|
|
गणपति प्रार्थन घनापाठं |
gaṇapati prārthana ghanāpāṭhaṃ |
|
|
ॐ ग णाना’‘म् त्वा ग णप’तिग्^म् हवामहे क विं क’ वी नाम् उ प मश्र’वस्तवम् ❘ ज्ये ष्ठ रा जं ब्रह्म’णां ब्रह्मणस्प त आ नः’ शृ ण्व न्नू तिभि’स्सी द साद’नम् ‖ |
oṃ ga ṇānā’‘m tvā ga ṇapa’tigṃ havāmahe ka viṃ ka’ vī nām u pa maśra’vastavam ❘ jye śhṭha rā ja ṃ brahma’ṇāṃ brahmaṇaspa ta ā na’ḥ śṛ ṇva nnū tibhi’ssī da sāda’nam ‖ |
|
|
प्रणो’ दे वी सर’स्व ती ❘ वाजे’भिर् वा जिनीवती | धी नाम’ वि त्र्य’वतु _‖ |
praṇo’ de vī sara’sva tī ❘ vāje’bhir vā jinīvatī | dhī nāma’ vi trya’vatu _‖ |
|
|
ग_ णे शाय’ नमः ❘ स र स्व त्यै नमः | श्री गु रु भ्यो नमः | |
ga_ ṇe śāya’ namaḥ ❘ sa ra sva tyai namaḥ | śrī gu ru bhyo namaḥ | |
|
|
हरिः ॐ ‖ |
hariḥ oṃ ‖ |
|
|
**घनापा _ठः |
**ghanāpā _ṭhaḥ |
** |
** |
ग_णाना’‘म् त्वा ग णाना’‘म् ग णाना’‘म् त्वा ग णप’तिं ग णप’तिं त्वा ग णानां’’ ग णानां’’ त्वा ग णप’तिम् _‖ |
ga_ṇānā’‘m tvā ga ṇānā’‘m ga ṇānā’‘m tvā ga ṇapa’tiṃ ga ṇapa’tiṃ tvā ga ṇānā’‘ṃ ga ṇānā’‘ṃ tvā ga ṇapa’tim _‖ |
|
|
त्वा_ ग णप’तिं त्वात्वा ग णप’तिग्^म् हवामहे हवामहे ग णप’तिं त्वात्वा गणप’तिग्^म् हवामहे ❘ ग णप’तिग्^म् हवामहे हवामहे ग णप’तिं ग णप’तिग्^म् हवामहे क वि न्क विग्^म् ह’वामहे ग णप’तिं ग णप’तिग्^म् हवामहे क विम् | ग णप’ ति मिति’ ग ण- प ति म् _‖ |
tvā_ ga ṇapa’tiṃ tvātvā ga ṇapa’tigṃ havāmahe havāmahe ga ṇapa’tiṃ tvātvā gaṇapa’tigṃ havāmahe ❘ ga ṇapa’tigṃ havāmahe havāmahe ga ṇapa’tiṃ ga ṇapa’tigṃ havāmahe ka vi nka vigṃ ha’vāmahe ga ṇapa’tiṃ ga ṇapa’tigṃ havāmahe ka vim | ga ṇapa’ ti miti’ ga ṇa- pa ti m _‖ |
|
|
ह_ वा म हे क विं क वि ग् ं ह’वामहे हवामहे क विं क’ वी नान्क’ वी नां क वि गं ह’वामहे हवामहे क विन्क’ वी नाम् _‖ |
ha_ vā ma he ka viṃ ka vi g ṃ ha’vāmahe havāmahe ka viṃ ka’ vī nānka’ vī nāṃ ka vi g ṃ ha’vāmahe havāmahe ka vinka’ vī nām _‖ |
|
|
क_विन्क’ वी ना न्क वी नां क वि न्क विं क’ वी नामु’ प मश्र’वस्तम मु प मश्र’वस्तम न्क वी नां क वि न्क विं क’ वी नामु’ प मश्र’वस्तमम् _‖ |
