|
|
गणपति गकार अष्टोत्तर शत नामावलि |
gaṇapati gakāra aśhṭottara śata nāmāvaḻi |
|
|
ॐ गकाररूपाय नमः |
oṃ gakārarūpāya namaḥ |
ॐ गम्बीजाय नमः |
oṃ gambījāya namaḥ |
ॐ गणेशाय नमः |
oṃ gaṇeśāya namaḥ |
ॐ गणवन्दिताय नमः |
oṃ gaṇavanditāya namaḥ |
ॐ गणाय नमः |
oṃ gaṇāya namaḥ |
ॐ गण्याय नमः |
oṃ gaṇyāya namaḥ |
ॐ गणनातीतसद्गुणाय नमः |
oṃ gaṇanātītasadguṇāya namaḥ |
ॐ गगनादिकसृजे नमः |
oṃ gaganādikasṛje namaḥ |
ॐ गङ्गासुताय नमः |
oṃ gaṅgāsutāya namaḥ |
ॐ गङ्गासुतार्चिताय नमः |
oṃ gaṅgāsutārcitāya namaḥ |
ॐ गङ्गाधरप्रीतिकराय नमः |
oṃ gaṅgādharaprītikarāya namaḥ |
ॐ गवीशेड्याय नमः |
oṃ gavīśeḍyāya namaḥ |
ॐ गदापहाय नमः |
oṃ gadāpahāya namaḥ |
ॐ गदाधरसुताय नमः |
oṃ gadādharasutāya namaḥ |
ॐ गद्यपद्यात्मककवित्वदाय नमः |
oṃ gadyapadyātmakakavitvadāya namaḥ |
ॐ गजास्याय नमः |
oṃ gajāsyāya namaḥ |
ॐ गजलक्ष्मीपते नमः |
oṃ gajalakśhmīpate namaḥ |
ॐ गजावाजिरथप्रदाय नमः |
oṃ gajāvājirathapradāya namaḥ |
ॐ गञ्जानिरतशिक्षाकृतये नमः |
oṃ gañjānirataśikśhākṛtaye namaḥ |
ॐ गणितज्ञाय नमः |
oṃ gaṇitaGYāya namaḥ |
ॐ गण्डदानाञ्चिताय नमः |
oṃ gaṇḍadānāñcitāya namaḥ |
ॐ गन्त्रे नमः |
oṃ gantre namaḥ |
ॐ गण्डोपलसमाकृतये नमः |
oṃ gaṇḍopalasamākṛtaye namaḥ |
ॐ गगनव्यापकाय नमः |
oṃ gaganavyāpakāya namaḥ |
ॐ गम्याय नमः |
oṃ gamyāya namaḥ |
ॐ गमनादिविवर्जिताय नमः |
oṃ gamanādivivarjitāya namaḥ |
ॐ गण्डदोषहराय नमः |
oṃ gaṇḍadośhaharāya namaḥ |
ॐ गण्डभ्रमद्भ्रमरकुण्डलाय नमः |
oṃ gaṇḍabhramadbhramarakuṇḍalāya namaḥ |
ॐ गतागतज्ञाय नमः |
oṃ gatāgataGYāya namaḥ |
ॐ गतिदाय नमः |
oṃ gatidāya namaḥ |
ॐ गतमृत्यवे नमः |
oṃ gatamṛtyave namaḥ |
ॐ गतोद्भवाय नमः |
oṃ gatodbhavāya namaḥ |
ॐ गन्धप्रियाय नमः |
oṃ gandhapriyāya namaḥ |
ॐ गन्धवाहाय नमः |
oṃ gandhavāhāya namaḥ |
ॐ गन्धसिन्धुरबृन्दगाय नमः |
oṃ gandhasindhurabṛndagāya namaḥ |
ॐ गन्धादिपूजिताय नमः |
oṃ gandhādipūjitāya namaḥ |
ॐ गव्यभोक्त्रे नमः |
oṃ gavyabhoktre namaḥ |
