blog

Ganapati Atharva Sheersham

Devanagari English
   
गणपति अथर्व षीर्षम् (गणपत्यथर्वषीर्षोपनिषत्) gaṇapati atharva śhīrśham (gaṇapatyatharvaśhīrśhopaniśhat)
   
‖ गणपत्यथर्वशीर्षोपनिषत् (श्री गणेषाथर्वषीर्षम्) ‖ ‖ gaṇapatyatharvaśīrśhopaniśhat (śrī gaṇeśhātharvaśhīrśham) ‖
   
द्रं कर्णे’भिः शृ णु याम’ देवाः ❘ oṃ bha draṃ karṇe’bhiḥ śṛ ṇu yāma’ devāḥ ❘
द्रं प’श्ये मा क्ष भि र्यज’त्राः | bha draṃ pa’śye kśha bhi ryaja’trāḥ |
स्थि रैरङ्गै’‘स्तु ष्ठु वाग्^ं स’ स्त नूभिः’ | sthi rairaṅgai’‘stu śhṭhu vāg^ṃ sa’ sta nūbhi’ḥ |
व्यशे’म दे वहि’ तं यदायुः’ | vyaśe’ma de vahi’ ta ṃ yadāyu’ḥ |
स्व स्ति इन्द्रो’ वृ द्धश्र’वाः | sva sti na indro’ vṛ ddhaśra’vāḥ |
स्व स्ति नः’ पू षा वि श्ववे’दाः | sva sti na’ḥ śhā vi śvave’dāḥ |
स्व स्ति स्ता र्क्ष्यो अरि’ष्टनेमिः | sva sti na stā rkśhyo ari’śhṭanemiḥ |
स्व स्ति नो बृ स्पति’र्दधातु ‖ sva sti no bṛ ha spati’rdadhātu ‖
   
ॐ शा न्तिः शा न्तिः शान्तिः’ ‖ oṃ śā nti ḥ śā nti ḥ śānti’ḥ ‖
   
ॐ नम’स्ते णप’तये ❘ oṃ nama’ste ga ṇapa’taye ❘
त्व मेप्र त्य क्षं तत्त्व’मसि | tva me va pra tya kśha ṃ tattva’masi |
त्व मेकेलं कर्ता’ऽसि | tva me va ke va la ṃ kartā’‘si |
त्व मेकेलं धर्ता’ऽसि | tva me va ke va la ṃ dhartā’‘si |
त्व मेकेलं हर्ता’ऽसि | tva me va ke va la ṃ hartā’‘si |
त्वमेव सर्वं खल्विदं’ ब्र ह्मा सि | tvameva sarvaṃ khalvida’ṃ bra hmā si |
त्वं साक्षादात्मा’ऽसि नि त्यम् ‖ 1 ‖ tvaṃ sākśhādātmā’‘si ni tyam ‖ 1 ‖
ऋ’तं च्मि ❘ ṛ’taṃ va chmi ❘
स’त्यं च्मि ‖ 2 ‖ _ sa’tyaṃ va chmi ‖ 2 ‖ _
   
अ_ व त्वं माम् ❘ a_ va tva ṃ mām ❘
अव’ क्तारम्’’ | ava’ va ktāram’’ |
अव’ श्रो तारम्’’ | ava’ śro tāram’’ |
अव’ दा तारम्’’ | ava’ tāram’’ |
अव’ धा तारम्’’ | ava’ dhā tāram’’ |
अवानूचानम’व शि ष्यम् | avānūchānama’va śi śhyam |
अव’ श्चात्ता’‘त् | ava’ pa śchāttā’‘t |
अव’ पु रस्ता’‘त् | ava’ pu rastā’‘t |
अवो त्त रात्ता’‘त् | avo tta rāttā’‘t |
अव’ क्षिणात्ता’‘त् | ava’ da kśhiṇāttā’‘t |
अव’ चो र्ध्वात्ता’‘त् | ava’ cho rdhvāttā’‘t |
अवा रात्ता’‘त् | avā dha rāttā’‘t |
सर्वतो मां पाहि पाहि’ स न्तात् ‖ 3 ‖ sarvato māṃ pāhi pāhi’ sa ma ntāt ‖ 3 ‖
   
