blog

Ganesha Kavacham

Devanagari English
   
गणेश कवचम् gaṇeśa kavacham
   
एषोति चपलो दैत्यान् बाल्येपि नाशयत्यहो ❘ eśhoti capalo daityān bālyepi nāśayatyaho ❘
अग्रे किं कर्म कर्तेति न जाने मुनिसत्तम ‖ 1 ‖ agre kiṃ karma karteti na jāne munisattama ‖ 1 ‖
   
दैत्या नानाविधा दुष्टास्साधु देवद्रुमः खलाः ❘ daityā nānāvidhā duśhṭāssādhu devadrumaḥ khalāḥ ❘
अतोस्य कण्ठे किञ्चित्त्यं रक्षां सम्बद्धुमर्हसि ‖ 2 ‖ atosya kaṇṭhe kiñcittyaṃ rakśhāṃ sambaddhumarhasi ‖ 2 ‖
   
ध्यायेत् सिंहगतं विनायकममुं दिग्बाहु माद्ये युगे dhyāyet siṃhagataṃ vināyakamamuṃ digbāhu mādye yuge
त्रेतायां तु मयूर वाहनममुं षड्बाहुकं सिद्धिदम् ❘ ई tretāyāṃ tu mayūra vāhanamamuṃ śhaḍbāhukaṃ siddhidam ❘ ī
द्वापरेतु गजाननं युगभुजं रक्ताङ्गरागं विभुम् तुर्ये dvāparetu gajānanaṃ yugabhujaṃ raktāṅgarāgaṃ vibhum turye
तु द्विभुजं सिताङ्गरुचिरं सर्वार्थदं सर्वदा ‖ 3 ‖ tu dvibhujaṃ sitāṅgaruciraṃ sarvārthadaṃ sarvadā ‖ 3 ‖
   
विनायक श्शिखाम्पातु परमात्मा परात्परः ❘ vināyaka śśikhāmpātu paramātmā parātparaḥ ❘
अतिसुन्दर कायस्तु मस्तकं सुमहोत्कटः ‖ 4 ‖ atisundara kāyastu mastakaṃ sumahotkaṭaḥ ‖ 4 ‖
   
ललाटं कश्यपः पातु भ्रूयुगं तु महोदरः ❘ lalāṭaṃ kaśyapaḥ pātu bhrūyugaṃ tu mahodaraḥ ❘
नयने बालचन्द्रस्तु गजास्यस्त्योष्ठ पल्लवौ ‖ 5 ‖ nayane bālacandrastu gajāsyastyośhṭha pallavau ‖ 5 ‖
   
जिह्वां पातु गजक्रीडश्चुबुकं गिरिजासुतः ❘ jihvāṃ pātu gajakrīḍaścubukaṃ girijāsutaḥ ❘
वाचं विनायकः पातु दन्तान्^^ रक्षतु दुर्मुखः ‖ 6 ‖ vācaṃ vināyakaḥ pātu dantān^^ rakśhatu durmukhaḥ ‖ 6 ‖
   
श्रवणौ पाशपाणिस्तु नासिकां चिन्तितार्थदः ❘ śravaṇau pāśapāṇistu nāsikāṃ cintitārthadaḥ ❘
गणेशस्तु मुखं पातु कण्ठं पातु गणाधिपः ‖ 7 ‖ gaṇeśastu mukhaṃ pātu kaṇṭhaṃ pātu gaṇādhipaḥ ‖ 7 ‖
   
स्कन्धौ पातु गजस्कन्धः स्तने विघ्नविनाशनः ❘ skandhau pātu gajaskandhaḥ stane vighnavināśanaḥ ❘
हृदयं गणनाथस्तु हेरम्बो जठरं महान् ‖ 8 ‖ hṛdayaṃ gaṇanāthastu herambo jaṭharaṃ mahān ‖ 8 ‖
   
