blog

Ganesha Ashtottara Sata Namavali

Devanagari English
   
गणेश अष्टोत्तर शत नामावलि gaṇeśa aśhṭottara śata nāmāvaḻi
   
ॐ गजाननाय नमः oṃ gajānanāya namaḥ
ॐ गणाध्यक्षाय नमः oṃ gaṇādhyakśhāya namaḥ
ॐ विघ्नाराजाय नमः oṃ vighnārājāya namaḥ
ॐ विनायकाय नमः oṃ vināyakāya namaḥ
ॐ द्त्वॆमातुराय नमः oṃ dtvemāturāya namaḥ
ॐ द्विमुखाय नमः oṃ dvimukhāya namaḥ
ॐ प्रमुखाय नमः oṃ pramukhāya namaḥ
ॐ सुमुखाय नमः oṃ sumukhāya namaḥ
ॐ कृतिने नमः oṃ kṛtine namaḥ
ॐ सुप्रदीपाय नमः (10) oṃ supradīpāya namaḥ (10)
ॐ सुखनिधये नमः oṃ sukhanidhaye namaḥ
ॐ सुराध्यक्षाय नमः oṃ surādhyakśhāya namaḥ
ॐ सुरारिघ्नाय नमः oṃ surārighnāya namaḥ
ॐ महागणपतये नमः oṃ mahāgaṇapataye namaḥ
ॐ मान्याय नमः oṃ mānyāya namaḥ
ॐ महाकालाय नमः oṃ mahākālāya namaḥ
ॐ महाबलाय नमः oṃ mahābalāya namaḥ
ॐ हेरम्बाय नमः oṃ herambāya namaḥ
ॐ लम्बजठराय नमः oṃ lambajaṭharāya namaḥ
ॐ ह्रस्वग्रीवाय नमः (20) oṃ hrasvagrīvāya namaḥ (20)
ॐ महोदराय नमः oṃ mahodarāya namaḥ
ॐ मदोत्कटाय नमः oṃ madotkaṭāya namaḥ
ॐ महावीराय नमः oṃ mahāvīrāya namaḥ
ॐ मन्त्रिणे नमः oṃ mantriṇe namaḥ
ॐ मङ्गल स्वराय नमः oṃ maṅgaḻa svarāya namaḥ
ॐ प्रमधाय नमः oṃ pramadhāya namaḥ
ॐ प्रथमाय नमः oṃ prathamāya namaḥ
ॐ प्राज्ञाय नमः oṃ prāGYāya namaḥ
ॐ विघ्नकर्त्रे नमः oṃ vighnakartre namaḥ
ॐ विघ्नहन्त्रे नमः (30) oṃ vighnahantre namaḥ (30)
ॐ विश्वनेत्रे नमः oṃ viśvanetre namaḥ
ॐ विराट्पतये नमः oṃ virāṭpataye namaḥ
ॐ श्रीपतये नमः oṃ śrīpataye namaḥ
ॐ वाक्पतये नमः oṃ vākpataye namaḥ
ॐ शृङ्गारिणे नमः oṃ śṛṅgāriṇe namaḥ
ॐ आश्रित वत्सलाय नमः oṃ āśrita vatsalāya namaḥ
ॐ शिवप्रियाय नमः oṃ śivapriyāya namaḥ
ॐ शीघ्रकारिणे नमः oṃ śīghrakāriṇe namaḥ
ॐ शाश्वताय नमः oṃ śāśvatāya namaḥ
ॐ बलाय नमः (40) oṃ balāya namaḥ (40)
ॐ बलोत्थिताय नमः oṃ balotthitāya namaḥ
ॐ भवात्मजाय नमः oṃ bhavātmajāya namaḥ
ॐ पुराण पुरुषाय नमः oṃ purāṇa puruśhāya namaḥ
ॐ पूष्णे नमः oṃ pūśhṇe namaḥ
ॐ पुष्करोत्षिप्त वारिणे नमः oṃ puśhkarotśhipta vāriṇe namaḥ
ॐ अग्रगण्याय नमः oṃ agragaṇyāya namaḥ
ॐ अग्रपूज्याय नमः oṃ agrapūjyāya namaḥ
ॐ अग्रगामिने नमः oṃ agragāmine namaḥ
ॐ मन्त्रकृते नमः oṃ mantrakṛte namaḥ
ॐ चामीकर प्रभाय नमः (50) oṃ chāmīkara prabhāya namaḥ (50)
ॐ सर्वाय नमः oṃ sarvāya namaḥ
ॐ सर्वोपास्याय नमः oṃ sarvopāsyāya namaḥ
ॐ सर्व कर्त्रे नमः oṃ sarva kartre namaḥ
ॐ सर्वनेत्रे नमः oṃ sarvanetre namaḥ
ॐ सर्वसिध्धि प्रदाय नमः oṃ sarvasidhdhi pradāya namaḥ
ॐ सर्व सिद्धये नमः oṃ sarva siddhaye namaḥ