त्वं वाङ्मय’स्त्वं चि न्म यः ❘ tvaṃ vāṅmaya’stvaṃ chi nma yaḥ ❘
त्वमानन्दमय’स्त्वं ब्र ह्म मयः | tvamānandamaya’stvaṃ bra hma mayaḥ |
त्वं सच्चिदानन्दाऽद्वि’ती यो ऽसि | tvaṃ sachchidānandā’dvi’tī yo ‘si |
त्वं प्र त्य क्षं ब्रह्मा’सि | tvaṃ pra tya kśha ṃ brahmā’si |
त्वं ज्ञानमयो विज्ञान’म यो ऽसि ‖ 4 ‖ tvaṃ GYānamayo viGYāna’ma yo ‘si ‖ 4 ‖
   
सर्वं जगदिदं त्व’त्तो जा यते ❘ sarvaṃ jagadidaṃ tva’tto yate ❘
सर्वं जगदिदं त्व’त्त स्ति ष्ठति | sarvaṃ jagadidaṃ tva’tta sti śhṭhati |
सर्वं जगदिदं त्वयि लय’मे ष्य ति | sarvaṃ jagadidaṃ tvayi laya’me śhya ti |
सर्वं जगदिदं त्वयि’ प्र त्ये ति | sarvaṃ jagadidaṃ tvayi’ pra tye ti |
त्वं भूमिरापोऽनलोऽनि’लो भः | tvaṃ bhūmirāpoanaloani’lo na bhaḥ |
त्वं चत्वारि वा’‘क्प दा नि ‖ 5 ‖ tvaṃ chatvāri vā’‘kpa ni ‖ 5 ‖
   
त्वं गु णत्र’या ती तः ❘ tvaṃ gu ṇatra’yā taḥ ❘
त्वं अवस्थात्र’या ती तः | tvaṃ avasthātra’yā taḥ |
त्वं दे हत्र’या ती तः | tvaṃ de hatra’yā taḥ |
त्वं का लत्र’या ती तः | tvaṃ latra’yā taḥ |
त्वं मूलाधारस्थितो’ऽसि नि त्यम् | tvaṃ mūlādhārasthito’‘si ni tyam |
त्वं शक्तित्र’या त्म कः | tvaṃ śaktitra’yā tma kaḥ |
त्वां योगिनो ध्याय’न्ति नि त्यम् | tvāṃ yogino dhyāya’nti ni tyam |
त्वं ब्रह्मा त्वं विष्णुस्त्वं रुद्रस्त्वमिन्द्रस्त्वमग्निस्त्वं वायुस्त्वं सूर्यस्त्वं चन्द्रमास्त्वं ब्र ह्म भूर्भु वः स्वरोम् ‖ 6 _‖ tvaṃ brahmā tvaṃ viśhṇustvaṃ rudrastvamindrastvamagnistvaṃ vāyustvaṃ sūryastvaṃ chandramāstvaṃ bra hma bhūrbhu va ḥ svarom ‖ 6 _‖
   
ग_णादिं’’ पूर्व’मु च्चा र्य र्णादीं’’ स्तद न्तरम् ❘ ga_ṇādiṃ’’ pūrva’mu chchā rya va rṇādī’‘ṃ stada na ntaram ❘
अनुस्वारः प’र रः | anusvāraḥ pa’ra ta raḥ |
अर्धे’‘न्दु सितम् | ardhe’‘ndu la sitam |
तारे’ण द्धम् | tāre’ṇa ddham |
ऎतत्तव मनु’स्व रू पम् | etattava manu’sva pam |
गकारः पू’‘र्व रू पम् | gakāraḥ pū’‘rva pam |
अकारो मध्य’म रू पम् | akāro madhya’ma pam |
अनुस्वारश्चा’‘न्त्य रू पम् | anusvāraśchā’‘ntya pam |
बिन्दुरुत्त’र रू पम् | bindurutta’ra pam |
नादः’ स न्धा नम् | nāda’ḥ sa ndhā nam |
सगंहि’ता न्धिः | sagṃhi’tā sa ndhiḥ |
सैषा गणे’श वि द्या | saiśhā gaṇe’śa vi dyā |
गण’क षिः | gaṇa’ka śhiḥ |
निचृद्गाय’त्री च्छ न्दः | nichṛdgāya’trī cCha ndaḥ |
श्री महागणपति’र्देवता | śrī mahāgaṇapati’rdevatā |
ॐ गं णप’तये नमः ‖ 7 ‖ oṃ gaṃ ga ṇapa’taye namaḥ ‖ 7 ‖
   
