|
|
गणेश कवचम् |
gaṇeśa kavacham |
|
|
एषोति चपलो दैत्यान् बाल्येपि नाशयत्यहो ❘ |
eśhoti capalo daityān bālyepi nāśayatyaho ❘ |
अग्रे किं कर्म कर्तेति न जाने मुनिसत्तम ‖ 1 ‖ |
agre kiṃ karma karteti na jāne munisattama ‖ 1 ‖ |
|
|
दैत्या नानाविधा दुष्टास्साधु देवद्रुमः खलाः ❘ |
daityā nānāvidhā duśhṭāssādhu devadrumaḥ khalāḥ ❘ |
अतोस्य कण्ठे किञ्चित्त्यं रक्षां सम्बद्धुमर्हसि ‖ 2 ‖ |
atosya kaṇṭhe kiñcittyaṃ rakśhāṃ sambaddhumarhasi ‖ 2 ‖ |
|
|
ध्यायेत् सिंहगतं विनायकममुं दिग्बाहु माद्ये युगे |
dhyāyet siṃhagataṃ vināyakamamuṃ digbāhu mādye yuge |
त्रेतायां तु मयूर वाहनममुं षड्बाहुकं सिद्धिदम् ❘ ई |
tretāyāṃ tu mayūra vāhanamamuṃ śhaḍbāhukaṃ siddhidam ❘ ī |
द्वापरेतु गजाननं युगभुजं रक्ताङ्गरागं विभुम् तुर्ये |
dvāparetu gajānanaṃ yugabhujaṃ raktāṅgarāgaṃ vibhum turye |
तु द्विभुजं सिताङ्गरुचिरं सर्वार्थदं सर्वदा ‖ 3 ‖ |
tu dvibhujaṃ sitāṅgaruciraṃ sarvārthadaṃ sarvadā ‖ 3 ‖ |
|
|
विनायक श्शिखाम्पातु परमात्मा परात्परः ❘ |
vināyaka śśikhāmpātu paramātmā parātparaḥ ❘ |
अतिसुन्दर कायस्तु मस्तकं सुमहोत्कटः ‖ 4 ‖ |
atisundara kāyastu mastakaṃ sumahotkaṭaḥ ‖ 4 ‖ |
|
|
ललाटं कश्यपः पातु भ्रूयुगं तु महोदरः ❘ |
lalāṭaṃ kaśyapaḥ pātu bhrūyugaṃ tu mahodaraḥ ❘ |
नयने बालचन्द्रस्तु गजास्यस्त्योष्ठ पल्लवौ ‖ 5 ‖ |
nayane bālacandrastu gajāsyastyośhṭha pallavau ‖ 5 ‖ |
|
|
जिह्वां पातु गजक्रीडश्चुबुकं गिरिजासुतः ❘ |
jihvāṃ pātu gajakrīḍaścubukaṃ girijāsutaḥ ❘ |
वाचं विनायकः पातु दन्तान्^^ रक्षतु दुर्मुखः ‖ 6 ‖ |
vācaṃ vināyakaḥ pātu dantān^^ rakśhatu durmukhaḥ ‖ 6 ‖ |
|
|
श्रवणौ पाशपाणिस्तु नासिकां चिन्तितार्थदः ❘ |
śravaṇau pāśapāṇistu nāsikāṃ cintitārthadaḥ ❘ |
गणेशस्तु मुखं पातु कण्ठं पातु गणाधिपः ‖ 7 ‖ |
gaṇeśastu mukhaṃ pātu kaṇṭhaṃ pātu gaṇādhipaḥ ‖ 7 ‖ |
|
|
स्कन्धौ पातु गजस्कन्धः स्तने विघ्नविनाशनः ❘ |
skandhau pātu gajaskandhaḥ stane vighnavināśanaḥ ❘ |
हृदयं गणनाथस्तु हेरम्बो जठरं महान् ‖ 8 ‖ |
hṛdayaṃ gaṇanāthastu herambo jaṭharaṃ mahān ‖ 8 ‖ |
|
|
धराधरः पातु पार्श्वौ पृष्ठं विघ्नहरश्शुभः ❘ |
