|
|
गणेश अष्टोत्तर शत नामावलि |
gaṇeśa aśhṭottara śata nāmāvaḻi |
|
|
ॐ गजाननाय नमः |
oṃ gajānanāya namaḥ |
ॐ गणाध्यक्षाय नमः |
oṃ gaṇādhyakśhāya namaḥ |
ॐ विघ्नाराजाय नमः |
oṃ vighnārājāya namaḥ |
ॐ विनायकाय नमः |
oṃ vināyakāya namaḥ |
ॐ द्त्वॆमातुराय नमः |
oṃ dtvemāturāya namaḥ |
ॐ द्विमुखाय नमः |
oṃ dvimukhāya namaḥ |
ॐ प्रमुखाय नमः |
oṃ pramukhāya namaḥ |
ॐ सुमुखाय नमः |
oṃ sumukhāya namaḥ |
ॐ कृतिने नमः |
oṃ kṛtine namaḥ |
ॐ सुप्रदीपाय नमः (10) |
oṃ supradīpāya namaḥ (10) |
ॐ सुखनिधये नमः |
oṃ sukhanidhaye namaḥ |
ॐ सुराध्यक्षाय नमः |
oṃ surādhyakśhāya namaḥ |
ॐ सुरारिघ्नाय नमः |
oṃ surārighnāya namaḥ |
ॐ महागणपतये नमः |
oṃ mahāgaṇapataye namaḥ |
ॐ मान्याय नमः |
oṃ mānyāya namaḥ |
ॐ महाकालाय नमः |
oṃ mahākālāya namaḥ |
ॐ महाबलाय नमः |
oṃ mahābalāya namaḥ |
ॐ हेरम्बाय नमः |
oṃ herambāya namaḥ |
ॐ लम्बजठराय नमः |
oṃ lambajaṭharāya namaḥ |
ॐ ह्रस्वग्रीवाय नमः (20) |
oṃ hrasvagrīvāya namaḥ (20) |
ॐ महोदराय नमः |
oṃ mahodarāya namaḥ |
ॐ मदोत्कटाय नमः |
oṃ madotkaṭāya namaḥ |
ॐ महावीराय नमः |
oṃ mahāvīrāya namaḥ |
ॐ मन्त्रिणे नमः |
oṃ mantriṇe namaḥ |
ॐ मङ्गल स्वराय नमः |
oṃ maṅgaḻa svarāya namaḥ |
ॐ प्रमधाय नमः |
oṃ pramadhāya namaḥ |
ॐ प्रथमाय नमः |
oṃ prathamāya namaḥ |
ॐ प्राज्ञाय नमः |
oṃ prāGYāya namaḥ |
ॐ विघ्नकर्त्रे नमः |
oṃ vighnakartre namaḥ |
ॐ विघ्नहन्त्रे नमः (30) |
oṃ vighnahantre namaḥ (30) |
ॐ विश्वनेत्रे नमः |
oṃ viśvanetre namaḥ |
ॐ विराट्पतये नमः |
oṃ virāṭpataye namaḥ |
ॐ श्रीपतये नमः |
oṃ śrīpataye namaḥ |
ॐ वाक्पतये नमः |
oṃ vākpataye namaḥ |
ॐ शृङ्गारिणे नमः |
oṃ śṛṅgāriṇe namaḥ |
ॐ आश्रित वत्सलाय नमः |
oṃ āśrita vatsalāya namaḥ |
ॐ शिवप्रियाय नमः |
oṃ śivapriyāya namaḥ |
ॐ शीघ्रकारिणे नमः |
oṃ śīghrakāriṇe namaḥ |
ॐ शाश्वताय नमः |
oṃ śāśvatāya namaḥ |
ॐ बलाय नमः (40) |
oṃ balāya namaḥ (40) |
ॐ बलोत्थिताय नमः |
oṃ balotthitāya namaḥ |
ॐ भवात्मजाय नमः |
oṃ bhavātmajāya namaḥ |
ॐ पुराण पुरुषाय नमः |
oṃ purāṇa puruśhāya namaḥ |
ॐ पूष्णे नमः |
oṃ pūśhṇe namaḥ |
ॐ पुष्करोत्षिप्त वारिणे नमः |
oṃ puśhkarotśhipta vāriṇe namaḥ |
ॐ अग्रगण्याय नमः |
oṃ agragaṇyāya namaḥ |
ॐ अग्रपूज्याय नमः |
oṃ agrapūjyāya namaḥ |
ॐ अग्रगामिने नमः |
oṃ agragāmine namaḥ |
ॐ मन्त्रकृते नमः |
oṃ mantrakṛte namaḥ |
ॐ चामीकर प्रभाय नमः (50) |
oṃ chāmīkara prabhāya namaḥ (50) |
ॐ सर्वाय नमः |
oṃ sarvāya namaḥ |
ॐ सर्वोपास्याय नमः |
oṃ sarvopāsyāya namaḥ |
ॐ सर्व कर्त्रे नमः |
oṃ sarva kartre namaḥ |
ॐ सर्वनेत्रे नमः |
oṃ sarvanetre namaḥ |
ॐ सर्वसिध्धि प्रदाय नमः |
oṃ sarvasidhdhi pradāya namaḥ |
ॐ सर्व सिद्धये नमः |
oṃ sarva siddhaye namaḥ |
