blog

Devi Mahatmyam Navaavarna Vidhi

Devanagari English
   
देवी महात्म्यम् नवावर्ण विधि devī mahātmyam navāvarṇa vidhi
   
श्रीगणपतिर्जयति ❘ ॐ अस्य श्रीनवावर्णमन्त्रस्य ब्रह्मविष्णुरुद्रा ऋषयः, śrīgaṇapatirjayati ❘ oṃ asya śrīnavāvarṇamantrasya brahmaviśhṇurudrā ṛśhayaḥ,
गायत्र्युष्णिगनुष्टुभश्छन्दांसि श्रीमहाकालीमाहालक्ष्मीमहासरस्वत्यो देवताः, gāyatryuśhṇiganuśhṭubhaśChandāṃsi śrīmahākālīmāhālakśhmīmahāsarasvatyo devatāḥ,
ऐं बीजं, ह्रीं शक्ति:, क्लीं कीलकं, श्रीमहाकालीमाहालक्ष्मीमहासरस्वतीप्रीत्यर्थे जपे aiṃ bījaṃ, hrīṃ śakti:, klīṃ kīlakaṃ, śrīmahākālīmāhālakśhmīmahāsarasvatīprītyarthe jape
विनियोगः‖ viniyogaḥ‖
   
**ऋष्यादिन्यासः **ṛśhyādinyāsaḥ
** ब्रह्मविष्णुरुद्रा ऋषिभ्यो नमः, मुखे ❘ ** brahmaviśhṇurudrā ṛśhibhyo namaḥ, mukhe ❘
महाकालीमाहालक्ष्मीमहासरस्वतीदेवताभ्यो नमः,हृदि ❘ ऐं बीजाय नमः, गुह्ये | mahākālīmāhālakśhmīmahāsarasvatīdevatābhyo namaḥ,hṛdi ❘ aiṃ bījāya namaḥ, guhye |
ह्रीं शक्तये नमः, पादयोः ❘ क्लीं कीलकाय नमः, नाभौ | ॐ ऐं ह्रीं क्लीं चामुण्डायै hrīṃ śaktaye namaḥ, pādayoḥ ❘ klīṃ kīlakāya namaḥ, nābhau | oṃ aiṃ hrīṃ klīṃ cāmuṇḍāyai
विच्चे – इति मूलेन करौ संशोध्य vicce – iti mūlena karau saṃśodhya
   
**करन्यासः **karanyāsaḥ
** ॐ ऐं अङ्गुष्ठाभ्यां नमः ❘ ॐ ह्रीं तर्जनीभ्यां नमः | ॐ क्लीं मध्यमाभ्यां ** oṃ aiṃ aṅguśhṭhābhyāṃ namaḥ ❘ oṃ hrīṃ tarjanībhyāṃ namaḥ | oṃ klīṃ madhyamābhyāṃ
नमः ❘ ॐ चामुण्डायै अनामिकाभ्यां नमः | ॐ विच्चे कनिष्ठिकाभ्यां नमः | ॐ ऐं namaḥ ❘ oṃ cāmuṇḍāyai anāmikābhyāṃ namaḥ | oṃ vicce kaniśhṭhikābhyāṃ namaḥ | oṃ aiṃ
ह्रीं क्लीं चामुण्डायै विच्चे करतलकरपृष्ठाभ्यां नमः ❘ hrīṃ klīṃ cāmuṇḍāyai vicce karatalakarapṛśhṭhābhyāṃ namaḥ ❘
   
**हृदयादिन्यासः **hṛdayādinyāsaḥ
** ॐ ऐं हृदयाय नमः ❘ ॐ ह्रीं शिरसे स्वाह | ॐ क्लीं शिखायै वषट् | ॐ चामुण्डायै ** oṃ aiṃ hṛdayāya namaḥ ❘ oṃ hrīṃ śirase svāha | oṃ klīṃ śikhāyai vaśhaṭ | oṃ cāmuṇḍāyai
कवचाय हुम् ❘ ॐ विच्चे नेत्रत्रयाय वौषट् | ॐ ऐं ह्रीं क्लीं चामुण्डायै विच्चे kavacāya hum ❘ oṃ vicce netratrayāya vauśhaṭ | oṃ aiṃ hrīṃ klīṃ cāmuṇḍāyai vicce
अस्त्राय फट् ❘ astrāya phaṭ ❘
   
**अक्षरन्यासः **akśharanyāsaḥ
** ॐ ऐं नमः, शिखायाम् ❘ ॐ ह्रीं नमः, दक्षिणनेत्रे | ॐ क्लीं नमः, वामनेत्रे | ॐ ** oṃ aiṃ namaḥ, śikhāyām ❘ oṃ hrīṃ namaḥ, dakśhiṇanetre | oṃ klīṃ namaḥ, vāmanetre | oṃ
चां नमः, दक्षिणकर्णे ❘ ॐ मुं नमः, वामकर्णे | ॐ डां नमः, cāṃ namaḥ, dakśhiṇakarṇe ❘ oṃ muṃ namaḥ, vāmakarṇe | oṃ ḍāṃ namaḥ,
दक्षिणनासापुटे ❘ ॐ यैं नमः, वामनासापुटे | ॐ विं नमः, मुखे | ॐ च्चें dakśhiṇanāsāpuṭe ❘ oṃ yaiṃ namaḥ, vāmanāsāpuṭe | oṃ viṃ namaḥ, mukhe | oṃ cceṃ
नमः, गुह्ये ❘ namaḥ, guhye ❘
एवं विन्यस्याष्टवारं मूलेन व्यापकं कुर्यात् ❘ evaṃ vinyasyāśhṭavāraṃ mūlena vyāpakaṃ kuryāt ❘
   
