|
|
द्वादश ज्योतिर्लिङ्ग स्तोत्रम् |
dvādaśa jyotirliṅga stotram |
|
|
**लघु स्तोत्रम् |
**laghu stotram |
** सौराष्ट्रे सोमनाधञ्च श्रीशैले मल्लिकार्जुनम् ❘ |
** saurāśhṭre somanādhañca śrīśaile mallikārjunam ❘ |
उज्जयिन्यां महाकालं ओङ्कारेत्वमामलेश्वरम् ‖ |
ujjayinyāṃ mahākālaṃ oṅkāretvamāmaleśvaram ‖ |
पर्ल्यां वैद्यनाधञ्च ढाकिन्यां भीम शङ्करम् ❘ |
parlyāṃ vaidyanādhañca ḍhākinyāṃ bhīma śaṅkaram ❘ |
सेतुबन्धेतु रामेशं नागेशं दारुकावने ‖ |
setubandhetu rāmeśaṃ nāgeśaṃ dārukāvane ‖ |
वारणाश्यान्तु विश्वेशं त्रयम्बकं गौतमीतटे ❘ |
vāraṇāśyāntu viśveśaṃ trayambakaṃ gautamītaṭe ❘ |
हिमालयेतु केदारं घृष्णेशन्तु विशालके ‖ |
himālayetu kedāraṃ ghṛśhṇeśantu viśālake ‖ |
|
|
एतानि ज्योतिर्लिङ्गानि सायं प्रातः पठेन्नरः ❘ |
etāni jyotirliṅgāni sāyaṃ prātaḥ paṭhennaraḥ ❘ |
सप्त जन्म कृतं पापं स्मरणेन विनश्यति ‖ |
sapta janma kṛtaṃ pāpaṃ smaraṇena vinaśyati ‖ |
|
|
**सम्पूर्ण स्तोत्रम् |
**sampūrṇa stotram |
** सौराष्ट्रदेशे विशदेऽतिरम्ये ज्योतिर्मयं चन्द्रकलावतंसम् ❘ |
** saurāśhṭradeśe viśadeatiramye jyotirmayaṃ chandrakaḻāvataṃsam ❘ |
भक्तप्रदानाय कृपावतीर्णं तं सोमनाथं शरणं प्रपद्ये ‖ 1 ‖ |
bhaktapradānāya kṛpāvatīrṇaṃ taṃ somanāthaṃ śaraṇaṃ prapadye ‖ 1 ‖ |
|
|
श्रीशैलशृङ्गे विविधप्रसङ्गे शेषाद्रिशृङ्गेऽपि सदा वसन्तम् ❘ |
śrīśailaśṛṅge vividhaprasaṅge śeśhādriśṛṅgeapi sadā vasantam ❘ |
तमर्जुनं मल्लिकपूर्वमेनं नमामि संसारसमुद्रसेतुम् ‖ 2 ‖ |
tamarjunaṃ mallikapūrvamenaṃ namāmi saṃsārasamudrasetum ‖ 2 ‖ |
|
|
अवन्तिकायां विहितावतारं मुक्तिप्रदानाय च सज्जनानाम् ❘ |
avantikāyāṃ vihitāvatāraṃ muktipradānāya cha sajjanānām ❘ |
अकालमृत्योः परिरक्षणार्थं वन्दे महाकालमहासुरेशम् ‖ 3 ‖ |
akālamṛtyoḥ parirakśhaṇārthaṃ vande mahākālamahāsureśam ‖ 3 ‖ |
|
|
कावेरिकानर्मदयोः पवित्रे समागमे सज्जनतारणाय ❘ |
kāverikānarmadayoḥ pavitre samāgame sajjanatāraṇāya ❘ |
सदैव मान्धातृपुरे वसन्तं ओङ्कारमीशं शिवमेकमीडे ‖ 4 ‖ |
sadaiva māndhātṛpure vasantaṃ oṅkāramīśaṃ śivamekamīḍe ‖ 4 ‖ |
|
|
पूर्वोत्तरे प्रज्वलिकानिधाने सदा वसं तं गिरिजासमेतम् ❘ |
pūrvottare prajvalikānidhāne sadā vasaṃ taṃ girijāsametam ❘ |
सुरासुराराधितपादपद्मं श्रीवैद्यनाथं तमहं नमामि ‖ 5 ‖ |
