blog

Dwadasa Jyotirlinga Stotram

Devanagari English
   
द्वादश ज्योतिर्लिङ्ग स्तोत्रम् dvādaśa jyotirliṅga stotram
   
**लघु स्तोत्रम् **laghu stotram
** सौराष्ट्रे सोमनाधञ्च श्रीशैले मल्लिकार्जुनम् ❘ ** saurāśhṭre somanādhañca śrīśaile mallikārjunam ❘
उज्जयिन्यां महाकालं ओङ्कारेत्वमामलेश्वरम् ‖ ujjayinyāṃ mahākālaṃ oṅkāretvamāmaleśvaram ‖
पर्ल्यां वैद्यनाधञ्च ढाकिन्यां भीम शङ्करम् ❘ parlyāṃ vaidyanādhañca ḍhākinyāṃ bhīma śaṅkaram ❘
सेतुबन्धेतु रामेशं नागेशं दारुकावने ‖ setubandhetu rāmeśaṃ nāgeśaṃ dārukāvane ‖
वारणाश्यान्तु विश्वेशं त्रयम्बकं गौतमीतटे ❘ vāraṇāśyāntu viśveśaṃ trayambakaṃ gautamītaṭe ❘
हिमालयेतु केदारं घृष्णेशन्तु विशालके ‖ himālayetu kedāraṃ ghṛśhṇeśantu viśālake ‖
   
एतानि ज्योतिर्लिङ्गानि सायं प्रातः पठेन्नरः ❘ etāni jyotirliṅgāni sāyaṃ prātaḥ paṭhennaraḥ ❘
सप्त जन्म कृतं पापं स्मरणेन विनश्यति ‖ sapta janma kṛtaṃ pāpaṃ smaraṇena vinaśyati ‖
   
**सम्पूर्ण स्तोत्रम् **sampūrṇa stotram
** सौराष्ट्रदेशे विशदेऽतिरम्ये ज्योतिर्मयं चन्द्रकलावतंसम् ❘ ** saurāśhṭradeśe viśadeatiramye jyotirmayaṃ chandrakaḻāvataṃsam ❘
भक्तप्रदानाय कृपावतीर्णं तं सोमनाथं शरणं प्रपद्ये ‖ 1 ‖ bhaktapradānāya kṛpāvatīrṇaṃ taṃ somanāthaṃ śaraṇaṃ prapadye ‖ 1 ‖
   
श्रीशैलशृङ्गे विविधप्रसङ्गे शेषाद्रिशृङ्गेऽपि सदा वसन्तम् ❘ śrīśailaśṛṅge vividhaprasaṅge śeśhādriśṛṅgeapi sadā vasantam ❘
तमर्जुनं मल्लिकपूर्वमेनं नमामि संसारसमुद्रसेतुम् ‖ 2 ‖ tamarjunaṃ mallikapūrvamenaṃ namāmi saṃsārasamudrasetum ‖ 2 ‖
   
अवन्तिकायां विहितावतारं मुक्तिप्रदानाय च सज्जनानाम् ❘ avantikāyāṃ vihitāvatāraṃ muktipradānāya cha sajjanānām ❘
अकालमृत्योः परिरक्षणार्थं वन्दे महाकालमहासुरेशम् ‖ 3 ‖ akālamṛtyoḥ parirakśhaṇārthaṃ vande mahākālamahāsureśam ‖ 3 ‖
   
कावेरिकानर्मदयोः पवित्रे समागमे सज्जनतारणाय ❘ kāverikānarmadayoḥ pavitre samāgame sajjanatāraṇāya ❘
सदैव मान्धातृपुरे वसन्तं ओङ्कारमीशं शिवमेकमीडे ‖ 4 ‖ sadaiva māndhātṛpure vasantaṃ oṅkāramīśaṃ śivamekamīḍe ‖ 4 ‖
   
पूर्वोत्तरे प्रज्वलिकानिधाने सदा वसं तं गिरिजासमेतम् ❘ pūrvottare prajvalikānidhāne sadā vasaṃ taṃ girijāsametam ❘
सुरासुराराधितपादपद्मं श्रीवैद्यनाथं तमहं नमामि ‖ 5 ‖ surāsurārādhitapādapadmaṃ śrīvaidyanāthaṃ tamahaṃ namāmi ‖ 5 ‖
   