dharādharaḥ pātu pārśvau pṛśhṭhaṃ vighnaharaśśubhaḥ ❘ |
लिङ्गं गुह्यं सदा पातु वक्रतुण्डो महाबलः ‖ 9 ‖ |
liṅgaṃ guhyaṃ sadā pātu vakratuṇḍo mahābalaḥ ‖ 9 ‖ |
|
|
गजक्रीडो जानु जङ्घो ऊरू मङ्गलकीर्तिमान् ❘ |
gajakrīḍo jānu jaṅgho ūrū maṅgaḻakīrtimān ❘ |
एकदन्तो महाबुद्धिः पादौ गुल्फौ सदावतु ‖ 10 ‖ |
ekadanto mahābuddhiḥ pādau gulphau sadāvatu ‖ 10 ‖ |
|
|
क्षिप्र प्रसादनो बाहु पाणी आशाप्रपूरकः ❘ |
kśhipra prasādano bāhu pāṇī āśāprapūrakaḥ ❘ |
अङ्गुलीश्च नखान् पातु पद्महस्तो रिनाशनः ‖ 11 ‖ |
aṅguḻīśca nakhān pātu padmahasto rināśanaḥ ‖ 11 ‖ |
|
|
सर्वाङ्गानि मयूरेशो विश्वव्यापी सदावतु ❘ |
sarvāṅgāni mayūreśo viśvavyāpī sadāvatu ❘ |
अनुक्तमपि यत् स्थानं धूमकेतुः सदावतु ‖ 12 ‖ |
anuktamapi yat sthānaṃ dhūmaketuḥ sadāvatu ‖ 12 ‖ |
|
|
आमोदस्त्वग्रतः पातु प्रमोदः पृष्ठतोवतु ❘ |
āmodastvagrataḥ pātu pramodaḥ pṛśhṭhatovatu ❘ |
प्राच्यां रक्षतु बुद्धीश आग्नेय्यां सिद्धिदायकः ‖ 13 ‖ |
prācyāṃ rakśhatu buddhīśa āgneyyāṃ siddhidāyakaḥ ‖ 13 ‖ |
|
|
दक्षिणस्यामुमापुत्रो नैऋत्यां तु गणेश्वरः ❘ |
dakśhiṇasyāmumāputro naiṛtyāṃ tu gaṇeśvaraḥ ❘ |
प्रतीच्यां विघ्नहर्ता व्याद्वायव्यां गजकर्णकः ‖ 14 ‖ |
pratīcyāṃ vighnahartā vyādvāyavyāṃ gajakarṇakaḥ ‖ 14 ‖ |
|
|
कौबेर्यां निधिपः पायादीशान्याविशनन्दनः ❘ |
kauberyāṃ nidhipaḥ pāyādīśānyāviśanandanaḥ ❘ |
दिवाव्यादेकदन्त स्तु रात्रौ सन्ध्यासु यःविघ्नहृत् ‖ 15 ‖ |
divāvyādekadanta stu rātrau sandhyāsu yaḥvighnahṛt ‖ 15 ‖ |
|
|
राक्षसासुर बेताल ग्रह भूत पिशाचतः ❘ |
rākśhasāsura betāḻa graha bhūta piśācataḥ ❘ |
पाशाङ्कुशधरः पातु रजस्सत्त्वतमस्स्मृतीः ‖ 16 ‖ |
pāśāṅkuśadharaḥ pātu rajassattvatamassmṛtīḥ ‖ 16 ‖ |
|
|
ज्ञानं धर्मं च लक्ष्मी च लज्जां कीर्तिं तथा कुलम् ❘ ई |
GYānaṃ dharmaṃ ca lakśhmī ca lajjāṃ kīrtiṃ tathā kulam ❘ ī |
वपुर्धनं च धान्यं च गृहं दारास्सुतान्सखीन् ‖ 17 ‖ |
vapurdhanaṃ ca dhānyaṃ ca gṛhaṃ dārāssutānsakhīn ‖ 17 ‖ |
|
|
सर्वायुध धरः पौत्रान् मयूरेशो वतात् सदा ❘ |
sarvāyudha dharaḥ pautrān mayūreśo vatāt sadā ❘ |
कपिलो जानुकं पातु गजाश्वान् विकटोवतु ‖ 18 ‖ |
