|
|
गणपति गकार अष्टोत्तर शतनाम स्तोत्रम् |
gaṇapati gakāra aśhṭottara śatanāma stotram |
|
|
गकाररूपो गम्बीजो गणेशो गणवन्दितः ❘ |
gakārarūpo gambījo gaṇeśo gaṇavanditaḥ ❘ |
गणनीयो गणोगण्यो गणनातीत सद्गुणः ‖ 1 ‖ |
gaṇanīyo gaṇogaṇyo gaṇanātīta sadguṇaḥ ‖ 1 ‖ |
|
|
गगनादिकसृद्गङ्गासुतोगङ्गासुतार्चितः ❘ |
gaganādikasṛdgaṅgāsutogaṅgāsutārcitaḥ ❘ |
गङ्गाधरप्रीतिकरोगवीशेड्योगदापहः ‖ 2 ‖ |
gaṅgādharaprītikarogavīśeḍyogadāpahaḥ ‖ 2 ‖ |
|
|
गदाधरनुतो गद्यपद्यात्मककवित्वदः ❘ |
gadādharanuto gadyapadyātmakakavitvadaḥ ❘ |
गजास्यो गजलक्ष्मीवान् गजवाजिरथप्रदः ‖ 3 ‖ |
gajāsyo gajalakśhmīvān gajavājirathapradaḥ ‖ 3 ‖ |
|
|
गञ्जानिरत शिक्षाकृद्गणितज्ञो गणोत्तमः ❘ |
gañjānirata śikśhākṛdgaṇitaGYo gaṇottamaḥ ❘ |
गण्डदानाञ्चितोगन्ता गण्डोपल समाकृतिः ‖ 4 ‖ |
gaṇḍadānāñcitogantā gaṇḍopala samākṛtiḥ ‖ 4 ‖ |
|
|
गगन व्यापको गम्यो गमानादि विवर्जितः ❘ |
gagana vyāpako gamyo gamānādi vivarjitaḥ ❘ |
गण्डदोषहरो गण्ड भ्रमद्भ्रमर कुण्डलः ‖ 5 ‖ |
gaṇḍadośhaharo gaṇḍa bhramadbhramara kuṇḍalaḥ ‖ 5 ‖ |
|
|
गतागतज्ञो गतिदो गतमृत्युर्गतोद्भवः ❘ |
gatāgataGYo gatido gatamṛtyurgatodbhavaḥ ❘ |
गन्धप्रियो गन्धवाहो गन्धसिन्धुरबृन्दगः ‖ 6 ‖ |
gandhapriyo gandhavāho gandhasindhurabṛndagaḥ ‖ 6 ‖ |
|
|
गन्धादि पूजितो गव्यभोक्ता गर्गादि सन्नुतः ❘ |
gandhādi pūjito gavyabhoktā gargādi sannutaḥ ❘ |
गरिष्ठोगरभिद्गर्वहरो गरलिभूषणः ‖ 7 ‖ |
gariśhṭhogarabhidgarvaharo garaḻibhūśhaṇaḥ ‖ 7 ‖ |
|
|
गविष्ठोगर्जितारावो गभीरहृदयो गदी ❘ |
gaviśhṭhogarjitārāvo gabhīrahṛdayo gadī ❘ |
गलत्कुष्ठहरो गर्भप्रदो गर्भार्भरक्षकः ‖ 8 ‖ |
galatkuśhṭhaharo garbhaprado garbhārbharakśhakaḥ ‖ 8 ‖ |
|
|
गर्भाधारो गर्भवासि शिशुज्ञान प्रदायकः ❘ |
garbhādhāro garbhavāsi śiśuGYāna pradāyakaḥ ❘ |
गरुत्मत्तुल्यजवनो गरुडध्वजवन्दितः ‖ 9 ‖ |
garutmattulyajavano garuḍadhvajavanditaḥ ‖ 9 ‖ |
|
|
गयेडितो गयाश्राद्धफलदश्च गयाकृतिः ❘ |
gayeḍito gayāśrāddhaphaladaśca gayākṛtiḥ ❘ |
गदाधरावतारीच गन्धर्वनगरार्चितः ‖ 10 ‖ |
gadādharāvatārīca gandharvanagarārcitaḥ ‖ 10 ‖ |
|
|
गन्धर्वगानसन्तुष्टो गरुडाग्रजवन्दितः ❘ |
gandharvagānasantuśhṭo garuḍāgrajavanditaḥ ❘ |
गणरात्र समाराध्यो गर्हणस्तुति साम्यधीः ‖ 11 ‖ |
gaṇarātra samārādhyo garhaṇastuti sāmyadhīḥ ‖ 11 ‖ |
|
|
गर्ताभनाभिर्गव्यूतिः दीर्घतुण्डो गभस्तिमान् ❘ |
gartābhanābhirgavyūtiḥ dīrghatuṇḍo gabhastimān ❘ |
गर्हिताचार दूरश्च गरुडोपलभूषितः ‖ 12 ‖ |
