| |
|
| गणपति गकार अष्टोत्तर शत नामावलि |
gaṇapati gakāra aśhṭottara śata nāmāvaḻi |
| |
|
| ॐ गकाररूपाय नमः |
oṃ gakārarūpāya namaḥ |
| ॐ गम्बीजाय नमः |
oṃ gambījāya namaḥ |
| ॐ गणेशाय नमः |
oṃ gaṇeśāya namaḥ |
| ॐ गणवन्दिताय नमः |
oṃ gaṇavanditāya namaḥ |
| ॐ गणाय नमः |
oṃ gaṇāya namaḥ |
| ॐ गण्याय नमः |
oṃ gaṇyāya namaḥ |
| ॐ गणनातीतसद्गुणाय नमः |
oṃ gaṇanātītasadguṇāya namaḥ |
| ॐ गगनादिकसृजे नमः |
oṃ gaganādikasṛje namaḥ |
| ॐ गङ्गासुताय नमः |
oṃ gaṅgāsutāya namaḥ |
| ॐ गङ्गासुतार्चिताय नमः |
oṃ gaṅgāsutārcitāya namaḥ |
| ॐ गङ्गाधरप्रीतिकराय नमः |
oṃ gaṅgādharaprītikarāya namaḥ |
| ॐ गवीशेड्याय नमः |
oṃ gavīśeḍyāya namaḥ |
| ॐ गदापहाय नमः |
oṃ gadāpahāya namaḥ |
| ॐ गदाधरसुताय नमः |
oṃ gadādharasutāya namaḥ |
| ॐ गद्यपद्यात्मककवित्वदाय नमः |
oṃ gadyapadyātmakakavitvadāya namaḥ |
| ॐ गजास्याय नमः |
oṃ gajāsyāya namaḥ |
| ॐ गजलक्ष्मीपते नमः |
oṃ gajalakśhmīpate namaḥ |
| ॐ गजावाजिरथप्रदाय नमः |
oṃ gajāvājirathapradāya namaḥ |
| ॐ गञ्जानिरतशिक्षाकृतये नमः |
oṃ gañjānirataśikśhākṛtaye namaḥ |
| ॐ गणितज्ञाय नमः |
oṃ gaṇitaGYāya namaḥ |
| ॐ गण्डदानाञ्चिताय नमः |
oṃ gaṇḍadānāñcitāya namaḥ |
| ॐ गन्त्रे नमः |
oṃ gantre namaḥ |
| ॐ गण्डोपलसमाकृतये नमः |
oṃ gaṇḍopalasamākṛtaye namaḥ |
| ॐ गगनव्यापकाय नमः |
oṃ gaganavyāpakāya namaḥ |
| ॐ गम्याय नमः |
oṃ gamyāya namaḥ |
| ॐ गमनादिविवर्जिताय नमः |
oṃ gamanādivivarjitāya namaḥ |
| ॐ गण्डदोषहराय नमः |
oṃ gaṇḍadośhaharāya namaḥ |
| ॐ गण्डभ्रमद्भ्रमरकुण्डलाय नमः |
oṃ gaṇḍabhramadbhramarakuṇḍalāya namaḥ |
| ॐ गतागतज्ञाय नमः |
oṃ gatāgataGYāya namaḥ |
| ॐ गतिदाय नमः |
oṃ gatidāya namaḥ |
| ॐ गतमृत्यवे नमः |
oṃ gatamṛtyave namaḥ |
| ॐ गतोद्भवाय नमः |
oṃ gatodbhavāya namaḥ |
| ॐ गन्धप्रियाय नमः |
oṃ gandhapriyāya namaḥ |
| ॐ गन्धवाहाय नमः |
oṃ gandhavāhāya namaḥ |
| ॐ गन्धसिन्धुरबृन्दगाय नमः |
oṃ gandhasindhurabṛndagāya namaḥ |
| ॐ गन्धादिपूजिताय नमः |
oṃ gandhādipūjitāya namaḥ |
| ॐ गव्यभोक्त्रे नमः |
oṃ gavyabhoktre namaḥ |
