blog

Ganapati Gakara Ashtottara Sata Namavali

Devanagari English
   
गणपति गकार अष्टोत्तर शत नामावलि gaṇapati gakāra aśhṭottara śata nāmāvaḻi
   
ॐ गकाररूपाय नमः oṃ gakārarūpāya namaḥ
ॐ गम्बीजाय नमः oṃ gambījāya namaḥ
ॐ गणेशाय नमः oṃ gaṇeśāya namaḥ
ॐ गणवन्दिताय नमः oṃ gaṇavanditāya namaḥ
ॐ गणाय नमः oṃ gaṇāya namaḥ
ॐ गण्याय नमः oṃ gaṇyāya namaḥ
ॐ गणनातीतसद्गुणाय नमः oṃ gaṇanātītasadguṇāya namaḥ
ॐ गगनादिकसृजे नमः oṃ gaganādikasṛje namaḥ
ॐ गङ्गासुताय नमः oṃ gaṅgāsutāya namaḥ
ॐ गङ्गासुतार्चिताय नमः oṃ gaṅgāsutārcitāya namaḥ
ॐ गङ्गाधरप्रीतिकराय नमः oṃ gaṅgādharaprītikarāya namaḥ
ॐ गवीशेड्याय नमः oṃ gavīśeḍyāya namaḥ
ॐ गदापहाय नमः oṃ gadāpahāya namaḥ
ॐ गदाधरसुताय नमः oṃ gadādharasutāya namaḥ
ॐ गद्यपद्यात्मककवित्वदाय नमः oṃ gadyapadyātmakakavitvadāya namaḥ
ॐ गजास्याय नमः oṃ gajāsyāya namaḥ
ॐ गजलक्ष्मीपते नमः oṃ gajalakśhmīpate namaḥ
ॐ गजावाजिरथप्रदाय नमः oṃ gajāvājirathapradāya namaḥ
ॐ गञ्जानिरतशिक्षाकृतये नमः oṃ gañjānirataśikśhākṛtaye namaḥ
ॐ गणितज्ञाय नमः oṃ gaṇitaGYāya namaḥ
ॐ गण्डदानाञ्चिताय नमः oṃ gaṇḍadānāñcitāya namaḥ
ॐ गन्त्रे नमः oṃ gantre namaḥ
ॐ गण्डोपलसमाकृतये नमः oṃ gaṇḍopalasamākṛtaye namaḥ
ॐ गगनव्यापकाय नमः oṃ gaganavyāpakāya namaḥ
ॐ गम्याय नमः oṃ gamyāya namaḥ
ॐ गमनादिविवर्जिताय नमः oṃ gamanādivivarjitāya namaḥ
ॐ गण्डदोषहराय नमः oṃ gaṇḍadośhaharāya namaḥ
ॐ गण्डभ्रमद्भ्रमरकुण्डलाय नमः oṃ gaṇḍabhramadbhramarakuṇḍalāya namaḥ
ॐ गतागतज्ञाय नमः oṃ gatāgataGYāya namaḥ
ॐ गतिदाय नमः oṃ gatidāya namaḥ
ॐ गतमृत्यवे नमः oṃ gatamṛtyave namaḥ
ॐ गतोद्भवाय नमः oṃ gatodbhavāya namaḥ
ॐ गन्धप्रियाय नमः oṃ gandhapriyāya namaḥ
ॐ गन्धवाहाय नमः oṃ gandhavāhāya namaḥ
ॐ गन्धसिन्धुरबृन्दगाय नमः oṃ gandhasindhurabṛndagāya namaḥ
ॐ गन्धादिपूजिताय नमः oṃ gandhādipūjitāya namaḥ
ॐ गव्यभोक्त्रे नमः oṃ gavyabhoktre namaḥ
ॐ गर्गादिसन्नुताय नमः oṃ gargādisannutāya namaḥ
ॐ गरिष्ठाय नमः oṃ gariśhṭhāya namaḥ
ॐ गरभिदे नमः oṃ garabhide namaḥ
ॐ गर्वहराय नमः oṃ garvaharāya namaḥ
ॐ गरलिभूषणाय नमः oṃ garaḻibhūśhaṇāya namaḥ
ॐ गविष्ठाय नमः oṃ gaviśhṭhāya namaḥ
ॐ गर्जितारावाय नमः oṃ garjitārāvāya namaḥ
ॐ गभीरहृदयाय नमः oṃ gabhīrahṛdayāya namaḥ
ॐ गदिने नमः oṃ gadine namaḥ
ॐ गलत्कुष्ठहराय नमः oṃ galatkuśhṭhaharāya namaḥ
ॐ गर्भप्रदाय नमः oṃ garbhapradāya namaḥ
ॐ गर्भार्भरक्षकाय नमः oṃ garbhārbharakśhakāya namaḥ
ॐ गर्भाधाराय नमः oṃ garbhādhārāya namaḥ
ॐ गर्भवासिशिशुज्ञानप्रदाय नमः oṃ garbhavāsiśiśuGYānapradāya namaḥ
ॐ गरुत्मत्तुल्यजवनाय नमः oṃ garutmattulyajavanāya namaḥ
ॐ गरुडध्वजवन्दिताय नमः oṃ garuḍadhvajavanditāya namaḥ
ॐ गयेडिताय नमः oṃ gayeḍitāya namaḥ
ॐ गयाश्राद्धफलदाय नमः oṃ gayāśrāddhaphaladāya namaḥ
