blog

Ganapati Gakara Ashtottara Satanama Stotram

Devanagari English
   
गणपति गकार अष्टोत्तर शतनाम स्तोत्रम् gaṇapati gakāra aśhṭottara śatanāma stotram
   
गकाररूपो गम्बीजो गणेशो गणवन्दितः ❘ gakārarūpo gambījo gaṇeśo gaṇavanditaḥ ❘
गणनीयो गणोगण्यो गणनातीत सद्गुणः ‖ 1 ‖ gaṇanīyo gaṇogaṇyo gaṇanātīta sadguṇaḥ ‖ 1 ‖
   
गगनादिकसृद्गङ्गासुतोगङ्गासुतार्चितः ❘ gaganādikasṛdgaṅgāsutogaṅgāsutārcitaḥ ❘
गङ्गाधरप्रीतिकरोगवीशेड्योगदापहः ‖ 2 ‖ gaṅgādharaprītikarogavīśeḍyogadāpahaḥ ‖ 2 ‖
   
गदाधरनुतो गद्यपद्यात्मककवित्वदः ❘ gadādharanuto gadyapadyātmakakavitvadaḥ ❘
गजास्यो गजलक्ष्मीवान् गजवाजिरथप्रदः ‖ 3 ‖ gajāsyo gajalakśhmīvān gajavājirathapradaḥ ‖ 3 ‖
   
गञ्जानिरत शिक्षाकृद्गणितज्ञो गणोत्तमः ❘ gañjānirata śikśhākṛdgaṇitaGYo gaṇottamaḥ ❘
गण्डदानाञ्चितोगन्ता गण्डोपल समाकृतिः ‖ 4 ‖ gaṇḍadānāñcitogantā gaṇḍopala samākṛtiḥ ‖ 4 ‖
   
गगन व्यापको गम्यो गमानादि विवर्जितः ❘ gagana vyāpako gamyo gamānādi vivarjitaḥ ❘
गण्डदोषहरो गण्ड भ्रमद्भ्रमर कुण्डलः ‖ 5 ‖ gaṇḍadośhaharo gaṇḍa bhramadbhramara kuṇḍalaḥ ‖ 5 ‖
   
गतागतज्ञो गतिदो गतमृत्युर्गतोद्भवः ❘ gatāgataGYo gatido gatamṛtyurgatodbhavaḥ ❘
गन्धप्रियो गन्धवाहो गन्धसिन्धुरबृन्दगः ‖ 6 ‖ gandhapriyo gandhavāho gandhasindhurabṛndagaḥ ‖ 6 ‖
   
गन्धादि पूजितो गव्यभोक्ता गर्गादि सन्नुतः ❘ gandhādi pūjito gavyabhoktā gargādi sannutaḥ ❘
गरिष्ठोगरभिद्गर्वहरो गरलिभूषणः ‖ 7 ‖ gariśhṭhogarabhidgarvaharo garaḻibhūśhaṇaḥ ‖ 7 ‖
   
गविष्ठोगर्जितारावो गभीरहृदयो गदी ❘ gaviśhṭhogarjitārāvo gabhīrahṛdayo gadī ❘
गलत्कुष्ठहरो गर्भप्रदो गर्भार्भरक्षकः ‖ 8 ‖ galatkuśhṭhaharo garbhaprado garbhārbharakśhakaḥ ‖ 8 ‖
   
गर्भाधारो गर्भवासि शिशुज्ञान प्रदायकः ❘ garbhādhāro garbhavāsi śiśuGYāna pradāyakaḥ ❘
गरुत्मत्तुल्यजवनो गरुडध्वजवन्दितः ‖ 9 ‖ garutmattulyajavano garuḍadhvajavanditaḥ ‖ 9 ‖
   
गयेडितो गयाश्राद्धफलदश्च गयाकृतिः ❘ gayeḍito gayāśrāddhaphaladaśca gayākṛtiḥ ❘
गदाधरावतारीच गन्धर्वनगरार्चितः ‖ 10 ‖ gadādharāvatārīca gandharvanagarārcitaḥ ‖ 10 ‖
   
गन्धर्वगानसन्तुष्टो गरुडाग्रजवन्दितः ❘ gandharvagānasantuśhṭo garuḍāgrajavanditaḥ ❘
गणरात्र समाराध्यो गर्हणस्तुति साम्यधीः ‖ 11 ‖ gaṇarātra samārādhyo garhaṇastuti sāmyadhīḥ ‖ 11 ‖
   
गर्ताभनाभिर्गव्यूतिः दीर्घतुण्डो गभस्तिमान् ❘ gartābhanābhirgavyūtiḥ dīrghatuṇḍo gabhastimān ❘
गर्हिताचार दूरश्च गरुडोपलभूषितः ‖ 12 ‖ garhitācāra dūraśca garuḍopalabhūśhitaḥ ‖ 12 ‖
   