garhitācāra dūraśca garuḍopalabhūśhitaḥ ‖ 12 ‖ |
|
|
गजारि विक्रमो गन्धमूषवाजी गतश्रमः ❘ |
gajāri vikramo gandhamūśhavājī gataśramaḥ ❘ |
गवेषणीयो गमनो गहनस्थ मुनिस्तुतः ‖ 13 ‖ |
gaveśhaṇīyo gamano gahanastha munistutaḥ ‖ 13 ‖ |
|
|
गवयच्छिद्गण्डकभिद्गह्वरापथवारणः ❘ |
gavayacChidgaṇḍakabhidgahvarāpathavāraṇaḥ ❘ |
गजदन्तायुधो गर्जद्रिपुघ्नो गजकर्णिकः ‖ 14 ‖ |
gajadantāyudho garjadripughno gajakarṇikaḥ ‖ 14 ‖ |
|
|
गजचर्मामयच्छेत्ता गणाध्यक्षोगणार्चितः ❘ |
gajacarmāmayacChettā gaṇādhyakśhogaṇārcitaḥ ❘ |
गणिकानर्तनप्रीतोगच्छन् गन्धफली प्रियः ‖ 15 ‖ |
gaṇikānartanaprītogacChan gandhaphalī priyaḥ ‖ 15 ‖ |
|
|
गन्धकादि रसाधीशो गणकानन्ददायकः ❘ |
gandhakādi rasādhīśo gaṇakānandadāyakaḥ ❘ |
गरभादिजनुर्हर्ता गण्डकीगाहनोत्सुकः ‖ 16 ‖ |
garabhādijanurhartā gaṇḍakīgāhanotsukaḥ ‖ 16 ‖ |
|
|
गण्डूषीकृतवाराशिः गरिमालघिमादिदः ❘ |
gaṇḍūśhīkṛtavārāśiḥ garimālaghimādidaḥ ❘ |
गवाक्षवत्सौधवासीगर्भितो गर्भिणीनुतः ‖ 17 ‖ |
gavākśhavatsaudhavāsīgarbhito garbhiṇīnutaḥ ‖ 17 ‖ |
|
|
गन्धमादनशैलाभो गण्डभेरुण्डविक्रमः ❘ |
gandhamādanaśailābho gaṇḍabheruṇḍavikramaḥ ❘ |
गदितो गद्गदाराव संस्तुतो गह्वरीपतिः ‖ 18 ‖ |
gadito gadgadārāva saṃstuto gahvarīpatiḥ ‖ 18 ‖ |
|
|
गजेशाय गरीयसे गद्येड्योगतभीर्गदितागमः ❘ |
gajeśāya garīyase gadyeḍyogatabhīrgaditāgamaḥ ❘ |
गर्हणीय गुणाभावो गङ्गादिक शुचिप्रदः ‖ 19 ‖ |
garhaṇīya guṇābhāvo gaṅgādika śucipradaḥ ‖ 19 ‖ |
|
|
गणनातीत विद्याश्री बलायुष्यादिदायकः ❘ |
gaṇanātīta vidyāśrī balāyuśhyādidāyakaḥ ❘ |
एवं श्रीगणनाथस्य नाम्नामष्टोत्तरं शतम् ‖ 20 ‖ |
evaṃ śrīgaṇanāthasya nāmnāmaśhṭottaraṃ śatam ‖ 20 ‖ |
|
|
पठनाच्छ्रवणात् पुंसां श्रेयः प्रेमप्रदायकम् ❘ |
paṭhanācChravaṇāt puṃsāṃ śreyaḥ premapradāyakam ❘ |
पूजान्ते यः पठेन्नित्यं प्रीतस्सन् तस्यविघ्नराट् ‖ 21 ‖ |
pūjānte yaḥ paṭhennityaṃ prītassan tasyavighnarāṭ ‖ 21 ‖ |
|
|
यं यं कामयते कामं तं तं शीघ्रं प्रयच्छति ❘ |
yaṃ yaṃ kāmayate kāmaṃ taṃ taṃ śīghraṃ prayacChati ❘ |
दूर्वयाभ्यर्चयन् देवमेकविंशतिवासरान् ‖ 22 ‖ |
dūrvayābhyarcayan devamekaviṃśativāsarān ‖ 22 ‖ |
|
|
एकविंशतिवारं यो नित्यं स्तोत्रं पठेद्यदि ❘ |
ekaviṃśativāraṃ yo nityaṃ stotraṃ paṭhedyadi ❘ |
तस्य प्रसन्नो विघ्नेशस्सर्वान् कामान् प्रयच्छति ‖ 23 ‖ |
tasya prasanno vighneśassarvān kāmān prayacChati ‖ 23 ‖ |
|
|
‖ इति श्री गणपति गकार अष्टोत्तर शतनामस्तोत्रम् ‖ |
‖ iti śrī gaṇapati gakāra aśhṭottara śatanāmastotram ‖ |
|
|
|
|