| ॐ गर्गादिसन्नुताय नमः |
oṃ gargādisannutāya namaḥ |
| ॐ गरिष्ठाय नमः |
oṃ gariśhṭhāya namaḥ |
| ॐ गरभिदे नमः |
oṃ garabhide namaḥ |
| ॐ गर्वहराय नमः |
oṃ garvaharāya namaḥ |
| ॐ गरलिभूषणाय नमः |
oṃ garaḻibhūśhaṇāya namaḥ |
| ॐ गविष्ठाय नमः |
oṃ gaviśhṭhāya namaḥ |
| ॐ गर्जितारावाय नमः |
oṃ garjitārāvāya namaḥ |
| ॐ गभीरहृदयाय नमः |
oṃ gabhīrahṛdayāya namaḥ |
| ॐ गदिने नमः |
oṃ gadine namaḥ |
| ॐ गलत्कुष्ठहराय नमः |
oṃ galatkuśhṭhaharāya namaḥ |
| ॐ गर्भप्रदाय नमः |
oṃ garbhapradāya namaḥ |
| ॐ गर्भार्भरक्षकाय नमः |
oṃ garbhārbharakśhakāya namaḥ |
| ॐ गर्भाधाराय नमः |
oṃ garbhādhārāya namaḥ |
| ॐ गर्भवासिशिशुज्ञानप्रदाय नमः |
oṃ garbhavāsiśiśuGYānapradāya namaḥ |
| ॐ गरुत्मत्तुल्यजवनाय नमः |
oṃ garutmattulyajavanāya namaḥ |
| ॐ गरुडध्वजवन्दिताय नमः |
oṃ garuḍadhvajavanditāya namaḥ |
| ॐ गयेडिताय नमः |
oṃ gayeḍitāya namaḥ |
| ॐ गयाश्राद्धफलदाय नमः |
oṃ gayāśrāddhaphaladāya namaḥ |
| ॐ गयाकृतये नमः |
oṃ gayākṛtaye namaḥ |
| ॐ गदाधरावतारिणे नमः |
oṃ gadādharāvatāriṇe namaḥ |
| ॐ गन्धर्वनगरार्चिताय नमः |
oṃ gandharvanagarārcitāya namaḥ |
| ॐ गन्धर्वगानसन्तुष्टाय नमः |
oṃ gandharvagānasantuśhṭāya namaḥ |
| ॐ गरुडाग्रजवन्दिताय नमः |
oṃ garuḍāgrajavanditāya namaḥ |
| ॐ गणरात्रसमाराध्याय नमः |
oṃ gaṇarātrasamārādhyāya namaḥ |
| ॐ गर्हणास्तुतिसाम्यधिये नमः |
oṃ garhaṇāstutisāmyadhiye namaḥ |
| ॐ गर्ताभनाभये नमः |
oṃ gartābhanābhaye namaḥ |
| ॐ गव्यूतिदीर्घतुण्डाय नमः |
oṃ gavyūtidīrghatuṇḍāya namaḥ |
| ॐ गभस्तिमते नमः |
oṃ gabhastimate namaḥ |
| ॐ गर्हिताचारदूराय नमः |
oṃ garhitācāradūrāya namaḥ |
| ॐ गरुडोपलभूषिताय नमः |
oṃ garuḍopalabhūśhitāya namaḥ |
| ॐ गजारिविक्रमाय नमः |
oṃ gajārivikramāya namaḥ |
| ॐ गन्धमूषवाजिने नमः |
oṃ gandhamūśhavājine namaḥ |
| ॐ गतश्रमाय नमः |
oṃ gataśramāya namaḥ |
| ॐ गवेषणीयाय नमः |
oṃ gaveśhaṇīyāya namaḥ |
| ॐ गहनाय नमः |
oṃ gahanāya namaḥ |
| ॐ गहनस्थमुनिस्तुताय नमः |
oṃ gahanasthamunistutāya namaḥ |
| ॐ गवयच्छिदे नमः |