ॐ पञ्चहस्ताय नमः |
oṃ pañchahastāya namaḥ |
ॐ पार्वतीनन्दनाय नमः |
oṃ pārvatīnandanāya namaḥ |
ॐ प्रभवे नमः |
oṃ prabhave namaḥ |
ॐ कुमार गुरवे नमः (60) |
oṃ kumāra gurave namaḥ (60) |
ॐ अक्षोभ्याय नमः |
oṃ akśhobhyāya namaḥ |
ॐ कुञ्जरासुर भञ्जनाय नमः |
oṃ kuñjarāsura bhañjanāya namaḥ |
ॐ प्रमोदाय नमः |
oṃ pramodāya namaḥ |
ॐ मोदकप्रियाय नमः |
oṃ modakapriyāya namaḥ |
ॐ कान्तिमते नमः |
oṃ kāntimate namaḥ |
ॐ धृतिमते नमः |
oṃ dhṛtimate namaḥ |
ॐ कामिने नमः |
oṃ kāmine namaḥ |
ॐ कपित्थवनप्रियाय नमः |
oṃ kapitthavanapriyāya namaḥ |
ॐ ब्रह्मचारिणे नमः |
oṃ brahmachāriṇe namaḥ |
ॐ ब्रह्मरूपिणे नमः (70) |
oṃ brahmarūpiṇe namaḥ (70) |
ॐ ब्रह्मविद्यादि दानभुवे नमः |
oṃ brahmavidyādi dānabhuve namaḥ |
ॐ जिष्णवे नमः |
oṃ jiśhṇave namaḥ |
ॐ विष्णुप्रियाय नमः |
oṃ viśhṇupriyāya namaḥ |
ॐ भक्त जीविताय नमः |
oṃ bhakta jīvitāya namaḥ |
ॐ जित मन्मथाय नमः |
oṃ jita manmathāya namaḥ |
ॐ ऐश्वर्य कारणाय नमः |
oṃ aiśvarya kāraṇāya namaḥ |
ॐ ज्यायसे नमः |
oṃ jyāyase namaḥ |
ॐ यक्षकिन्नॆर सेविताय नमः |
oṃ yakśhakinnera sevitāya namaḥ |
ॐ गङ्गा सुताय नमः |
oṃ gaṅgā sutāya namaḥ |
ॐ गणाधीशाय नमः (80) |
oṃ gaṇādhīśāya namaḥ (80) |
ॐ गम्भीर निनदाय नमः |
oṃ gambhīra ninadāya namaḥ |
ॐ वटवे नमः |
oṃ vaṭave namaḥ |
ॐ अभीष्ट वरदायिने नमः |
oṃ abhīśhṭa varadāyine namaḥ |
ॐ ज्योतिषे नमः |
oṃ jyotiśhe namaḥ |
ॐ भक्त निधये नमः |
oṃ bhakta nidhaye namaḥ |
ॐ भावगम्याय नमः |
oṃ bhāvagamyāya namaḥ |
ॐ मङ्गल प्रदाय नमः |
oṃ maṅgaḻa pradāya namaḥ |
ॐ अव्वक्ताय नमः |
oṃ avvaktāya namaḥ |
ॐ अप्राकृत पराक्रमाय नमः |
oṃ aprākṛta parākramāya namaḥ |
ॐ सत्यधर्मिणे नमः (90) |
oṃ satyadharmiṇe namaḥ (90) |
ॐ सखये नमः |
oṃ sakhaye namaḥ |
ॐ सरसाम्बु निधये नमः |
oṃ sarasāmbu nidhaye namaḥ |
ॐ महेशाय नमः |
oṃ maheśāya namaḥ |
ॐ दिव्याङ्गाय नमः |
oṃ divyāṅgāya namaḥ |
ॐ मणिकिङ्किणी मेखालाय नमः |
oṃ maṇikiṅkiṇī mekhālāya namaḥ |
ॐ समस्तदेवता मूर्तये नमः |
oṃ samastadevatā mūrtaye namaḥ |
ॐ सहिष्णवे नमः |
oṃ sahiśhṇave namaḥ |
ॐ सततोत्थिताय नमः |
oṃ satatotthitāya namaḥ |
ॐ विघात कारिणे नमः |
oṃ vighāta kāriṇe namaḥ |
ॐ विश्वग्दृशे नमः (100) |
oṃ viśvagdṛśe namaḥ (100) |
ॐ विश्वरक्षाकृते नमः |
oṃ viśvarakśhākṛte namaḥ |
ॐ कल्याण गुरवे नमः |
oṃ kaḻyāṇa gurave namaḥ |
ॐ उन्मत्त वेषाय नमः |
oṃ unmatta veśhāya namaḥ |
ॐ अपराजिते नमः |
oṃ aparājite namaḥ |
ॐ समस्त जगदाधाराय नमः |
oṃ samasta jagadādhārāya namaḥ |
ॐ सर्त्वॆश्वर्यप्रदाय नमः |
oṃ sartveśvaryapradāya namaḥ |
ॐ आक्रान्त चिदचित्प्रभवे नमः |
oṃ ākrānta chidachitprabhave namaḥ |
ॐ श्री विघ्नेश्वराय नमः (108) |
oṃ śrī vighneśvarāya namaḥ (108) |
|
|