|
|
गणेश अष्टोत्तर शत नाम स्तोत्रम् |
gaṇeśa aśhṭottara śata nāma stotram |
|
|
|
|
विनायको विघ्नराजो गौरीपुत्रो गणेश्वरः ❘ |
vināyako vighnarājo gaurīputro gaṇeśvaraḥ ❘ |
स्कन्दाग्रजोव्ययः पूतो दक्षोऽध्यक्षो द्विजप्रियः ‖ 1 ‖ |
skandāgrajovyayaḥ pūto dakśhoadhyakśho dvijapriyaḥ ‖ 1 ‖ |
|
|
अग्निगर्वच्छिदिन्द्रश्रीप्रदो वाणीप्रदोऽव्ययः |
agnigarvacChidindraśrīprado vāṇīpradoavyayaḥ |
सर्वसिद्धिप्रदश्शर्वतनयः शर्वरीप्रियः ‖ 2 ‖ |
sarvasiddhipradaśśarvatanayaḥ śarvarīpriyaḥ ‖ 2 ‖ |
|
|
सर्वात्मकः सृष्टिकर्ता देवोनेकार्चितश्शिवः ❘ |
sarvātmakaḥ sṛśhṭikartā devonekārcitaśśivaḥ ❘ |
शुद्धो बुद्धिप्रियश्शान्तो ब्रह्मचारी गजाननः ‖ 3 ‖ |
śuddho buddhipriyaśśānto brahmacārī gajānanaḥ ‖ 3 ‖ |
|
|
द्वैमात्रेयो मुनिस्तुत्यो भक्तविघ्नविनाशनः ❘ |
dvaimātreyo munistutyo bhaktavighnavināśanaḥ ❘ |
एकदन्तश्चतुर्बाहुश्चतुरश्शक्तिसंयुतः ‖ 4 ‖ |
ekadantaścaturbāhuścaturaśśaktisaṃyutaḥ ‖ 4 ‖ |
|
|
लम्बोदरश्शूर्पकर्णो हरर्ब्रह्म विदुत्तमः ❘ |
lambodaraśśūrpakarṇo hararbrahma viduttamaḥ ❘ |
कालो ग्रहपतिः कामी सोमसूर्याग्निलोचनः ‖ 5 ‖ |
kālo grahapatiḥ kāmī somasūryāgnilocanaḥ ‖ 5 ‖ |
|
|
पाशाङ्कुशधरश्चण्डो गुणातीतो निरञ्जनः ❘ |
pāśāṅkuśadharaścaṇḍo guṇātīto nirañjanaḥ ❘ |
अकल्मषस्स्वयंसिद्धस्सिद्धार्चितपदाम्बुजः ‖ 6 ‖ |
akalmaśhassvayaṃsiddhassiddhārcitapadāmbujaḥ ‖ 6 ‖ |
|
|
बीजपूरफलासक्तो वरदश्शाश्वतः कृती ❘ |
bījapūraphalāsakto varadaśśāśvataḥ kṛtī ❘ |
द्विजप्रियो वीतभयो गदी चक्रीक्षुचापधृत् ‖ 7 ‖ |
dvijapriyo vītabhayo gadī cakrīkśhucāpadhṛt ‖ 7 ‖ |
|
|
श्रीदोज उत्पलकरः श्रीपतिः स्तुतिहर्षितः ❘ |
śrīdoja utpalakaraḥ śrīpatiḥ stutiharśhitaḥ ❘ |
कुलाद्रिभेत्ता जटिलः कलिकल्मषनाशनः ‖ 8 ‖ |
kulādribhettā jaṭilaḥ kalikalmaśhanāśanaḥ ‖ 8 ‖ |
|
|
चन्द्रचूडामणिः कान्तः पापहारी समाहितः ❘ |
candracūḍāmaṇiḥ kāntaḥ pāpahārī samāhitaḥ ❘ |
अश्रितश्रीकरस्सौम्यो भक्तवाञ्छितदायकः ‖ 9 ‖ |
aśritaśrīkarassaumyo bhaktavāñChitadāyakaḥ ‖ 9 ‖ |
|
|
शान्तः कैवल्यसुखदस्सच्चिदानन्दविग्रहः ❘ |
śāntaḥ kaivalyasukhadassaccidānandavigrahaḥ ❘ |
ज्ञानी दयायुतो दान्तो ब्रह्मद्वेषविवर्जितः ‖ 10 ‖ |
GYānī dayāyuto dānto brahmadveśhavivarjitaḥ ‖ 10 ‖ |
|
|
प्रमत्तदैत्यभयदः श्रीकण्ठो विबुधेश्वरः ❘ |
pramattadaityabhayadaḥ śrīkaṇṭho vibudheśvaraḥ ❘ |
रमार्चितोविधिर्नागराजयज्ञोपवीतवान् ‖ 11 ‖ |
ramārcitovidhirnāgarājayaGYopavītavān ‖ 11 ‖ |
|
|
स्थूलकण्ठः स्वयङ्कर्ता सामघोषप्रियः परः ❘ |
sthūlakaṇṭhaḥ svayaṅkartā sāmaghośhapriyaḥ paraḥ ❘ |
स्थूलतुण्डोऽग्रणीर्धीरो वागीशस्सिद्धिदायकः ‖ 12 ‖ |
sthūlatuṇḍoagraṇīrdhīro vāgīśassiddhidāyakaḥ ‖ 12 ‖ |
|
|
दूर्वाबिल्वप्रियोऽव्यक्तमूर्तिरद्भुतमूर्तिमान् ❘ |
dūrvābilvapriyoavyaktamūrtiradbhutamūrtimān ❘ |
शैलेन्द्रतनुजोत्सङ्गखेलनोत्सुकमानसः ‖ 13 ‖ |
śailendratanujotsaṅgakhelanotsukamānasaḥ ‖ 13 ‖ |
|
|
स्वलावण्यसुधासारो जितमन्मथविग्रहः ❘ |
svalāvaṇyasudhāsāro jitamanmathavigrahaḥ ❘ |
समस्तजगदाधारो मायी मूषकवाहनः ‖ 14 ‖ |
samastajagadādhāro māyī mūśhakavāhanaḥ ‖ 14 ‖ |
|
|
हृष्टस्तुष्टः प्रसन्नात्मा सर्वसिद्धिप्रदायकः ❘ |
hṛśhṭastuśhṭaḥ prasannātmā sarvasiddhipradāyakaḥ ❘ |
अष्टोत्तरशतेनैवं नाम्नां विघ्नेश्वरं विभुं ‖ 15 ‖ |
aśhṭottaraśatenaivaṃ nāmnāṃ vighneśvaraṃ vibhuṃ ‖ 15 ‖ |
|
|
तुष्टाव शङ्करः पुत्रं त्रिपुरं हन्तुमुत्यतः ❘ |
tuśhṭāva śaṅkaraḥ putraṃ tripuraṃ hantumutyataḥ ❘ |
यः पूजयेदनेनैव भक्त्या सिद्धिविनायकम् ‖ 16 ‖ |
yaḥ pūjayedanenaiva bhaktyā siddhivināyakam ‖ 16 ‖ |
|
|
दूर्वादलैर्बिल्वपत्रैः पुष्पैर्वा चन्दनाक्षतैः ❘ |
dūrvādaḻairbilvapatraiḥ puśhpairvā candanākśhataiḥ ❘ |
सर्वान्कामानवाप्नोति सर्वविघ्नैः प्रमुच्यते ‖ |
sarvānkāmānavāpnoti sarvavighnaiḥ pramucyate ‖ |
|
|
|
|