oṃ gavayacChide namaḥ |
| ॐ गण्डकभिदे नमः |
oṃ gaṇḍakabhide namaḥ |
| ॐ गह्वरापथवारणाय नमः |
oṃ gahvarāpathavāraṇāya namaḥ |
| ॐ गजदन्तायुधाय नमः |
oṃ gajadantāyudhāya namaḥ |
| ॐ गर्जद्रिपुघ्नाय नमः |
oṃ garjadripughnāya namaḥ |
| ॐ गजकर्णिकाय नमः |
oṃ gajakarṇikāya namaḥ |
| ॐ गजचर्मामयच्छेत्रे नमः |
oṃ gajacarmāmayacChetre namaḥ |
| ॐ गणाध्यक्षाय नमः |
oṃ gaṇādhyakśhāya namaḥ |
| ॐ गणार्चिताय नमः |
oṃ gaṇārcitāya namaḥ |
| ॐ गणिकानर्तनप्रीताय नमः |
oṃ gaṇikānartanaprītāya namaḥ |
| ॐ गच्छते नमः |
oṃ gacChate namaḥ |
| ॐ गन्धफलीप्रियाय नमः |
oṃ gandhaphalīpriyāya namaḥ |
| ॐ गन्धकादिरसाधीशाय नमः |
oṃ gandhakādirasādhīśāya namaḥ |
| ॐ गणकानन्ददायकाय नमः |
oṃ gaṇakānandadāyakāya namaḥ |
| ॐ गरभादिजनुर्हर्त्रे नमः |
oṃ garabhādijanurhartre namaḥ |
| ॐ गण्डकीगाहनोत्सुकाय नमः |
oṃ gaṇḍakīgāhanotsukāya namaḥ |
| ॐ गण्डूषीकृतवाराशये नमः |
oṃ gaṇḍūśhīkṛtavārāśaye namaḥ |
| ॐ गरिमालघिमादिदाय नमः |
oṃ garimālaghimādidāya namaḥ |
| ॐ गवाक्षवत्सौधवासिने नमः |
oṃ gavākśhavatsaudhavāsine namaḥ |
| ॐ गर्भिताय नमः |
oṃ garbhitāya namaḥ |
| ॐ गर्भिणीनुताय नमः |
oṃ garbhiṇīnutāya namaḥ |
| ॐ गन्धमादनशैलाभाय नमः |
oṃ gandhamādanaśailābhāya namaḥ |
| ॐ गण्डभेरुण्डविक्रमाय नमः |
oṃ gaṇḍabheruṇḍavikramāya namaḥ |
| ॐ गदिताय नमः |
oṃ gaditāya namaḥ |
| ॐ गद्गदारावसंस्तुताय नमः |
oṃ gadgadārāvasaṃstutāya namaḥ |
| ॐ गह्वरीपतये नमः |
oṃ gahvarīpataye namaḥ |
| ॐ गजेशाय नमः |
oṃ gajeśāya namaḥ |
| ॐ गरीयसे नमः |
oṃ garīyase namaḥ |
| ॐ गद्येड्याय नमः |
oṃ gadyeḍyāya namaḥ |
| ॐ गतभिदे नमः |
oṃ gatabhide namaḥ |
| ॐ गदितागमाय नमः |
oṃ gaditāgamāya namaḥ |
| ॐ गर्हणीयगुणाभावाय नमः |
oṃ garhaṇīyaguṇābhāvāya namaḥ |
| ॐ गङ्गादिकशुचिप्रदाय नमः |
oṃ gaṅgādikaśucipradāya namaḥ |
| ॐ गणनातीतविद्याश्रीबलायुष्यादिदायकाय नमः |
oṃ gaṇanātītavidyāśrībalāyuśhyādidāyakāya namaḥ |
| |
|
| ‖ इति गणपति गकार अष्टोत्तर शतनामावलि ‖ |
‖ iti gaṇapati gakāra aśhṭottara śatanāmāvaḻi ‖ |
| |
|
| |
|