|
|
दुर्गा अष्टोत्तर शत नामावलि |
durgā aśhṭottara śata nāmāvaḻi |
|
|
|
|
ॐ दुर्गायै नमः |
oṃ durgāyai namaḥ |
ॐ शिवायै नमः |
oṃ śivāyai namaḥ |
ॐ महालक्ष्म्यै नमः |
oṃ mahālakśhmyai namaḥ |
ॐ महागौर्यै नमः |
oṃ mahāgauryai namaḥ |
ॐ चण्डिकायै नमः |
oṃ caṇḍikāyai namaḥ |
ॐ सर्वज्ञायै नमः |
oṃ sarvaGYāyai namaḥ |
ॐ सर्वालोकेश्यै नमः |
oṃ sarvālokeśyai namaḥ |
ॐ सर्वकर्म फलप्रदायै नमः |
oṃ sarvakarma phalapradāyai namaḥ |
ॐ सर्वतीर्ध मयायै नमः |
oṃ sarvatīrdha mayāyai namaḥ |
ॐ पुण्यायै नमः ‖10‖ |
oṃ puṇyāyai namaḥ ‖10‖ |
ॐ देव योनये नमः |
oṃ deva yonaye namaḥ |
ॐ अयोनिजायै नमः |
oṃ ayonijāyai namaḥ |
ॐ भूमिजायै नमः |
oṃ bhūmijāyai namaḥ |
ॐ निर्गुणायै नमः |
oṃ nirguṇāyai namaḥ |
ॐ आधारशक्त्यै नमः |
oṃ ādhāraśaktyai namaḥ |
ॐ अनीश्वर्यै नमः |
oṃ anīśvaryai namaḥ |
ॐ निर्गुणायै नमः |
oṃ nirguṇāyai namaḥ |
ॐ निरहङ्कारायै नमः |
oṃ nirahaṅkārāyai namaḥ |
ॐ सर्वगर्वविमर्दिन्यै नमः |
oṃ sarvagarvavimardinyai namaḥ |
ॐ सर्वलोकप्रियायै नमः ‖20‖ |
oṃ sarvalokapriyāyai namaḥ ‖20‖ |
ॐ वाण्यै नमः |
oṃ vāṇyai namaḥ |
ॐ सर्वविध्यादि देवतायै नमः |
oṃ sarvavidhyādi devatāyai namaḥ |
ॐ पार्वत्यै नमः |
oṃ pārvatyai namaḥ |
ॐ देवमात्रे नमः |
oṃ devamātre namaḥ |
ॐ वनीश्यै नमः |
oṃ vanīśyai namaḥ |
ॐ विन्ध्य वासिन्यै नमः |
oṃ vindhya vāsinyai namaḥ |
ॐ तेजोवत्यै नमः |
oṃ tejovatyai namaḥ |
ॐ महामात्रे नमः |
oṃ mahāmātre namaḥ |
ॐ कोटिसूर्य समप्रभायै नमः |
oṃ koṭisūrya samaprabhāyai namaḥ |
ॐ देवतायै नमः ‖30‖ |
oṃ devatāyai namaḥ ‖30‖ |
ॐ वह्निरूपायै नमः |
oṃ vahnirūpāyai namaḥ |
ॐ सतेजसे नमः |
oṃ satejase namaḥ |
ॐ वर्णरूपिण्यै नमः |
oṃ varṇarūpiṇyai namaḥ |
ॐ गुणाश्रयायै नमः |
oṃ guṇāśrayāyai namaḥ |
ॐ गुणमध्यायै नमः |
oṃ guṇamadhyāyai namaḥ |
ॐ गुणत्रयविवर्जितायै नमः |
oṃ guṇatrayavivarjitāyai namaḥ |
ॐ कर्मज्ञान प्रदायै नमः |
oṃ karmaGYāna pradāyai namaḥ |
ॐ कान्तायै नमः |
oṃ kāntāyai namaḥ |
ॐ सर्वसंहार कारिण्यै नमः |
oṃ sarvasaṃhāra kāriṇyai namaḥ |
ॐ धर्मज्ञानायै नमः ‖40‖ |
oṃ dharmaGYānāyai namaḥ ‖40‖ |
ॐ धर्मनिष्टायै नमः |
oṃ dharmaniśhṭāyai namaḥ |
ॐ सर्वकर्मविवर्जितायै नमः |
oṃ sarvakarmavivarjitāyai namaḥ |
ॐ कामाक्ष्यै नमः |
oṃ kāmākśhyai namaḥ |
ॐ कामासंहन्त्र्यै नमः |
oṃ kāmāsaṃhantryai namaḥ |
ॐ कामक्रोध विवर्जितायै नमः |
oṃ kāmakrodha vivarjitāyai namaḥ |
ॐ शाङ्कर्यै नमः |
oṃ śāṅkaryai namaḥ |
ॐ शाम्भव्यै नमः |
oṃ śāmbhavyai namaḥ |
ॐ शान्तायै नमः |
oṃ śāntāyai namaḥ |
ॐ चन्द्रसुर्याग्निलोचनायै नमः |
oṃ candrasuryāgnilocanāyai namaḥ |
ॐ सुजयायै नमः ‖50‖ |
oṃ sujayāyai namaḥ ‖50‖ |
ॐ जयायै नमः |
oṃ jayāyai namaḥ |
ॐ भूमिष्ठायै नमः |
oṃ bhūmiśhṭhāyai namaḥ |
ॐ जाह्नव्यै नमः |
oṃ jāhnavyai namaḥ |
ॐ जनपूजितायै नमः |