ka_vinka’ vī nā nka vī nāṃ ka vi nka viṃ ka’ vī nāmu’ pa maśra’vastama mu pa maśra’vastama nka vī nāṃ ka vi nka viṃ ka’ vī nāmu’ pa maśra’vastamam _‖ |
|
|
क_ वी नामु’ प मश्र’व स्तममु प मश्र’वस्तमं क वी ना न्क’ वी ना मु’ प मश्र’वस्तमम् ❘ उ प मश्र’वस्त म मित्यु’ प मश्र’वः- त म म् _‖ |
ka_ vī nāmu’ pa maśra’va stamamu pa maśra’vastamaṃ ka vī nā nka’ vī nā mu’ pa maśra’vastamam ❘ u pa maśra’vasta ma mityu’ pa maśra’vaḥ- ta ma m _‖ |
|
|
ज्ये_ ष्ट रा जं ब्रह्म’णां ब्रह्म’णां ज्ये ष्ठ राजं’ ज्ये ष्ठ राजं’ ज्ये ष्ठ रा जं ब्रह्म’णां ब्रह्मणो ब्रह्म णो ब्रह्म’णां ज्ये ष्ठ राजं’ ज्ये ष्ठ राजं’ ज्ये ष्ठ रा जं ब्रह्म’णां ब्रह्मणः ❘ ज्ये ष्ठ रा ज मिति’ज्येष्ठ राजम्’’ ‖ |
jye_ śhṭa rā jaṃ brahma’ṇāṃ brahma’ṇāṃ jye śhṭha rājaṃ’ jye śhṭha rājaṃ’ jye śhṭha rā jaṃ brahma’ṇāṃ brahmaṇo brahma ṇo brahma’ṇāṃ jye śhṭha rājaṃ’ jye śhṭha rājaṃ’ jye śhṭha rā jaṃ brahma’ṇāṃ brahmaṇaḥ ❘ jye śhṭha rā ja miti’jyeśhṭha rājam’’ ‖ |
|
|
ब्रह्म’णां ब्रह्मणो ब्रह्म णो ब्रह्म’ णां ब्रह्म’ णां ब्रह्मणस्पते पतेब्रह्म णो ब्रह्म’ णां ब्रह्म’णां ब्रह्मणस्पते _‖ |
brahma’ṇāṃ brahmaṇo brahma ṇo brahma’ ṇāṃ brahma’ ṇāṃ brahmaṇaspate patebrahma ṇo brahma’ ṇāṃ brahma’ṇāṃ brahmaṇaspate _‖ |
|
|
ब्र_ ह्म ण स्प ते प ते ब्र ह्म णो ब्र ह्म ण स्प त आप’ते ब्रह्मणो ब्रह्मणस्प त आ ❘ प त आ प’तेप त आनो’ न आप’ते प त आनः’ ‖ |
bra_ hma ṇa spa te pa te bra hma ṇo bra hma ṇa spa ta āpa’te brahmaṇo brahmaṇaspa ta ā ❘ pa ta ā pa’tepa ta āno’ na āpa’te pa ta āna’ḥ ‖ |
|
|
आनो’ न आन’ श्शृ ण्वन् छृण्व न्न आन’श्शृण्वन् ❘ न श्शृण्वन् छृ ण्वन्नो’न श्शृ ण्वन्नूतिभि’ रू ति भि श्शृण्वन्नो’न श्शृ ण्व न्नू तिभिः’ _‖ |
āno’ na āna’ śśṛ ṇvan Chṛṇva nna āna’śśṛṇvan ❘ na śśṛṇvan Chṛ ṇvanno’na śśṛ ṇvannūtibhi’ rū ti bhi śśṛṇvanno’na śśṛ ṇva nnū tibhi’ḥ _‖ |
|
|
श्शृ_ण्व न्नू तिभि’ रू ति भि श्शृ ण्वन् छृ ण्व न्नू तिभि’स्सीद सी दो तिभि’ श्शृ ण्वन् छृ ण्व न्नू तिभि’स्सीद _‖ |
śśṛ_ṇva nnū tibhi’ rū ti bhi śśṛ ṇvan Chṛ ṇva nnū tibhi’ssīda sī do tibhi’ śśṛ ṇvan Chṛ ṇva nnū tibhi’ssīda _‖ |
|
|