एक न्ताय’ वि द्महे’ वक्र तु ण्डाय’ धीमहि ❘ eka da ntāya’ vi dmahe’ vakra tu ṇḍāya’ dhīmahi ❘
   
तन्नो’ दन्तिः प्र चो दया’‘त् ‖ 8 ‖ tanno’ dantiḥ pra cho dayā’‘t ‖ 8 ‖
   
एकद न् तं च’तु र्ह स्तं पा शमं’कु धारि’णम् ❘ ekada n taṃ cha’tu rha sta śama’ṅku śa dhāri’ṇam ❘
रदं’ वर’दं स्तै र्बि भ्राणं’ मू कध्व’जम् | rada’ṃ cha vara’daṃ ha stai rbi bhrāṇa’ṃ mū śha kadhva’jam |
रक्तं’ म्बोद’रं शू र्प कर्णकं’ र क्त वास’सम् | rakta’ṃ la mboda’raṃ śū rpa karṇaka’ṃ ra kta vāsa’sam |
रक्त’ न्धानु’लि प्ता ङ्गं क्तपु’ष्पैः सु पूजि’तम् | rakta’ ga ndhānu’li ptā ṅgara ktapu’śhpaiḥ su pūji’tam |
भक्ता’ नु कम्पि’नं दे वं गत्का’र मच्यु’तम् | bhaktā’ nu kampi’naṃ de vaja gatkā’ra ṇa machyu’tam |
आवि’ र्भू तं च’ सृ ष्ट्या दौ प्र कृते’‘ः पु रु षात्प’रम् | āvi’ rbhū taṃ cha’ sṛ śhṭyā dau pra kṛte’‘ḥ pu ru śhātpa’ram |
एवं’ ध्या यति’ यो नि त्यं योगी’ यो गि नां व’रः ‖ 9 ‖ eva’ṃ dhyā yati’ yo ni tyasa yogī’ yo gi nāṃ va’raḥ ‖ 9 ‖
   
नमो व्रातपतये नमो गणपतये नमः प्रमथपतये नमस्तेऽस्तु लम्बोदरायैकदन्ताय विघ्नविनाशिने शिवसुताय श्रीवरदमूर्त ये namo vrātapataye namo gaṇapataye namaḥ pramathapataye namasteastu lambodarāyaikadantāya vighnavināśine śivasutāya śrīvaradamūrta ye
नमः ‖ 10 ‖ namaḥ ‖ 10 ‖
   
एतदथर्वशीर्षं योऽ धी ते ❘ etadatharvaśīrśhaṃ yoa dhī te ❘
स ब्रह्मभूया’य ल्पते | sa brahmabhūyā’ya ka lpate |
स सर्वविघ्नै’‘र्न बा ध्यते | sa sarvavighnai’‘rna dhyate |
स सर्वतः सुख’मे ते | sa sarvataḥ sukha’me dha te |
स पञ्चमहापापा’‘त् प्र मु च्यते | sa pañchamahāpāpā’‘t pra mu chyate |
सा यम’धी या नो दिवसकृतं पापं’ ना यति | yama’dhī no divasakṛtaṃ pāpa’ṃ nā śa yati |
प्रा तर’धी या नो रात्रिकृतं पापं’ ना यति | prā tara’dhī no rātrikṛtaṃ pāpa’ṃ nā śa yati |
सायं प्रातः प्र’यु ञ्जा नो पापोऽपा’पो वति | sāyaṃ prātaḥ pra’yu ñjā no pāpoapā’po bha vati |
धर्मार्थकाममोक्षं’ च वि न्दति | dharmārthakāmamokśha’ṃ cha vi ndati |
इदमथर्वशीर्षमशिष्याय’ न दे यम् | idamatharvaśīrśhamaśiśhyāya’ na de yam |
यो यदि मो’हाद् दा स्यति स पापी’यान् वति | yo yadi mo’hād syati sa pāpī’yān bha vati |
सहस्रावर्तनाद्यं यं काम’म धी ते | sahasrāvartanādyaṃ yaṃ kāma’ma dhī te |
तं तमने’न सा धयेत् ‖ 11 ‖ taṃ tamane’na dhayet ‖ 11 ‖
   
