blog

Durga Ashtottara Sata Namavali

Devanagari English
   
दुर्गा अष्टोत्तर शत नामावलि durgā aśhṭottara śata nāmāvaḻi
   
   
ॐ दुर्गायै नमः oṃ durgāyai namaḥ
ॐ शिवायै नमः oṃ śivāyai namaḥ
ॐ महालक्ष्म्यै नमः oṃ mahālakśhmyai namaḥ
ॐ महागौर्यै नमः oṃ mahāgauryai namaḥ
ॐ चण्डिकायै नमः oṃ caṇḍikāyai namaḥ
ॐ सर्वज्ञायै नमः oṃ sarvaGYāyai namaḥ
ॐ सर्वालोकेश्यै नमः oṃ sarvālokeśyai namaḥ
ॐ सर्वकर्म फलप्रदायै नमः oṃ sarvakarma phalapradāyai namaḥ
ॐ सर्वतीर्ध मयायै नमः oṃ sarvatīrdha mayāyai namaḥ
ॐ पुण्यायै नमः ‖10‖ oṃ puṇyāyai namaḥ ‖10‖
ॐ देव योनये नमः oṃ deva yonaye namaḥ
ॐ अयोनिजायै नमः oṃ ayonijāyai namaḥ
ॐ भूमिजायै नमः oṃ bhūmijāyai namaḥ
ॐ निर्गुणायै नमः oṃ nirguṇāyai namaḥ
ॐ आधारशक्त्यै नमः oṃ ādhāraśaktyai namaḥ
ॐ अनीश्वर्यै नमः oṃ anīśvaryai namaḥ
ॐ निर्गुणायै नमः oṃ nirguṇāyai namaḥ
ॐ निरहङ्कारायै नमः oṃ nirahaṅkārāyai namaḥ
ॐ सर्वगर्वविमर्दिन्यै नमः oṃ sarvagarvavimardinyai namaḥ
ॐ सर्वलोकप्रियायै नमः ‖20‖ oṃ sarvalokapriyāyai namaḥ ‖20‖
ॐ वाण्यै नमः oṃ vāṇyai namaḥ
ॐ सर्वविध्यादि देवतायै नमः oṃ sarvavidhyādi devatāyai namaḥ
ॐ पार्वत्यै नमः oṃ pārvatyai namaḥ
ॐ देवमात्रे नमः oṃ devamātre namaḥ
ॐ वनीश्यै नमः oṃ vanīśyai namaḥ
ॐ विन्ध्य वासिन्यै नमः oṃ vindhya vāsinyai namaḥ
ॐ तेजोवत्यै नमः oṃ tejovatyai namaḥ
ॐ महामात्रे नमः oṃ mahāmātre namaḥ
ॐ कोटिसूर्य समप्रभायै नमः oṃ koṭisūrya samaprabhāyai namaḥ
ॐ देवतायै नमः ‖30‖ oṃ devatāyai namaḥ ‖30‖
ॐ वह्निरूपायै नमः oṃ vahnirūpāyai namaḥ
ॐ सतेजसे नमः oṃ satejase namaḥ
ॐ वर्णरूपिण्यै नमः oṃ varṇarūpiṇyai namaḥ
ॐ गुणाश्रयायै नमः oṃ guṇāśrayāyai namaḥ
ॐ गुणमध्यायै नमः oṃ guṇamadhyāyai namaḥ
ॐ गुणत्रयविवर्जितायै नमः oṃ guṇatrayavivarjitāyai namaḥ
ॐ कर्मज्ञान प्रदायै नमः oṃ karmaGYāna pradāyai namaḥ
ॐ कान्तायै नमः oṃ kāntāyai namaḥ
ॐ सर्वसंहार कारिण्यै नमः oṃ sarvasaṃhāra kāriṇyai namaḥ
ॐ धर्मज्ञानायै नमः ‖40‖ oṃ dharmaGYānāyai namaḥ ‖40‖
ॐ धर्मनिष्टायै नमः oṃ dharmaniśhṭāyai namaḥ
ॐ सर्वकर्मविवर्जितायै नमः oṃ sarvakarmavivarjitāyai namaḥ
ॐ कामाक्ष्यै नमः oṃ kāmākśhyai namaḥ
ॐ कामासंहन्त्र्यै नमः oṃ kāmāsaṃhantryai namaḥ
ॐ कामक्रोध विवर्जितायै नमः oṃ kāmakrodha vivarjitāyai namaḥ
ॐ शाङ्कर्यै नमः oṃ śāṅkaryai namaḥ
ॐ शाम्भव्यै नमः oṃ śāmbhavyai namaḥ
ॐ शान्तायै नमः oṃ śāntāyai namaḥ
ॐ चन्द्रसुर्याग्निलोचनायै नमः oṃ candrasuryāgnilocanāyai namaḥ
ॐ सुजयायै नमः ‖50‖ oṃ sujayāyai namaḥ ‖50‖
ॐ जयायै नमः oṃ jayāyai namaḥ
ॐ भूमिष्ठायै नमः oṃ bhūmiśhṭhāyai namaḥ
ॐ जाह्नव्यै नमः oṃ jāhnavyai namaḥ