गजारि विक्रमो गन्धमूषवाजी गतश्रमः ❘ gajāri vikramo gandhamūśhavājī gataśramaḥ ❘
गवेषणीयो गमनो गहनस्थ मुनिस्तुतः ‖ 13 ‖ gaveśhaṇīyo gamano gahanastha munistutaḥ ‖ 13 ‖
   
गवयच्छिद्गण्डकभिद्गह्वरापथवारणः ❘ gavayacChidgaṇḍakabhidgahvarāpathavāraṇaḥ ❘
गजदन्तायुधो गर्जद्रिपुघ्नो गजकर्णिकः ‖ 14 ‖ gajadantāyudho garjadripughno gajakarṇikaḥ ‖ 14 ‖
   
गजचर्मामयच्छेत्ता गणाध्यक्षोगणार्चितः ❘ gajacarmāmayacChettā gaṇādhyakśhogaṇārcitaḥ ❘
गणिकानर्तनप्रीतोगच्छन् गन्धफली प्रियः ‖ 15 ‖ gaṇikānartanaprītogacChan gandhaphalī priyaḥ ‖ 15 ‖
   
गन्धकादि रसाधीशो गणकानन्ददायकः ❘ gandhakādi rasādhīśo gaṇakānandadāyakaḥ ❘
गरभादिजनुर्हर्ता गण्डकीगाहनोत्सुकः ‖ 16 ‖ garabhādijanurhartā gaṇḍakīgāhanotsukaḥ ‖ 16 ‖
   
गण्डूषीकृतवाराशिः गरिमालघिमादिदः ❘ gaṇḍūśhīkṛtavārāśiḥ garimālaghimādidaḥ ❘
गवाक्षवत्सौधवासीगर्भितो गर्भिणीनुतः ‖ 17 ‖ gavākśhavatsaudhavāsīgarbhito garbhiṇīnutaḥ ‖ 17 ‖
   
गन्धमादनशैलाभो गण्डभेरुण्डविक्रमः ❘ gandhamādanaśailābho gaṇḍabheruṇḍavikramaḥ ❘
गदितो गद्गदाराव संस्तुतो गह्वरीपतिः ‖ 18 ‖ gadito gadgadārāva saṃstuto gahvarīpatiḥ ‖ 18 ‖
   
गजेशाय गरीयसे गद्येड्योगतभीर्गदितागमः ❘ gajeśāya garīyase gadyeḍyogatabhīrgaditāgamaḥ ❘
गर्हणीय गुणाभावो गङ्गादिक शुचिप्रदः ‖ 19 ‖ garhaṇīya guṇābhāvo gaṅgādika śucipradaḥ ‖ 19 ‖
   
गणनातीत विद्याश्री बलायुष्यादिदायकः ❘ gaṇanātīta vidyāśrī balāyuśhyādidāyakaḥ ❘
एवं श्रीगणनाथस्य नाम्नामष्टोत्तरं शतम् ‖ 20 ‖ evaṃ śrīgaṇanāthasya nāmnāmaśhṭottaraṃ śatam ‖ 20 ‖
   
पठनाच्छ्रवणात् पुंसां श्रेयः प्रेमप्रदायकम् ❘ paṭhanācChravaṇāt puṃsāṃ śreyaḥ premapradāyakam ❘
पूजान्ते यः पठेन्नित्यं प्रीतस्सन् तस्यविघ्नराट् ‖ 21 ‖ pūjānte yaḥ paṭhennityaṃ prītassan tasyavighnarāṭ ‖ 21 ‖
   
यं यं कामयते कामं तं तं शीघ्रं प्रयच्छति ❘ yaṃ yaṃ kāmayate kāmaṃ taṃ taṃ śīghraṃ prayacChati ❘
दूर्वयाभ्यर्चयन् देवमेकविंशतिवासरान् ‖ 22 ‖ dūrvayābhyarcayan devamekaviṃśativāsarān ‖ 22 ‖
   
एकविंशतिवारं यो नित्यं स्तोत्रं पठेद्यदि ❘ ekaviṃśativāraṃ yo nityaṃ stotraṃ paṭhedyadi ❘
तस्य प्रसन्नो विघ्नेशस्सर्वान् कामान् प्रयच्छति ‖ 23 ‖ tasya prasanno vighneśassarvān kāmān prayacChati ‖ 23 ‖
   
‖ इति श्री गणपति गकार अष्टोत्तर शतनामस्तोत्रम् ‖ ‖ iti śrī gaṇapati gakāra aśhṭottara śatanāmastotram ‖