivasuto mayūreśo gaurītanaya iti nāmāni paṭhati ‖ 4 ‖
   
महेशोयं विष्णुः स कवि रविरिन्दुः कमलजः क्षिति स्तोयं वह्निः श्वसन इति खं त्वद्रिरुदधिः ❘ maheśoyaṃ viśhṇuḥ sa kavi ravirinduḥ kamalajaḥ kśhiti stoyaṃ vahniḥ śvasana iti khaṃ tvadrirudadhiḥ ❘
कुजस्तारः शुक्रो पुरुरुडु बुधोगुच्च धनदो यमः पाशी काव्यः शनिरखिल रूपो गणपतिः ‖5 ‖ kujastāraḥ śukro pururuḍu budhogucca dhanado yamaḥ pāśī kāvyaḥ śanirakhila rūpo gaṇapatiḥ ‖5 ‖
   
मुखं वह्निः पादौ हरिरसि विधात प्रजननं रविर्नेत्रे चन्द्रो हृदय मपि कामोस्य मदन ❘ mukhaṃ vahniḥ pādau harirasi vidhāta prajananaṃ ravirnetre candro hṛdaya mapi kāmosya madana ❘
करौ शुक्रः कट्यामवनिरुदरं भाति दशनं गणेशस्यासन् वै क्रतुमय वपु श्चैव सकलम् ‖ 6 ‖ karau śukraḥ kaṭyāmavanirudaraṃ bhāti daśanaṃ gaṇeśasyāsan vai kratumaya vapu ścaiva sakalam ‖ 6 ‖
   
सिते भाद्रे मासे प्रतिशरदि मध्याह्न समये मृदो मूर्तिं कृत्वा गणपतितिथौ ढुण्ढि सदृशीं ❘ site bhādre māse pratiśaradi madhyāhna samaye mṛdo mūrtiṃ kṛtvā gaṇapatitithau ḍhuṇḍhi sadṛśīṃ ❘
समर्चत्युत्साहः प्रभवति महान् सर्वसदने विलोक्यानन्दस्तां प्रभवति नृणां विस्मय इति ‖7 ‖ samarcatyutsāhaḥ prabhavati mahān sarvasadane vilokyānandastāṃ prabhavati nṛṇāṃ vismaya iti ‖7 ‖
   
गणेशदेवस्य माहात्म्यमेतद्यः श्रावयेद्वापि पठेच्च तस्य ❘ gaṇeśadevasya māhātmyametadyaḥ śrāvayedvāpi paṭhecca tasya ❘
क्लेशा लयं यान्ति लभेच्च शीघ्रं श्रीपुत्त्र विद्यार्थि गृहं च मुक्तिम् ‖ 8 ‖ kleśā layaṃ yānti labhecca śīghraṃ śrīputtra vidyārthi gṛhaṃ ca muktim ‖ 8 ‖
   
‖ इति श्री गणेश महिम्न स्तोत्रम् ‖ ‖ iti śrī gaṇeśa mahimna stotram ‖