surāsurārādhitapādapadmaṃ śrīvaidyanāthaṃ tamahaṃ namāmi ‖ 5 ‖ |
|
|
यं डाकिनिशाकिनिकासमाजे निषेव्यमाणं पिशिताशनैश्च ❘ |
yaṃ ḍākiniśākinikāsamāje niśhevyamāṇaṃ piśitāśanaiścha ❘ |
सदैव भीमादिपदप्रसिद्धं तं शङ्करं भक्तहितं नमामि ‖ 6 ‖ |
sadaiva bhīmādipadaprasiddhaṃ taṃ śaṅkaraṃ bhaktahitaṃ namāmi ‖ 6 ‖ |
|
|
श्रीताम्रपर्णीजलराशियोगे निबध्य सेतुं विशिखैरसङ्ख्यैः ❘ |
śrītāmraparṇījalarāśiyoge nibadhya setuṃ viśikhairasaṅkhyaiḥ ❘ |
श्रीरामचन्द्रेण समर्पितं तं रामेश्वराख्यं नियतं नमामि ‖ 7 ‖ |
śrīrāmachandreṇa samarpitaṃ taṃ rāmeśvarākhyaṃ niyataṃ namāmi ‖ 7 ‖ |
|
|
याम्ये सदङ्गे नगरेऽतिरम्ये विभूषिताङ्गं विविधैश्च भोगैः ❘ |
yāmye sadaṅge nagareatiramye vibhūśhitāṅgaṃ vividhaiścha bhogaiḥ ❘ |
सद्भक्तिमुक्तिप्रदमीशमेकं श्रीनागनाथं शरणं प्रपद्ये ‖ 8 ‖ |
sadbhaktimuktipradamīśamekaṃ śrīnāganāthaṃ śaraṇaṃ prapadye ‖ 8 ‖ |
|
|
सानन्दमानन्दवने वसन्तं आनन्दकन्दं हतपापबृन्दम् ❘ |
sānandamānandavane vasantaṃ ānandakandaṃ hatapāpabṛndam ❘ |
वाराणसीनाथमनाथनाथं श्रीविश्वनाथं शरणं प्रपद्ये ‖ 9 ‖ |
vārāṇasīnāthamanāthanāthaṃ śrīviśvanāthaṃ śaraṇaṃ prapadye ‖ 9 ‖ |
|
|
सह्याद्रिशीर्षे विमले वसन्तं गोदावरितीरपवित्रदेशे ❘ |
sahyādriśīrśhe vimale vasantaṃ godāvaritīrapavitradeśe ❘ |
यद्दर्शनात् पातकं पाशु नाशं प्रयाति तं त्र्यम्बकमीशमीडे ‖ 10 ‖ |
yaddarśanāt pātakaṃ pāśu nāśaṃ prayāti taṃ tryambakamīśamīḍe ‖ 10 ‖ |
|
|
महाद्रिपार्श्वे च तटे रमन्तं सम्पूज्यमानं सततं मुनीन्द्रैः ❘ |
mahādripārśve cha taṭe ramantaṃ sampūjyamānaṃ satataṃ munīndraiḥ ❘ |
सुरासुरैर्यक्ष महोरगाढ्यैः केदारमीशं शिवमेकमीडे ‖ 11 ‖ |
surāsurairyakśha mahoragāḍhyaiḥ kedāramīśaṃ śivamekamīḍe ‖ 11 ‖ |
|
|
इलापुरे रम्यविशालकेऽस्मिन् समुल्लसन्तं च जगद्वरेण्यम् ❘ |
ilāpure ramyaviśālakeasmin samullasantaṃ cha jagadvareṇyam ❘ |
वन्दे महोदारतरस्वभावं घृष्णेश्वराख्यं शरणं प्रपद्ये ‖ 12 ‖ |
vande mahodāratarasvabhāvaṃ ghṛśhṇeśvarākhyaṃ śaraṇaṃ prapadye ‖ 12 ‖ |
|
|
ज्योतिर्मयद्वादशलिङ्गकानां शिवात्मनां प्रोक्तमिदं क्रमेण ❘ |
jyotirmayadvādaśaliṅgakānāṃ śivātmanāṃ proktamidaṃ krameṇa ❘ |
स्तोत्रं पठित्वा मनुजोऽतिभक्त्या फलं तदालोक्य निजं भजेच्च ‖ |
stotraṃ paṭhitvā manujoatibhaktyā phalaṃ tadālokya nijaṃ bhajechcha ‖ |
|
|
|
|