ॐ जनपूजितायै नमः oṃ janapūjitāyai namaḥ
ॐ शास्त्रायै नमः oṃ śāstrāyai namaḥ
ॐ शास्त्रमयायै नमः oṃ śāstramayāyai namaḥ
ॐ नित्यायै नमः oṃ nityāyai namaḥ
ॐ शुभायै नमः oṃ śubhāyai namaḥ
ॐ चन्द्रार्धमस्तकायै नमः oṃ candrārdhamastakāyai namaḥ
ॐ भारत्यै नमः ‖60‖ oṃ bhāratyai namaḥ ‖60‖
ॐ भ्रामर्यै नमः oṃ bhrāmaryai namaḥ
ॐ कल्पायै नमः oṃ kalpāyai namaḥ
ॐ कराल्यै नमः oṃ karāḻyai namaḥ
ॐ कृष्ण पिङ्गलायै नमः oṃ kṛśhṇa piṅgaḻāyai namaḥ
ॐ ब्राह्म्यै नमः oṃ brāhmyai namaḥ
ॐ नारायण्यै नमः oṃ nārāyaṇyai namaḥ
ॐ रौद्र्यै नमः oṃ raudryai namaḥ
ॐ चन्द्रामृत परिवृतायै नमः oṃ candrāmṛta parivṛtāyai namaḥ
ॐ ज्येष्ठायै नमः oṃ jyeśhṭhāyai namaḥ
ॐ इन्दिरायै नमः ‖70‖ oṃ indirāyai namaḥ ‖70‖
ॐ महामायायै नमः oṃ mahāmāyāyai namaḥ
ॐ जगत्सृष्ट्याधिकारिण्यै नमः oṃ jagatsṛśhṭyādhikāriṇyai namaḥ
ॐ ब्रह्माण्ड कोटि संस्थानायै नमः oṃ brahmāṇḍa koṭi saṃsthānāyai namaḥ
ॐ कामिन्यै नमः oṃ kāminyai namaḥ
ॐ कमलालयायै नमः oṃ kamalālayāyai namaḥ
ॐ कात्यायन्यै नमः oṃ kātyāyanyai namaḥ
ॐ कलातीतायै नमः oṃ kalātītāyai namaḥ
ॐ कालसंहारकारिण्यै नमः oṃ kālasaṃhārakāriṇyai namaḥ
ॐ योगानिष्ठायै नमः oṃ yogāniśhṭhāyai namaḥ
ॐ योगिगम्यायै नमः ‖80‖ oṃ yogigamyāyai namaḥ ‖80‖
ॐ योगध्येयायै नमः oṃ yogadhyeyāyai namaḥ
ॐ तपस्विन्यै नमः oṃ tapasvinyai namaḥ
ॐ ज्ञानरूपायै नमः oṃ GYānarūpāyai namaḥ
ॐ निराकारायै नमः oṃ nirākārāyai namaḥ
ॐ भक्ताभीष्ट फलप्रदायै नमः oṃ bhaktābhīśhṭa phalapradāyai namaḥ
ॐ भूतात्मिकायै नमः oṃ bhūtātmikāyai namaḥ
ॐ भूतमात्रे नमः oṃ bhūtamātre namaḥ
ॐ भूतेश्यै नमः oṃ bhūteśyai namaḥ
ॐ भूतधारिण्यै नमः oṃ bhūtadhāriṇyai namaḥ
ॐ स्वधानारी मध्यगतायै नमः ‖90‖ oṃ svadhānārī madhyagatāyai namaḥ ‖90‖
ॐ षडाधाराधि वर्धिन्यै नमः oṃ śhaḍādhārādhi vardhinyai namaḥ
ॐ मोहितायै नमः oṃ mohitāyai namaḥ
ॐ अंशुभवायै नमः oṃ aṃśubhavāyai namaḥ
ॐ शुभ्रायै नमः oṃ śubhrāyai namaḥ
ॐ सूक्ष्मायै नमः oṃ sūkśhmāyai namaḥ
ॐ मात्रायै नमः oṃ mātrāyai namaḥ
ॐ निरालसायै नमः oṃ nirālasāyai namaḥ
ॐ निमग्नायै नमः oṃ nimagnāyai namaḥ
ॐ नीलसङ्काशायै नमः oṃ nīlasaṅkāśāyai namaḥ
ॐ नित्यानन्दिन्यै नमः ‖100‖ oṃ nityānandinyai namaḥ ‖100‖
ॐ हरायै नमः oṃ harāyai namaḥ
ॐ परायै नमः oṃ parāyai namaḥ
ॐ सर्वज्ञानप्रदायै नमः oṃ sarvaGYānapradāyai namaḥ
ॐ अनन्तायै नमः oṃ anantāyai namaḥ
ॐ सत्यायै नमः oṃ satyāyai namaḥ
ॐ दुर्लभ रूपिण्यै नमः oṃ durlabha rūpiṇyai namaḥ
ॐ सरस्वत्यै नमः oṃ sarasvatyai namaḥ
ॐ सर्वगतायै नमः oṃ sarvagatāyai namaḥ
ॐ सर्वाभीष्टप्रदायिन्यै नमः ‖ 108 ‖ oṃ sarvābhīśhṭapradāyinyai namaḥ ‖ 108 ‖