kapilo jānukaṃ pātu gajāśvān vikaṭovatu ‖ 18 ‖ |
|
|
भूर्जपत्रे लिखित्वेदं यः कण्ठे धारयेत् सुधीः ❘ |
bhūrjapatre likhitvedaṃ yaḥ kaṇṭhe dhārayet sudhīḥ ❘ |
न भयं जायते तस्य यक्ष रक्षः पिशाचतः ‖ 19 ‖ |
na bhayaṃ jāyate tasya yakśha rakśhaḥ piśācataḥ ‖ 19 ‖ |
|
|
त्रिसन्ध्यं जपते यस्तु वज्रसार तनुर्भवेत् ❘ |
trisandhyaṃ japate yastu vajrasāra tanurbhavet ❘ |
यात्राकाले पठेद्यस्तु निर्विघ्नेन फलं लभेत् ‖ 20 ‖ |
yātrākāle paṭhedyastu nirvighnena phalaṃ labhet ‖ 20 ‖ |
|
|
युद्धकाले पठेद्यस्तु विजयं चाप्नुयाद्ध्रुवम् ❘ |
yuddhakāle paṭhedyastu vijayaṃ cāpnuyāddhruvam ❘ |
मारणोच्चाटनाकर्ष स्तम्भ मोहन कर्मणि ‖ 21 ‖ |
māraṇoccāṭanākarśha stambha mohana karmaṇi ‖ 21 ‖ |
|
|
सप्तवारं जपेदेतद्दनानामेकविंशतिः ❘ |
saptavāraṃ japedetaddanānāmekaviṃśatiḥ ❘ |
तत्तत्फलमवाप्नोति साधको नात्र संशयः ‖ 22 ‖ |
tattatphalamavāpnoti sādhako nātra saṃśayaḥ ‖ 22 ‖ |
|
|
एकविंशतिवारं च पठेत्तावद्दिनानि यः ❘ |
ekaviṃśativāraṃ ca paṭhettāvaddināni yaḥ ❘ |
कारागृहगतं सद्यो राज्ञावध्यं च मोचयोत् ‖ 23 ‖ |
kārāgṛhagataṃ sadyo rāGYāvadhyaṃ ca mocayot ‖ 23 ‖ |
|
|
राजदर्शन वेलायां पठेदेतत् त्रिवारतः ❘ |
rājadarśana veḻāyāṃ paṭhedetat trivārataḥ ❘ |
स राजानं वशं नीत्वा प्रकृतीश्च सभां जयेत् ‖ 24 ‖ |
sa rājānaṃ vaśaṃ nītvā prakṛtīśca sabhāṃ jayet ‖ 24 ‖ |
|
|
इदं गणेशकवचं कश्यपेन सविरितम् ❘ |
idaṃ gaṇeśakavacaṃ kaśyapena saviritam ❘ |
मुद्गलाय च ते नाथ माण्डव्याय महर्षये ‖ 25 ‖ |
mudgalāya ca te nātha māṇḍavyāya maharśhaye ‖ 25 ‖ |
|
|
मह्यं स प्राह कृपया कवचं सर्व सिद्धिदम् ❘ |
mahyaṃ sa prāha kṛpayā kavacaṃ sarva siddhidam ❘ |
न देयं भक्तिहीनाय देयं श्रद्धावते शुभम् ‖ 26 ‖ |
na deyaṃ bhaktihīnāya deyaṃ śraddhāvate śubham ‖ 26 ‖ |
|
|
अनेनास्य कृता रक्षा न बाधास्य भवेत् व्याचित् ❘ |
anenāsya kṛtā rakśhā na bādhāsya bhavet vyācit ❘ |
राक्षसासुर बेताल दैत्य दानव सम्भवाः ‖ 27 ‖ |
rākśhasāsura betāḻa daitya dānava sambhavāḥ ‖ 27 ‖ |
|
|
‖ इति श्री गणेशपुराणे श्री गणेश कवचं सम्पूर्णम् ‖ |
‖ iti śrī gaṇeśapurāṇe śrī gaṇeśa kavacaṃ sampūrṇam ‖ |
|
|