ॐ गर्गादिसन्नुताय नमः |
oṃ gargādisannutāya namaḥ |
ॐ गरिष्ठाय नमः |
oṃ gariśhṭhāya namaḥ |
ॐ गरभिदे नमः |
oṃ garabhide namaḥ |
ॐ गर्वहराय नमः |
oṃ garvaharāya namaḥ |
ॐ गरलिभूषणाय नमः |
oṃ garaḻibhūśhaṇāya namaḥ |
ॐ गविष्ठाय नमः |
oṃ gaviśhṭhāya namaḥ |
ॐ गर्जितारावाय नमः |
oṃ garjitārāvāya namaḥ |
ॐ गभीरहृदयाय नमः |
oṃ gabhīrahṛdayāya namaḥ |
ॐ गदिने नमः |
oṃ gadine namaḥ |
ॐ गलत्कुष्ठहराय नमः |
oṃ galatkuśhṭhaharāya namaḥ |
ॐ गर्भप्रदाय नमः |
oṃ garbhapradāya namaḥ |
ॐ गर्भार्भरक्षकाय नमः |
oṃ garbhārbharakśhakāya namaḥ |
ॐ गर्भाधाराय नमः |
oṃ garbhādhārāya namaḥ |
ॐ गर्भवासिशिशुज्ञानप्रदाय नमः |
oṃ garbhavāsiśiśuGYānapradāya namaḥ |
ॐ गरुत्मत्तुल्यजवनाय नमः |
oṃ garutmattulyajavanāya namaḥ |
ॐ गरुडध्वजवन्दिताय नमः |
oṃ garuḍadhvajavanditāya namaḥ |
ॐ गयेडिताय नमः |
oṃ gayeḍitāya namaḥ |
ॐ गयाश्राद्धफलदाय नमः |
oṃ gayāśrāddhaphaladāya namaḥ |
ॐ गयाकृतये नमः |
oṃ gayākṛtaye namaḥ |
ॐ गदाधरावतारिणे नमः |
oṃ gadādharāvatāriṇe namaḥ |
ॐ गन्धर्वनगरार्चिताय नमः |
oṃ gandharvanagarārcitāya namaḥ |
ॐ गन्धर्वगानसन्तुष्टाय नमः |
oṃ gandharvagānasantuśhṭāya namaḥ |
ॐ गरुडाग्रजवन्दिताय नमः |
oṃ garuḍāgrajavanditāya namaḥ |
ॐ गणरात्रसमाराध्याय नमः |
oṃ gaṇarātrasamārādhyāya namaḥ |
ॐ गर्हणास्तुतिसाम्यधिये नमः |
oṃ garhaṇāstutisāmyadhiye namaḥ |
ॐ गर्ताभनाभये नमः |
oṃ gartābhanābhaye namaḥ |
ॐ गव्यूतिदीर्घतुण्डाय नमः |
oṃ gavyūtidīrghatuṇḍāya namaḥ |
ॐ गभस्तिमते नमः |
oṃ gabhastimate namaḥ |
ॐ गर्हिताचारदूराय नमः |
oṃ garhitācāradūrāya namaḥ |
ॐ गरुडोपलभूषिताय नमः |
oṃ garuḍopalabhūśhitāya namaḥ |
ॐ गजारिविक्रमाय नमः |
oṃ gajārivikramāya namaḥ |
ॐ गन्धमूषवाजिने नमः |
oṃ gandhamūśhavājine namaḥ |
ॐ गतश्रमाय नमः |
oṃ gataśramāya namaḥ |
ॐ गवेषणीयाय नमः |
oṃ gaveśhaṇīyāya namaḥ |
ॐ गहनाय नमः |
oṃ gahanāya namaḥ |
ॐ गहनस्थमुनिस्तुताय नमः |
oṃ gahanasthamunistutāya namaḥ |
ॐ गवयच्छिदे नमः |