धराधरः पातु पार्श्वौ पृष्ठं विघ्नहरश्शुभः ❘ dharādharaḥ pātu pārśvau pṛśhṭhaṃ vighnaharaśśubhaḥ ❘
लिङ्गं गुह्यं सदा पातु वक्रतुण्डो महाबलः ‖ 9 ‖ liṅgaṃ guhyaṃ sadā pātu vakratuṇḍo mahābalaḥ ‖ 9 ‖
   
गजक्रीडो जानु जङ्घो ऊरू मङ्गलकीर्तिमान् ❘ gajakrīḍo jānu jaṅgho ūrū maṅgaḻakīrtimān ❘
एकदन्तो महाबुद्धिः पादौ गुल्फौ सदावतु ‖ 10 ‖ ekadanto mahābuddhiḥ pādau gulphau sadāvatu ‖ 10 ‖
   
क्षिप्र प्रसादनो बाहु पाणी आशाप्रपूरकः ❘ kśhipra prasādano bāhu pāṇī āśāprapūrakaḥ ❘
अङ्गुलीश्च नखान् पातु पद्महस्तो रिनाशनः ‖ 11 ‖ aṅguḻīśca nakhān pātu padmahasto rināśanaḥ ‖ 11 ‖
   
सर्वाङ्गानि मयूरेशो विश्वव्यापी सदावतु ❘ sarvāṅgāni mayūreśo viśvavyāpī sadāvatu ❘
अनुक्तमपि यत् स्थानं धूमकेतुः सदावतु ‖ 12 ‖ anuktamapi yat sthānaṃ dhūmaketuḥ sadāvatu ‖ 12 ‖
   
आमोदस्त्वग्रतः पातु प्रमोदः पृष्ठतोवतु ❘ āmodastvagrataḥ pātu pramodaḥ pṛśhṭhatovatu ❘
प्राच्यां रक्षतु बुद्धीश आग्नेय्यां सिद्धिदायकः ‖ 13 ‖ prācyāṃ rakśhatu buddhīśa āgneyyāṃ siddhidāyakaḥ ‖ 13 ‖
   
दक्षिणस्यामुमापुत्रो नैऋत्यां तु गणेश्वरः ❘ dakśhiṇasyāmumāputro naiṛtyāṃ tu gaṇeśvaraḥ ❘
प्रतीच्यां विघ्नहर्ता व्याद्वायव्यां गजकर्णकः ‖ 14 ‖ pratīcyāṃ vighnahartā vyādvāyavyāṃ gajakarṇakaḥ ‖ 14 ‖
   
कौबेर्यां निधिपः पायादीशान्याविशनन्दनः ❘ kauberyāṃ nidhipaḥ pāyādīśānyāviśanandanaḥ ❘
दिवाव्यादेकदन्त स्तु रात्रौ सन्ध्यासु यःविघ्नहृत् ‖ 15 ‖ divāvyādekadanta stu rātrau sandhyāsu yaḥvighnahṛt ‖ 15 ‖
   
राक्षसासुर बेताल ग्रह भूत पिशाचतः ❘ rākśhasāsura betāḻa graha bhūta piśācataḥ ❘
पाशाङ्कुशधरः पातु रजस्सत्त्वतमस्स्मृतीः ‖ 16 ‖ pāśāṅkuśadharaḥ pātu rajassattvatamassmṛtīḥ ‖ 16 ‖
   
ज्ञानं धर्मं च लक्ष्मी च लज्जां कीर्तिं तथा कुलम् ❘ ई GYānaṃ dharmaṃ ca lakśhmī ca lajjāṃ kīrtiṃ tathā kulam ❘ ī
वपुर्धनं च धान्यं च गृहं दारास्सुतान्सखीन् ‖ 17 ‖ vapurdhanaṃ ca dhānyaṃ ca gṛhaṃ dārāssutānsakhīn ‖ 17 ‖
   