अनेन गणपतिम’भि षि ञ्चति ❘ anena gaṇapatima’bhi śhi ñchati ❘
स वा’ग्मी वति | sa vā’gmī bha vati |
चतुर्थ्यामन’श्नन् पति स विद्या’वान् वति | chaturthyāmana’śnan ja pati sa vidyā’vān bha vati |
इत्यथर्व’ण वा क्यम् | ityatharva’ṇa kyam |
ब्रह्मा द्या चर’णं वि द्यान्न बिभेति कदा’च ने ति ‖ 12 ‖ brahmā dyā chara’ṇaṃ vi dyānna bibheti kadā’cha ne ti ‖ 12 ‖
   
यो दूर्वाङ्कु’रै र्य जति स वैश्रवणोप’मो वति ❘ yo dūrvāṅku’rai rya jati sa vaiśravaṇopa’mo bha vati ❘
यो ला’जै र्य जति स यशो’वान् वति | yo lā’jai rya jati sa yaśo’vān bha vati |
स मेधा’वान् वति | sa medhā’vān bha vati |
यो मोदकसहस्रे’ण जति स वाञ्छितफलम’वा प्नो ति | yo modakasahasre’ṇa ya jati sa vāñChitaphalama’vā pno ti |
यः साज्य समि’द्भि र्य जति स सर्वं लभते स स’र्वं भते ‖ 13 ‖ yaḥ sājya sami’dbhi rya jati sa sarvaṃ labhate sa sa’rvaṃ la bhate ‖ 13 ‖
   
अष्टौ ब्राह्मणान् सम्यग् ग्रा’ह यि त्वा सूर्यवर्च’स्वी वति ❘ aśhṭau brāhmaṇān samyag grā’ha yi tvā sūryavarcha’svī bha vati ❘
सूर्यग्रहे म’हा द्यां प्रतिमासन्निधौ वा प्त्वा सिद्धम’न्त्रो वति | sūryagrahe ma’hā na dyāṃ pratimāsannidhau vā ja ptvā siddhama’ntro bha vati |
महाविघ्ना’‘त् प्र मु च्यते | mahāvighnā’‘t pra mu chyate |
महादोषा’‘त् प्र मु च्यते | mahādośhā’‘t pra mu chyate |
महापापा’‘त् प्र मु च्यते | mahāpāpā’‘t pra mu chyate |
महाप्रत्यवाया’‘त् प्र मु च्यते | mahāpratyavāyā’‘t pra mu chyate |
स सर्व’विद्भवति स सर्व’वि द्भ वति | sa sarva’vidbhavati sa sarva’vi dbha vati |
य ए’वं वे द | ya e’vaṃ ve da |
इत्यु’ निष’त् ‖ 14 ‖ ityu’ pa niśha’t ‖ 14 ‖
   
द्रं कर्णे’भिः शृ णु याम’ देवाः ❘ oṃ bha draṃ karṇe’bhiḥ śṛ ṇu yāma’ devāḥ ❘
द्रं प’श्ये मा क्ष भि र्यज’त्राः | bha draṃ pa’śye kśha bhi ryaja’trāḥ |
स्थि रैरङ्गै’‘स्तु ष्ठु वाग्^ं स’ स्त नूभिः’ | sthi rairaṅgai’‘stu śhṭhu vāg^ṃ sa’ sta nūbhi’ḥ |
व्यशे’म दे वहि’ तं यदायुः’ | vyaśe’ma de vahi’ ta ṃ yadāyu’ḥ |
स्व स्ति इन्द्रो’ वृ द्धश्र’वाः | sva sti na indro’ vṛ ddhaśra’vāḥ |
स्व स्ति नः’ पू षा वि श्ववे’दाः | sva sti na’ḥ śhā vi śvave’dāḥ |
स्व स्ति स्ता र्क्ष्यो अरि’ष्टनेमिः | sva sti na stā rkśhyo ari’śhṭanemiḥ |
स्व स्ति नो बृ स्पति’र्दधातु ‖ sva sti no bṛ ha spati’rdadhātu ‖
   
ॐ शा न्तिः शा न्तिः शान्तिः’ ‖ oṃ śā nti ḥ śā nti ḥ śānti’ḥ ‖