|
|
दुर्गा सूक्तम् |
durgā sūktam |
|
|
ॐ ‖ जा तवे’दसे सुनवा म सोम’ मराती य तो निद’हा ति वेदः’ ❘ |
oṃ ‖ jā tave’dase sunavā ma soma’ marātī ya to nida’hā ti veda’ḥ ❘ |
स नः’ पर्- ष दति’ दु र्गा णि विश्वा’ ना वे व सिन्धुं’ दु रि ताऽ त्य ग्निः ‖ |
sa na’ḥ par- śha dati’ du rgā ṇi viśvā’ nā ve va sindhu’ṃ du ri tā’ tya gniḥ ‖ |
|
|
ता म ग्निव’र्णां तप’सा ज्व ल न्तीं वै’रो च नीं क’र्म फ ले षु जुष्टा’‘म् _❘ |
tā ma gniva’rṇāṃ tapa’sā jva la ntīṃ vai’ro cha nīṃ ka’rma pha le śhu juśhṭā’‘m _❘ |
दु_र्गां दे वीग्^म् शर’ण म हं प्रप’द्ये सु तर’सि तरसे’ नमः’ ‖ |
du_rgāṃ de vīgṃ śara’ṇa ma haṃ prapa’dye su tara’si tarase’ nama’ḥ ‖ |
|
|
अ ग्ने त्वं पा’र या नव्यो’ अ स्मान्थ्- स्व स्ति भि रति’ दु र्गा णि विश्वा’’ ❘ |
a gne tvaṃ pā’ra yā navyo’ a smānth- sva sti bhi rati’ du rgā ṇi viśvā’’ ❘ |
पूश्च’ पृ थ्वी ब’ हु ला न’ उ र्वी भवा’ तो का य तन’या य शंयोः ‖ |
pūścha’ pṛ thvī ba’ hu lā na’ u rvī bhavā’ to kā ya tana’yā ya śaṃyoḥ ‖ |
|
|
विश्वा’नि नो दु र्गहा’ जातवे दः सिं धु न्न ना वा दु’ रि ताऽति’पर्-षि ❘ |
viśvā’ni no du rgahā’ jātave da ḥ sin dhu nna nā vā du’ ri tā’ti’par-śhi ❘ |
अग्ने’ अ त्रि वन्मन’सा गृ णा नो’‘ऽस्माकं’ बोध्य वि ता त नूना’‘म् _‖ |
agne’ a tri vanmana’sā gṛ ṇā no’'’smāka’ṃ bodhya vi tā ta nūnā’‘m _‖ |
|
|
पृ_ त ना जि त गं सह’मान मु ग्र म ग्निग्^म् हु’वेम प र माथ्- स धस्था’‘त् ❘ |
pṛ_ ta nā ji ta gṃ saha’māna mu gra ma gnigṃ hu’vema pa ra māth- sa dhasthā’‘t ❘ |
स नः’ पर्- ष दति’ दु र्गा णि वि श्वा क्षाम’ द्दे वो अति’ दु रि ताऽ त्य ग्निः _‖ |
sa na’ḥ par- śha dati’ du rgā ṇi vi śvā kśhāma’ dde vo ati’ du ri tā’ tya gniḥ _‖ |
|
|
प्र_त्नोषि’ क मीड्यो’ अ ध्व रेषु’ स ना च्च हो ता नव्य’श्च सत्सि’ ❘ |
pra_tnośhi’ ka mīḍyo’ a dhva reśhu’ sa nā ccha ho tā navya’ścha satsi’ ❘ |
स्वाञ्चा’‘ऽग्ने त नुवं’ पि प्रय’ स्वा स्मभ्यं’ च सौभ’ ग माय’जस्व ‖ |
svāñchā’'’gne ta nuva’ṃ pi praya’ svā smabhya’ṃ cha saubha’ ga māya’jasva ‖ |
|
|
गो भि र्जुष्ट’मयु जो निषि’ क्तं तवें’‘द्र वि ष्णो र नु सञ्च’रेम ❘ |
go bhi rjuśhṭa’mayu jo niśhi’ kta ṃ tave’‘ndra vi śhṇo ra nu sañcha’rema ❘ |
नाक’स्य पृ ष्ठ म भि स ंवसा’ नो वैष्ण’वीं लो क इ ह मा’दयन्ताम् ‖ |
nāka’sya pṛ śhṭha ma bhi sa ṃvasā’ no vaiśhṇa’vīṃ lo ka i ha mā’dayantām ‖ |
|
|
ॐ का त्या य नाय’ वि द्महे’ कन्य कु मारि’ धीमहि ❘ तन्नो’ दुर्गिः प्र चो दया’‘त् ‖ |
oṃ kā tyā ya nāya’ vi dmahe’ kanya ku māri’ dhīmahi ❘ tanno’ durgiḥ pra cho dayā’‘t ‖ |
|
|
ॐ शां तिः शां तिः शान्तिः’ ‖ |
oṃ śān ti ḥ śān ti ḥ śānti’ḥ ‖ |
|
|