सर्वायुध धरः पौत्रान् मयूरेशो वतात् सदा ❘ sarvāyudha dharaḥ pautrān mayūreśo vatāt sadā ❘
कपिलो जानुकं पातु गजाश्वान् विकटोवतु ‖ 18 ‖ kapilo jānukaṃ pātu gajāśvān vikaṭovatu ‖ 18 ‖
   
भूर्जपत्रे लिखित्वेदं यः कण्ठे धारयेत् सुधीः ❘ bhūrjapatre likhitvedaṃ yaḥ kaṇṭhe dhārayet sudhīḥ ❘
न भयं जायते तस्य यक्ष रक्षः पिशाचतः ‖ 19 ‖ na bhayaṃ jāyate tasya yakśha rakśhaḥ piśācataḥ ‖ 19 ‖
   
त्रिसन्ध्यं जपते यस्तु वज्रसार तनुर्भवेत् ❘ trisandhyaṃ japate yastu vajrasāra tanurbhavet ❘
यात्राकाले पठेद्यस्तु निर्विघ्नेन फलं लभेत् ‖ 20 ‖ yātrākāle paṭhedyastu nirvighnena phalaṃ labhet ‖ 20 ‖
   
युद्धकाले पठेद्यस्तु विजयं चाप्नुयाद्ध्रुवम् ❘ yuddhakāle paṭhedyastu vijayaṃ cāpnuyāddhruvam ❘
मारणोच्चाटनाकर्ष स्तम्भ मोहन कर्मणि ‖ 21 ‖ māraṇoccāṭanākarśha stambha mohana karmaṇi ‖ 21 ‖
   
सप्तवारं जपेदेतद्दनानामेकविंशतिः ❘ saptavāraṃ japedetaddanānāmekaviṃśatiḥ ❘
तत्तत्फलमवाप्नोति साधको नात्र संशयः ‖ 22 ‖ tattatphalamavāpnoti sādhako nātra saṃśayaḥ ‖ 22 ‖
   
एकविंशतिवारं च पठेत्तावद्दिनानि यः ❘ ekaviṃśativāraṃ ca paṭhettāvaddināni yaḥ ❘
कारागृहगतं सद्यो राज्ञावध्यं च मोचयोत् ‖ 23 ‖ kārāgṛhagataṃ sadyo rāGYāvadhyaṃ ca mocayot ‖ 23 ‖
   
राजदर्शन वेलायां पठेदेतत् त्रिवारतः ❘ rājadarśana veḻāyāṃ paṭhedetat trivārataḥ ❘
स राजानं वशं नीत्वा प्रकृतीश्च सभां जयेत् ‖ 24 ‖ sa rājānaṃ vaśaṃ nītvā prakṛtīśca sabhāṃ jayet ‖ 24 ‖
   
इदं गणेशकवचं कश्यपेन सविरितम् ❘ idaṃ gaṇeśakavacaṃ kaśyapena saviritam ❘
मुद्गलाय च ते नाथ माण्डव्याय महर्षये ‖ 25 ‖ mudgalāya ca te nātha māṇḍavyāya maharśhaye ‖ 25 ‖
   
मह्यं स प्राह कृपया कवचं सर्व सिद्धिदम् ❘ mahyaṃ sa prāha kṛpayā kavacaṃ sarva siddhidam ❘
न देयं भक्तिहीनाय देयं श्रद्धावते शुभम् ‖ 26 ‖ na deyaṃ bhaktihīnāya deyaṃ śraddhāvate śubham ‖ 26 ‖
   
अनेनास्य कृता रक्षा न बाधास्य भवेत् व्याचित् ❘ anenāsya kṛtā rakśhā na bādhāsya bhavet vyācit ❘
राक्षसासुर बेताल दैत्य दानव सम्भवाः ‖ 27 ‖ rākśhasāsura betāḻa daitya dānava sambhavāḥ ‖ 27 ‖
   
‖ इति श्री गणेशपुराणे श्री गणेश कवचं सम्पूर्णम् ‖ ‖ iti śrī gaṇeśapurāṇe śrī gaṇeśa kavacaṃ sampūrṇam ‖