ऊ_तिभि’स्सीद सी दो तिभि’ रू तिभि’स्सी द साद’ न गं साद’न गं सी दो तिभि’ रू तिभि’स्सी द साद’नम् ❘ ऊ ति भि रि त्यू ति- भिः _‖ |
ū_tibhi’ssīda sī do tibhi’ rū tibhi’ssī da sāda’ na g ṃ sāda’na g ṃ sī do tibhi’ rū tibhi’ssī da sāda’nam ❘ ū ti bhi ri tyū ti- bhi ḥ _‖ |
|
|
सी_ द साद’ न गं साद’न गं सीद सी द साद’नम् ❘ साद’ न मि ति साद’नम् ‖ |
sī_ da sāda’ na g ṃ sāda’na g ṃ sīda sī da sāda’nam ❘ sāda’ na mi ti sāda’nam ‖ |
|
|
प्रणो’ नः प्रप्रणो’ दे वी दे वी नः प्रप्रणो’ दे वी ❘ नो’ दे वी दे वी नो’नो दे वी सर’स्व ती सर’स्वती दे वी नो’ नो दे वी सर’स्वती _‖ |
praṇo’ na ḥ prapraṇo’ de vī de vī na ḥ prapraṇo’ de vī ❘ no’ de vī de vī no’no de vī sara’sva tī sara’svatī de vī no’ no de vī sara’svatī _‖ |
|
|
दे_वी सर’स्व ती सर’स्वती दे वी दे वी सर’स्व ती वा जे भि र्वाजे’ भि स्सर’स्वती दे वी दे वी सर’स्वती दे वी स र स्व ती वाजे’भिः ‖ |
de_vī sara’sva tī sara’svatī de vī de vī sara’sva tī vā je bhi rvāje’ bhi ssara’svatī de vī de vī sara’svatī de vī sa ra sva tī vāje’bhiḥ ‖ |
|
|
सर’स्व ती वाजे’ भि र्वाजे’ भि स्सर’स्व ती सर’स्व ती वाजे’भि र्वा जिनी’वती वा हिनी’व ती वाजे’ भि स्सर’स्व ती सर’स्व ती वाजे’भि र्वा जिनी’वती ‖ |
sara’sva tī vāje’ bhi rvāje’ bhi ssara’sva tī sara’sva tī vāje’bhi rvā jinī’vatī vā hinī’va tī vāje’ bhi ssara’sva tī sara’sva tī vāje’bhi rvā jinī’vatī ‖ |
|
|
वाजे’भि र्वा जिनी’वती वा जिनी’वती वाजे’ भि र्वाजे’भि र्वा जिनी’वती ❘ वा जिनी’ व तीति’ वा जिनी’वती वाजे’ भि र्वाजे’भि र्वा जिनी’वती | वा जिनी’ व तीति’ वा जिनी’- व ती _‖ |
vāje’bhi rvā jinī’vatī vā jinī’vatī vāje’ bhi rvāje’bhi rvā jinī’vatī ❘ vā jinī’ va tīti’ vā jinī’vatī vāje’ bhi rvāje’bhi rvā jinī’vatī | vā jinī’ va tīti’ vā jinī’- va tī _‖ |
|
|
धी_ना म’ वि त्र्य’ वि त्री धी नां धी नाम’ वि त्र्य’ वत्व वत्व वि त्री धी नां धी नाम’ वि त्र्य’वतु ❘ अ वि त्र्य’वत्वव त्व वि त्र्य’ वि त्र्य’वतु | अ व त्वित्य’वतु ‖ |
dhī_nā ma’ vi trya’ vi trī dhī nāṃ dhī nāma’ vi trya’ vatva vatva vi trī dhī nāṃ dhī nāma’ vi trya’vatu ❘ a vi trya’vatvava tva vi trya’ vi trya’vatu | a va tvitya’vatu ‖ |
|
|
|
|