blog

Ganesha Dwadashanama Stotram

Devanagari English
   
गणेश द्वादशनाम स्तोत्रम् gaṇeśa dvādaśanāma stotram
   
शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजं ❘ śuklāmbaradharaṃ viśhṇuṃ śaśivarṇaṃ caturbhujaṃ ❘
प्रसन्नवदनं ध्यायेत्सर्वविघ्नोपशान्तयेः ‖ 1 ‖ prasannavadanaṃ dhyāyetsarvavighnopaśāntayeḥ ‖ 1 ‖
   
अभीप्सितार्थ सिध्यर्थं पूजितो यः सुरासुरैः ❘ abhīpsitārtha sidhyarthaṃ pūjito yaḥ surāsuraiḥ ❘
सर्वविघ्नहरस्तस्मै गणाधिपतये नमः ‖ 2 ‖ sarvavighnaharastasmai gaṇādhipataye namaḥ ‖ 2 ‖
   
गणानामधिपश्चण्डो गजवक्त्रस्त्रिलोचनः ❘ gaṇānāmadhipaśchaṇḍo gajavaktrastrilochanaḥ ❘
प्रसन्नो भव मे नित्यं वरदातर्विनायक ‖ 3 ‖ prasanno bhava me nityaṃ varadātarvināyaka ‖ 3 ‖
   
सुमुखश्चैकदन्तश्च कपिलो गजकर्णकः ❘ sumukhaścaikadantaśca kapilo gajakarṇakaḥ ❘
लम्बोदरश्च विकटो विघ्ननाशो विनायकः ‖ 4 ‖ lambodaraśca vikaṭo vighnanāśo vināyakaḥ ‖ 4 ‖
   
धूम्रकेतुर्गणाध्यक्षो फालचन्द्रो गजाननः ❘ dhūmraketurgaṇādhyakśho phālacandro gajānanaḥ ❘
द्वादशैतानि नामानि गणेशस्य तु यः पठेत् ‖ 5 ‖ dvādaśaitāni nāmāni gaṇeśasya tu yaḥ paṭhet ‖ 5 ‖
   
विद्यार्थी लभते विद्यां धनार्थी विपुलं धनम् ❘ vidyārthī labhate vidyāṃ dhanārthī vipulaṃ dhanam ❘
इष्टकामं तु कामार्थी धर्मार्थी मोक्षमक्षयम् ‖ 6 ‖ iśhṭakāmaṃ tu kāmārthī dharmārthī mokśhamakśhayam ‖ 6 ‖
   
विध्यारम्भे विवाहे च प्रवेशे निर्गमे तथा ❘ vidhyārambhe vivāhe cha praveśe nirgame tathā ❘
सङ्ग्रामे सङ्कटे चैव विघ्नस्तस्य न जायते ‖ 7 ‖ saṅgrāme saṅkaṭe chaiva vighnastasya na jāyate ‖ 7 ‖
   
‖ इति मुद्गलपुराणोक्तं श्रीगणेशद्वादशनामस्तोत्रं सम्पूर्णम् ‖ ‖ iti mudgalapurāṇoktaṃ śrīgaṇeśadvādaśanāmastotraṃ sampūrṇam ‖