oṃ janapūjitāyai namaḥ |
ॐ शास्त्रायै नमः |
oṃ śāstrāyai namaḥ |
ॐ शास्त्रमयायै नमः |
oṃ śāstramayāyai namaḥ |
ॐ नित्यायै नमः |
oṃ nityāyai namaḥ |
ॐ शुभायै नमः |
oṃ śubhāyai namaḥ |
ॐ चन्द्रार्धमस्तकायै नमः |
oṃ candrārdhamastakāyai namaḥ |
ॐ भारत्यै नमः ‖60‖ |
oṃ bhāratyai namaḥ ‖60‖ |
ॐ भ्रामर्यै नमः |
oṃ bhrāmaryai namaḥ |
ॐ कल्पायै नमः |
oṃ kalpāyai namaḥ |
ॐ कराल्यै नमः |
oṃ karāḻyai namaḥ |
ॐ कृष्ण पिङ्गलायै नमः |
oṃ kṛśhṇa piṅgaḻāyai namaḥ |
ॐ ब्राह्म्यै नमः |
oṃ brāhmyai namaḥ |
ॐ नारायण्यै नमः |
oṃ nārāyaṇyai namaḥ |
ॐ रौद्र्यै नमः |
oṃ raudryai namaḥ |
ॐ चन्द्रामृत परिवृतायै नमः |
oṃ candrāmṛta parivṛtāyai namaḥ |
ॐ ज्येष्ठायै नमः |
oṃ jyeśhṭhāyai namaḥ |
ॐ इन्दिरायै नमः ‖70‖ |
oṃ indirāyai namaḥ ‖70‖ |
ॐ महामायायै नमः |
oṃ mahāmāyāyai namaḥ |
ॐ जगत्सृष्ट्याधिकारिण्यै नमः |
oṃ jagatsṛśhṭyādhikāriṇyai namaḥ |
ॐ ब्रह्माण्ड कोटि संस्थानायै नमः |
oṃ brahmāṇḍa koṭi saṃsthānāyai namaḥ |
ॐ कामिन्यै नमः |
oṃ kāminyai namaḥ |
ॐ कमलालयायै नमः |
oṃ kamalālayāyai namaḥ |
ॐ कात्यायन्यै नमः |
oṃ kātyāyanyai namaḥ |
ॐ कलातीतायै नमः |
oṃ kalātītāyai namaḥ |
ॐ कालसंहारकारिण्यै नमः |
oṃ kālasaṃhārakāriṇyai namaḥ |
ॐ योगानिष्ठायै नमः |
oṃ yogāniśhṭhāyai namaḥ |
ॐ योगिगम्यायै नमः ‖80‖ |
oṃ yogigamyāyai namaḥ ‖80‖ |
ॐ योगध्येयायै नमः |
oṃ yogadhyeyāyai namaḥ |
ॐ तपस्विन्यै नमः |
oṃ tapasvinyai namaḥ |
ॐ ज्ञानरूपायै नमः |
oṃ GYānarūpāyai namaḥ |
ॐ निराकारायै नमः |
oṃ nirākārāyai namaḥ |
ॐ भक्ताभीष्ट फलप्रदायै नमः |
oṃ bhaktābhīśhṭa phalapradāyai namaḥ |
ॐ भूतात्मिकायै नमः |
oṃ bhūtātmikāyai namaḥ |
ॐ भूतमात्रे नमः |
oṃ bhūtamātre namaḥ |
ॐ भूतेश्यै नमः |
oṃ bhūteśyai namaḥ |
ॐ भूतधारिण्यै नमः |
oṃ bhūtadhāriṇyai namaḥ |
ॐ स्वधानारी मध्यगतायै नमः ‖90‖ |
oṃ svadhānārī madhyagatāyai namaḥ ‖90‖ |
ॐ षडाधाराधि वर्धिन्यै नमः |
oṃ śhaḍādhārādhi vardhinyai namaḥ |
ॐ मोहितायै नमः |
oṃ mohitāyai namaḥ |
ॐ अंशुभवायै नमः |
oṃ aṃśubhavāyai namaḥ |
ॐ शुभ्रायै नमः |
oṃ śubhrāyai namaḥ |
ॐ सूक्ष्मायै नमः |
oṃ sūkśhmāyai namaḥ |
ॐ मात्रायै नमः |
oṃ mātrāyai namaḥ |
ॐ निरालसायै नमः |
oṃ nirālasāyai namaḥ |
ॐ निमग्नायै नमः |
oṃ nimagnāyai namaḥ |
ॐ नीलसङ्काशायै नमः |
oṃ nīlasaṅkāśāyai namaḥ |
ॐ नित्यानन्दिन्यै नमः ‖100‖ |
oṃ nityānandinyai namaḥ ‖100‖ |
ॐ हरायै नमः |
oṃ harāyai namaḥ |
ॐ परायै नमः |
oṃ parāyai namaḥ |
ॐ सर्वज्ञानप्रदायै नमः |
oṃ sarvaGYānapradāyai namaḥ |
ॐ अनन्तायै नमः |
oṃ anantāyai namaḥ |
ॐ सत्यायै नमः |
oṃ satyāyai namaḥ |
ॐ दुर्लभ रूपिण्यै नमः |
oṃ durlabha rūpiṇyai namaḥ |
ॐ सरस्वत्यै नमः |
oṃ sarasvatyai namaḥ |
ॐ सर्वगतायै नमः |
oṃ sarvagatāyai namaḥ |
ॐ सर्वाभीष्टप्रदायिन्यै नमः ‖ 108 ‖ |
oṃ sarvābhīśhṭapradāyinyai namaḥ ‖ 108 ‖ |
|
|