ॐ पञ्चहस्ताय नमः oṃ pañchahastāya namaḥ
ॐ पार्वतीनन्दनाय नमः oṃ pārvatīnandanāya namaḥ
ॐ प्रभवे नमः oṃ prabhave namaḥ
ॐ कुमार गुरवे नमः (60) oṃ kumāra gurave namaḥ (60)
ॐ अक्षोभ्याय नमः oṃ akśhobhyāya namaḥ
ॐ कुञ्जरासुर भञ्जनाय नमः oṃ kuñjarāsura bhañjanāya namaḥ
ॐ प्रमोदाय नमः oṃ pramodāya namaḥ
ॐ मोदकप्रियाय नमः oṃ modakapriyāya namaḥ
ॐ कान्तिमते नमः oṃ kāntimate namaḥ
ॐ धृतिमते नमः oṃ dhṛtimate namaḥ
ॐ कामिने नमः oṃ kāmine namaḥ
ॐ कपित्थवनप्रियाय नमः oṃ kapitthavanapriyāya namaḥ
ॐ ब्रह्मचारिणे नमः oṃ brahmachāriṇe namaḥ
ॐ ब्रह्मरूपिणे नमः (70) oṃ brahmarūpiṇe namaḥ (70)
ॐ ब्रह्मविद्यादि दानभुवे नमः oṃ brahmavidyādi dānabhuve namaḥ
ॐ जिष्णवे नमः oṃ jiśhṇave namaḥ
ॐ विष्णुप्रियाय नमः oṃ viśhṇupriyāya namaḥ
ॐ भक्त जीविताय नमः oṃ bhakta jīvitāya namaḥ
ॐ जित मन्मथाय नमः oṃ jita manmathāya namaḥ
ॐ ऐश्वर्य कारणाय नमः oṃ aiśvarya kāraṇāya namaḥ
ॐ ज्यायसे नमः oṃ jyāyase namaḥ
ॐ यक्षकिन्नॆर सेविताय नमः oṃ yakśhakinnera sevitāya namaḥ
ॐ गङ्गा सुताय नमः oṃ gaṅgā sutāya namaḥ
ॐ गणाधीशाय नमः (80) oṃ gaṇādhīśāya namaḥ (80)
ॐ गम्भीर निनदाय नमः oṃ gambhīra ninadāya namaḥ
ॐ वटवे नमः oṃ vaṭave namaḥ
ॐ अभीष्ट वरदायिने नमः oṃ abhīśhṭa varadāyine namaḥ
ॐ ज्योतिषे नमः oṃ jyotiśhe namaḥ
ॐ भक्त निधये नमः oṃ bhakta nidhaye namaḥ
ॐ भावगम्याय नमः oṃ bhāvagamyāya namaḥ
ॐ मङ्गल प्रदाय नमः oṃ maṅgaḻa pradāya namaḥ
ॐ अव्वक्ताय नमः oṃ avvaktāya namaḥ
ॐ अप्राकृत पराक्रमाय नमः oṃ aprākṛta parākramāya namaḥ
ॐ सत्यधर्मिणे नमः (90) oṃ satyadharmiṇe namaḥ (90)
ॐ सखये नमः oṃ sakhaye namaḥ
ॐ सरसाम्बु निधये नमः oṃ sarasāmbu nidhaye namaḥ
ॐ महेशाय नमः oṃ maheśāya namaḥ
ॐ दिव्याङ्गाय नमः oṃ divyāṅgāya namaḥ
ॐ मणिकिङ्किणी मेखालाय नमः oṃ maṇikiṅkiṇī mekhālāya namaḥ
ॐ समस्तदेवता मूर्तये नमः oṃ samastadevatā mūrtaye namaḥ
ॐ सहिष्णवे नमः oṃ sahiśhṇave namaḥ
ॐ सततोत्थिताय नमः oṃ satatotthitāya namaḥ
ॐ विघात कारिणे नमः oṃ vighāta kāriṇe namaḥ
ॐ विश्वग्दृशे नमः (100) oṃ viśvagdṛśe namaḥ (100)
ॐ विश्वरक्षाकृते नमः oṃ viśvarakśhākṛte namaḥ
ॐ कल्याण गुरवे नमः oṃ kaḻyāṇa gurave namaḥ
ॐ उन्मत्त वेषाय नमः oṃ unmatta veśhāya namaḥ
ॐ अपराजिते नमः oṃ aparājite namaḥ
ॐ समस्त जगदाधाराय नमः oṃ samasta jagadādhārāya namaḥ
ॐ सर्त्वॆश्वर्यप्रदाय नमः oṃ sartveśvaryapradāya namaḥ
ॐ आक्रान्त चिदचित्प्रभवे नमः oṃ ākrānta chidachitprabhave namaḥ
ॐ श्री विघ्नेश्वराय नमः (108) oṃ śrī vighneśvarāya namaḥ (108)