blog

Ganesha Ashtottara Sata Nama Stotram

Devanagari English
   
गणेश अष्टोत्तर शत नाम स्तोत्रम् gaṇeśa aśhṭottara śata nāma stotram
   
   
विनायको विघ्नराजो गौरीपुत्रो गणेश्वरः ❘ vināyako vighnarājo gaurīputro gaṇeśvaraḥ ❘
स्कन्दाग्रजोव्ययः पूतो दक्षोऽध्यक्षो द्विजप्रियः ‖ 1 ‖ skandāgrajovyayaḥ pūto dakśhoadhyakśho dvijapriyaḥ ‖ 1 ‖
   
अग्निगर्वच्छिदिन्द्रश्रीप्रदो वाणीप्रदोऽव्ययः agnigarvacChidindraśrīprado vāṇīpradoavyayaḥ
सर्वसिद्धिप्रदश्शर्वतनयः शर्वरीप्रियः ‖ 2 ‖ sarvasiddhipradaśśarvatanayaḥ śarvarīpriyaḥ ‖ 2 ‖
   
सर्वात्मकः सृष्टिकर्ता देवोनेकार्चितश्शिवः ❘ sarvātmakaḥ sṛśhṭikartā devonekārcitaśśivaḥ ❘
शुद्धो बुद्धिप्रियश्शान्तो ब्रह्मचारी गजाननः ‖ 3 ‖ śuddho buddhipriyaśśānto brahmacārī gajānanaḥ ‖ 3 ‖
   
द्वैमात्रेयो मुनिस्तुत्यो भक्तविघ्नविनाशनः ❘ dvaimātreyo munistutyo bhaktavighnavināśanaḥ ❘
एकदन्तश्चतुर्बाहुश्चतुरश्शक्तिसंयुतः ‖ 4 ‖ ekadantaścaturbāhuścaturaśśaktisaṃyutaḥ ‖ 4 ‖
   
लम्बोदरश्शूर्पकर्णो हरर्ब्रह्म विदुत्तमः ❘ lambodaraśśūrpakarṇo hararbrahma viduttamaḥ ❘
कालो ग्रहपतिः कामी सोमसूर्याग्निलोचनः ‖ 5 ‖ kālo grahapatiḥ kāmī somasūryāgnilocanaḥ ‖ 5 ‖
   
पाशाङ्कुशधरश्चण्डो गुणातीतो निरञ्जनः ❘ pāśāṅkuśadharaścaṇḍo guṇātīto nirañjanaḥ ❘
अकल्मषस्स्वयंसिद्धस्सिद्धार्चितपदाम्बुजः ‖ 6 ‖ akalmaśhassvayaṃsiddhassiddhārcitapadāmbujaḥ ‖ 6 ‖
   
बीजपूरफलासक्तो वरदश्शाश्वतः कृती ❘ bījapūraphalāsakto varadaśśāśvataḥ kṛtī ❘
द्विजप्रियो वीतभयो गदी चक्रीक्षुचापधृत् ‖ 7 ‖ dvijapriyo vītabhayo gadī cakrīkśhucāpadhṛt ‖ 7 ‖
   
श्रीदोज उत्पलकरः श्रीपतिः स्तुतिहर्षितः ❘ śrīdoja utpalakaraḥ śrīpatiḥ stutiharśhitaḥ ❘
कुलाद्रिभेत्ता जटिलः कलिकल्मषनाशनः ‖ 8 ‖ kulādribhettā jaṭilaḥ kalikalmaśhanāśanaḥ ‖ 8 ‖
   
चन्द्रचूडामणिः कान्तः पापहारी समाहितः ❘ candracūḍāmaṇiḥ kāntaḥ pāpahārī samāhitaḥ ❘
अश्रितश्रीकरस्सौम्यो भक्तवाञ्छितदायकः ‖ 9 ‖ aśritaśrīkarassaumyo bhaktavāñChitadāyakaḥ ‖ 9 ‖
   
शान्तः कैवल्यसुखदस्सच्चिदानन्दविग्रहः ❘ śāntaḥ kaivalyasukhadassaccidānandavigrahaḥ ❘
ज्ञानी दयायुतो दान्तो ब्रह्मद्वेषविवर्जितः ‖ 10 ‖ GYānī dayāyuto dānto brahmadveśhavivarjitaḥ ‖ 10 ‖
   
प्रमत्तदैत्यभयदः श्रीकण्ठो विबुधेश्वरः ❘ pramattadaityabhayadaḥ śrīkaṇṭho vibudheśvaraḥ ❘
रमार्चितोविधिर्नागराजयज्ञोपवीतवान् ‖ 11 ‖ ramārcitovidhirnāgarājayaGYopavītavān ‖ 11 ‖
   
स्थूलकण्ठः स्वयङ्कर्ता सामघोषप्रियः परः ❘ sthūlakaṇṭhaḥ svayaṅkartā sāmaghośhapriyaḥ paraḥ ❘
स्थूलतुण्डोऽग्रणीर्धीरो वागीशस्सिद्धिदायकः ‖ 12 ‖ sthūlatuṇḍoagraṇīrdhīro vāgīśassiddhidāyakaḥ ‖ 12 ‖
   
दूर्वाबिल्वप्रियोऽव्यक्तमूर्तिरद्भुतमूर्तिमान् ❘ dūrvābilvapriyoavyaktamūrtiradbhutamūrtimān ❘
शैलेन्द्रतनुजोत्सङ्गखेलनोत्सुकमानसः ‖ 13 ‖ śailendratanujotsaṅgakhelanotsukamānasaḥ ‖ 13 ‖
   
स्वलावण्यसुधासारो जितमन्मथविग्रहः ❘ svalāvaṇyasudhāsāro jitamanmathavigrahaḥ ❘
समस्तजगदाधारो मायी मूषकवाहनः ‖ 14 ‖ samastajagadādhāro māyī mūśhakavāhanaḥ ‖ 14 ‖
   
हृष्टस्तुष्टः प्रसन्नात्मा सर्वसिद्धिप्रदायकः ❘ hṛśhṭastuśhṭaḥ prasannātmā sarvasiddhipradāyakaḥ ❘
अष्टोत्तरशतेनैवं नाम्नां विघ्नेश्वरं विभुं ‖ 15 ‖ aśhṭottaraśatenaivaṃ nāmnāṃ vighneśvaraṃ vibhuṃ ‖ 15 ‖
   
तुष्टाव शङ्करः पुत्रं त्रिपुरं हन्तुमुत्यतः ❘ tuśhṭāva śaṅkaraḥ putraṃ tripuraṃ hantumutyataḥ ❘
यः पूजयेदनेनैव भक्त्या सिद्धिविनायकम् ‖ 16 ‖ yaḥ pūjayedanenaiva bhaktyā siddhivināyakam ‖ 16 ‖
   
दूर्वादलैर्बिल्वपत्रैः पुष्पैर्वा चन्दनाक्षतैः ❘ dūrvādaḻairbilvapatraiḥ puśhpairvā candanākśhataiḥ ❘
सर्वान्कामानवाप्नोति सर्वविघ्नैः प्रमुच्यते ‖ sarvānkāmānavāpnoti sarvavighnaiḥ pramucyate ‖