oṃ gavayacChide namaḥ |
ॐ गण्डकभिदे नमः |
oṃ gaṇḍakabhide namaḥ |
ॐ गह्वरापथवारणाय नमः |
oṃ gahvarāpathavāraṇāya namaḥ |
ॐ गजदन्तायुधाय नमः |
oṃ gajadantāyudhāya namaḥ |
ॐ गर्जद्रिपुघ्नाय नमः |
oṃ garjadripughnāya namaḥ |
ॐ गजकर्णिकाय नमः |
oṃ gajakarṇikāya namaḥ |
ॐ गजचर्मामयच्छेत्रे नमः |
oṃ gajacarmāmayacChetre namaḥ |
ॐ गणाध्यक्षाय नमः |
oṃ gaṇādhyakśhāya namaḥ |
ॐ गणार्चिताय नमः |
oṃ gaṇārcitāya namaḥ |
ॐ गणिकानर्तनप्रीताय नमः |
oṃ gaṇikānartanaprītāya namaḥ |
ॐ गच्छते नमः |
oṃ gacChate namaḥ |
ॐ गन्धफलीप्रियाय नमः |
oṃ gandhaphalīpriyāya namaḥ |
ॐ गन्धकादिरसाधीशाय नमः |
oṃ gandhakādirasādhīśāya namaḥ |
ॐ गणकानन्ददायकाय नमः |
oṃ gaṇakānandadāyakāya namaḥ |
ॐ गरभादिजनुर्हर्त्रे नमः |
oṃ garabhādijanurhartre namaḥ |
ॐ गण्डकीगाहनोत्सुकाय नमः |
oṃ gaṇḍakīgāhanotsukāya namaḥ |
ॐ गण्डूषीकृतवाराशये नमः |
oṃ gaṇḍūśhīkṛtavārāśaye namaḥ |
ॐ गरिमालघिमादिदाय नमः |
oṃ garimālaghimādidāya namaḥ |
ॐ गवाक्षवत्सौधवासिने नमः |
oṃ gavākśhavatsaudhavāsine namaḥ |
ॐ गर्भिताय नमः |
oṃ garbhitāya namaḥ |
ॐ गर्भिणीनुताय नमः |
oṃ garbhiṇīnutāya namaḥ |
ॐ गन्धमादनशैलाभाय नमः |
oṃ gandhamādanaśailābhāya namaḥ |
ॐ गण्डभेरुण्डविक्रमाय नमः |
oṃ gaṇḍabheruṇḍavikramāya namaḥ |
ॐ गदिताय नमः |
oṃ gaditāya namaḥ |
ॐ गद्गदारावसंस्तुताय नमः |
oṃ gadgadārāvasaṃstutāya namaḥ |
ॐ गह्वरीपतये नमः |
oṃ gahvarīpataye namaḥ |
ॐ गजेशाय नमः |
oṃ gajeśāya namaḥ |
ॐ गरीयसे नमः |
oṃ garīyase namaḥ |
ॐ गद्येड्याय नमः |
oṃ gadyeḍyāya namaḥ |
ॐ गतभिदे नमः |
oṃ gatabhide namaḥ |
ॐ गदितागमाय नमः |
oṃ gaditāgamāya namaḥ |
ॐ गर्हणीयगुणाभावाय नमः |
oṃ garhaṇīyaguṇābhāvāya namaḥ |
ॐ गङ्गादिकशुचिप्रदाय नमः |
oṃ gaṅgādikaśucipradāya namaḥ |
ॐ गणनातीतविद्याश्रीबलायुष्यादिदायकाय नमः |
oṃ gaṇanātītavidyāśrībalāyuśhyādidāyakāya namaḥ |
|
|
‖ इति गणपति गकार अष्टोत्तर शतनामावलि ‖ |
‖ iti gaṇapati gakāra aśhṭottara śatanāmāvaḻi ‖ |
|
|
|
|