|
|
गणेश द्वादशनाम स्तोत्रम् |
gaṇeśa dvādaśanāma stotram |
|
|
शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजं ❘ |
śuklāmbaradharaṃ viśhṇuṃ śaśivarṇaṃ caturbhujaṃ ❘ |
प्रसन्नवदनं ध्यायेत्सर्वविघ्नोपशान्तयेः ‖ 1 ‖ |
prasannavadanaṃ dhyāyetsarvavighnopaśāntayeḥ ‖ 1 ‖ |
|
|
अभीप्सितार्थ सिध्यर्थं पूजितो यः सुरासुरैः ❘ |
abhīpsitārtha sidhyarthaṃ pūjito yaḥ surāsuraiḥ ❘ |
सर्वविघ्नहरस्तस्मै गणाधिपतये नमः ‖ 2 ‖ |
sarvavighnaharastasmai gaṇādhipataye namaḥ ‖ 2 ‖ |
|
|
गणानामधिपश्चण्डो गजवक्त्रस्त्रिलोचनः ❘ |
gaṇānāmadhipaśchaṇḍo gajavaktrastrilochanaḥ ❘ |
प्रसन्नो भव मे नित्यं वरदातर्विनायक ‖ 3 ‖ |
prasanno bhava me nityaṃ varadātarvināyaka ‖ 3 ‖ |
|
|
सुमुखश्चैकदन्तश्च कपिलो गजकर्णकः ❘ |
sumukhaścaikadantaśca kapilo gajakarṇakaḥ ❘ |
लम्बोदरश्च विकटो विघ्ननाशो विनायकः ‖ 4 ‖ |
lambodaraśca vikaṭo vighnanāśo vināyakaḥ ‖ 4 ‖ |
|
|
धूम्रकेतुर्गणाध्यक्षो फालचन्द्रो गजाननः ❘ |
dhūmraketurgaṇādhyakśho phālacandro gajānanaḥ ❘ |
द्वादशैतानि नामानि गणेशस्य तु यः पठेत् ‖ 5 ‖ |
dvādaśaitāni nāmāni gaṇeśasya tu yaḥ paṭhet ‖ 5 ‖ |
|
|
विद्यार्थी लभते विद्यां धनार्थी विपुलं धनम् ❘ |
vidyārthī labhate vidyāṃ dhanārthī vipulaṃ dhanam ❘ |
इष्टकामं तु कामार्थी धर्मार्थी मोक्षमक्षयम् ‖ 6 ‖ |
iśhṭakāmaṃ tu kāmārthī dharmārthī mokśhamakśhayam ‖ 6 ‖ |
|
|
विध्यारम्भे विवाहे च प्रवेशे निर्गमे तथा ❘ |
vidhyārambhe vivāhe cha praveśe nirgame tathā ❘ |
सङ्ग्रामे सङ्कटे चैव विघ्नस्तस्य न जायते ‖ 7 ‖ |
saṅgrāme saṅkaṭe chaiva vighnastasya na jāyate ‖ 7 ‖ |
|
|
‖ इति मुद्गलपुराणोक्तं श्रीगणेशद्वादशनामस्तोत्रं सम्पूर्णम् ‖ |
‖ iti mudgalapurāṇoktaṃ śrīgaṇeśadvādaśanāmastotraṃ sampūrṇam ‖ |
|
|