यं डाकिनिशाकिनिकासमाजे निषेव्यमाणं पिशिताशनैश्च ❘ yaṃ ḍākiniśākinikāsamāje niśhevyamāṇaṃ piśitāśanaiścha ❘
सदैव भीमादिपदप्रसिद्धं तं शङ्करं भक्तहितं नमामि ‖ 6 ‖ sadaiva bhīmādipadaprasiddhaṃ taṃ śaṅkaraṃ bhaktahitaṃ namāmi ‖ 6 ‖
   
श्रीताम्रपर्णीजलराशियोगे निबध्य सेतुं विशिखैरसङ्ख्यैः ❘ śrītāmraparṇījalarāśiyoge nibadhya setuṃ viśikhairasaṅkhyaiḥ ❘
श्रीरामचन्द्रेण समर्पितं तं रामेश्वराख्यं नियतं नमामि ‖ 7 ‖ śrīrāmachandreṇa samarpitaṃ taṃ rāmeśvarākhyaṃ niyataṃ namāmi ‖ 7 ‖
   
याम्ये सदङ्गे नगरेऽतिरम्ये विभूषिताङ्गं विविधैश्च भोगैः ❘ yāmye sadaṅge nagareatiramye vibhūśhitāṅgaṃ vividhaiścha bhogaiḥ ❘
सद्भक्तिमुक्तिप्रदमीशमेकं श्रीनागनाथं शरणं प्रपद्ये ‖ 8 ‖ sadbhaktimuktipradamīśamekaṃ śrīnāganāthaṃ śaraṇaṃ prapadye ‖ 8 ‖
   
सानन्दमानन्दवने वसन्तं आनन्दकन्दं हतपापबृन्दम् ❘ sānandamānandavane vasantaṃ ānandakandaṃ hatapāpabṛndam ❘
वाराणसीनाथमनाथनाथं श्रीविश्वनाथं शरणं प्रपद्ये ‖ 9 ‖ vārāṇasīnāthamanāthanāthaṃ śrīviśvanāthaṃ śaraṇaṃ prapadye ‖ 9 ‖
   
सह्याद्रिशीर्षे विमले वसन्तं गोदावरितीरपवित्रदेशे ❘ sahyādriśīrśhe vimale vasantaṃ godāvaritīrapavitradeśe ❘
यद्दर्शनात् पातकं पाशु नाशं प्रयाति तं त्र्यम्बकमीशमीडे ‖ 10 ‖ yaddarśanāt pātakaṃ pāśu nāśaṃ prayāti taṃ tryambakamīśamīḍe ‖ 10 ‖
   
महाद्रिपार्श्वे च तटे रमन्तं सम्पूज्यमानं सततं मुनीन्द्रैः ❘ mahādripārśve cha taṭe ramantaṃ sampūjyamānaṃ satataṃ munīndraiḥ ❘
सुरासुरैर्यक्ष महोरगाढ्यैः केदारमीशं शिवमेकमीडे ‖ 11 ‖ surāsurairyakśha mahoragāḍhyaiḥ kedāramīśaṃ śivamekamīḍe ‖ 11 ‖
   
इलापुरे रम्यविशालकेऽस्मिन् समुल्लसन्तं च जगद्वरेण्यम् ❘ ilāpure ramyaviśālakeasmin samullasantaṃ cha jagadvareṇyam ❘
वन्दे महोदारतरस्वभावं घृष्णेश्वराख्यं शरणं प्रपद्ये ‖ 12 ‖ vande mahodāratarasvabhāvaṃ ghṛśhṇeśvarākhyaṃ śaraṇaṃ prapadye ‖ 12 ‖
   
ज्योतिर्मयद्वादशलिङ्गकानां शिवात्मनां प्रोक्तमिदं क्रमेण ❘ jyotirmayadvādaśaliṅgakānāṃ śivātmanāṃ proktamidaṃ krameṇa ❘
स्तोत्रं पठित्वा मनुजोऽतिभक्त्या फलं तदालोक्य निजं भजेच्च ‖ stotraṃ paṭhitvā manujoatibhaktyā phalaṃ tadālokya nijaṃ bhajechcha ‖