ॐ गयाकृतये नमः oṃ gayākṛtaye namaḥ
ॐ गदाधरावतारिणे नमः oṃ gadādharāvatāriṇe namaḥ
ॐ गन्धर्वनगरार्चिताय नमः oṃ gandharvanagarārcitāya namaḥ
ॐ गन्धर्वगानसन्तुष्टाय नमः oṃ gandharvagānasantuśhṭāya namaḥ
ॐ गरुडाग्रजवन्दिताय नमः oṃ garuḍāgrajavanditāya namaḥ
ॐ गणरात्रसमाराध्याय नमः oṃ gaṇarātrasamārādhyāya namaḥ
ॐ गर्हणास्तुतिसाम्यधिये नमः oṃ garhaṇāstutisāmyadhiye namaḥ
ॐ गर्ताभनाभये नमः oṃ gartābhanābhaye namaḥ
ॐ गव्यूतिदीर्घतुण्डाय नमः oṃ gavyūtidīrghatuṇḍāya namaḥ
ॐ गभस्तिमते नमः oṃ gabhastimate namaḥ
ॐ गर्हिताचारदूराय नमः oṃ garhitācāradūrāya namaḥ
ॐ गरुडोपलभूषिताय नमः oṃ garuḍopalabhūśhitāya namaḥ
ॐ गजारिविक्रमाय नमः oṃ gajārivikramāya namaḥ
ॐ गन्धमूषवाजिने नमः oṃ gandhamūśhavājine namaḥ
ॐ गतश्रमाय नमः oṃ gataśramāya namaḥ
ॐ गवेषणीयाय नमः oṃ gaveśhaṇīyāya namaḥ
ॐ गहनाय नमः oṃ gahanāya namaḥ
ॐ गहनस्थमुनिस्तुताय नमः oṃ gahanasthamunistutāya namaḥ
ॐ गवयच्छिदे नमः oṃ gavayacChide namaḥ
ॐ गण्डकभिदे नमः oṃ gaṇḍakabhide namaḥ
ॐ गह्वरापथवारणाय नमः oṃ gahvarāpathavāraṇāya namaḥ
ॐ गजदन्तायुधाय नमः oṃ gajadantāyudhāya namaḥ
ॐ गर्जद्रिपुघ्नाय नमः oṃ garjadripughnāya namaḥ
ॐ गजकर्णिकाय नमः oṃ gajakarṇikāya namaḥ
ॐ गजचर्मामयच्छेत्रे नमः oṃ gajacarmāmayacChetre namaḥ
ॐ गणाध्यक्षाय नमः oṃ gaṇādhyakśhāya namaḥ
ॐ गणार्चिताय नमः oṃ gaṇārcitāya namaḥ
ॐ गणिकानर्तनप्रीताय नमः oṃ gaṇikānartanaprītāya namaḥ
ॐ गच्छते नमः oṃ gacChate namaḥ
ॐ गन्धफलीप्रियाय नमः oṃ gandhaphalīpriyāya namaḥ
ॐ गन्धकादिरसाधीशाय नमः oṃ gandhakādirasādhīśāya namaḥ
ॐ गणकानन्ददायकाय नमः oṃ gaṇakānandadāyakāya namaḥ
ॐ गरभादिजनुर्हर्त्रे नमः oṃ garabhādijanurhartre namaḥ
ॐ गण्डकीगाहनोत्सुकाय नमः oṃ gaṇḍakīgāhanotsukāya namaḥ
ॐ गण्डूषीकृतवाराशये नमः oṃ gaṇḍūśhīkṛtavārāśaye namaḥ
ॐ गरिमालघिमादिदाय नमः oṃ garimālaghimādidāya namaḥ
ॐ गवाक्षवत्सौधवासिने नमः oṃ gavākśhavatsaudhavāsine namaḥ
ॐ गर्भिताय नमः oṃ garbhitāya namaḥ
ॐ गर्भिणीनुताय नमः oṃ garbhiṇīnutāya namaḥ
ॐ गन्धमादनशैलाभाय नमः oṃ gandhamādanaśailābhāya namaḥ
ॐ गण्डभेरुण्डविक्रमाय नमः oṃ gaṇḍabheruṇḍavikramāya namaḥ
ॐ गदिताय नमः oṃ gaditāya namaḥ
ॐ गद्गदारावसंस्तुताय नमः oṃ gadgadārāvasaṃstutāya namaḥ
ॐ गह्वरीपतये नमः oṃ gahvarīpataye namaḥ
ॐ गजेशाय नमः oṃ gajeśāya namaḥ
ॐ गरीयसे नमः oṃ garīyase namaḥ
ॐ गद्येड्याय नमः oṃ gadyeḍyāya namaḥ
ॐ गतभिदे नमः oṃ gatabhide namaḥ
ॐ गदितागमाय नमः oṃ gaditāgamāya namaḥ
ॐ गर्हणीयगुणाभावाय नमः oṃ garhaṇīyaguṇābhāvāya namaḥ
ॐ गङ्गादिकशुचिप्रदाय नमः oṃ gaṅgādikaśucipradāya namaḥ
ॐ गणनातीतविद्याश्रीबलायुष्यादिदायकाय नमः oṃ gaṇanātītavidyāśrībalāyuśhyādidāyakāya namaḥ
   
‖ इति गणपति गकार अष्टोत्तर शतनामावलि ‖ ‖ iti gaṇapati gakāra aśhṭottara śatanāmāvaḻi ‖