**दिङ्न्यासः **diṅnyāsaḥ
** ॐ ऐं प्राच्यै नमः ❘ ॐ ऐं आग्नेय्यै नमः | ॐ ह्रीं दक्षिणायै नमः | ॐ ह्रीं ** oṃ aiṃ prācyai namaḥ ❘ oṃ aiṃ āgneyyai namaḥ | oṃ hrīṃ dakśhiṇāyai namaḥ | oṃ hrīṃ
नै^^ऋत्यै नमः ❘ ॐ क्लीं पतीच्यै नमः | ॐ क्लीं वायुव्यै नमः | ॐ चामुण्डायै nai^^ṛtyai namaḥ ❘ oṃ klīṃ patīcyai namaḥ | oṃ klīṃ vāyuvyai namaḥ | oṃ cāmuṇḍāyai
उदीच्यै नमः ❘ ॐ चामुण्डायै ऐशान्यै नमः | ॐ ऐं ह्रीं क्लीं चामुण्डायै विच्चे udīcyai namaḥ ❘ oṃ cāmuṇḍāyai aiśānyai namaḥ | oṃ aiṃ hrīṃ klīṃ cāmuṇḍāyai vicce
ऊर्ध्वायै नमः ❘ ॐ ऐं ह्रीं क्लीं चामुण्डायै विच्चे भूम्यै नमः | ūrdhvāyai namaḥ ❘ oṃ aiṃ hrīṃ klīṃ cāmuṇḍāyai vicce bhūmyai namaḥ |
   
**ध्यानम् **dhyānam
** ॐ खड्गं चक्रगदेषुचापपरिघाञ्छूलं भुशुण्डीं शिरः ** oṃ khaḍgaṃ cakragadeśhucāpaparighāñChūlaṃ bhuśuṇḍīṃ śiraḥ
शङ्खं सन्दधतीं करैस्त्रिनयनां सर्वाङ्गभूषावृताम् ❘ śaṅkhaṃ sandadhatīṃ karaistrinayanāṃ sarvāṅgabhūśhāvṛtām ❘
नीलाश्मद्युतिमास्यपाददशकां सेवे महाकालिकां nīlāśmadyutimāsyapādadaśakāṃ seve mahākālikāṃ
यामस्तौत्स्वपिते हरौ कमलजो हन्तुं मधुं कौटभम् ‖ yāmastautsvapite harau kamalajo hantuṃ madhuṃ kauṭabham ‖
   
ॐ अक्षस्रक्परशू गदेषुकुलिशं पद्मं धनुः कुण्डिकां oṃ akśhasrakparaśū gadeśhukuliśaṃ padmaṃ dhanuḥ kuṇḍikāṃ
दण्डं शक्तिमसिं च चर्म जलजं घण्टां सुराभाजनम् ❘ daṇḍaṃ śaktimasiṃ ca carma jalajaṃ ghaṇṭāṃ surābhājanam ❘
शूलं पाशसुदर्शने च दधतीं हस्तैः प्रवालप्रभां śūlaṃ pāśasudarśane ca dadhatīṃ hastaiḥ pravālaprabhāṃ
सेवे सैरिभमर्दिनीमिह महालक्ष्मीं सरोजस्थिताम् ‖ seve sairibhamardinīmiha mahālakśhmīṃ sarojasthitām ‖
   
ॐ घण्टाशूलहलानि शङ्खमुसले चक्रं धनुः सायकं ❘ oṃ ghaṇṭāśūlahalāni śaṅkhamusale cakraṃ dhanuḥ sāyakaṃ ❘
हस्ताब्जैर्धधतीं घनान्तविलसच्छीतांशुतुल्यप्रभां ❘ hastābjairdhadhatīṃ ghanāntavilasacChītāṃśutulyaprabhāṃ ❘
गौरीदेहसमुद्भवां त्रिजगताधारभूतां महा ❘ gaurīdehasamudbhavāṃ trijagatādhārabhūtāṃ mahā ❘
पूर्वामत्र सरस्वतीमनुभजे शुम्भादिदैत्यार्धिनीम् ‖ pūrvāmatra sarasvatīmanubhaje śumbhādidaityārdhinīm ‖
   
ॐ मां मालें महामाये सर्वशक्तिस्वरूपिणि ❘ oṃ māṃ māleṃ mahāmāye sarvaśaktisvarūpiṇi ❘
चतुर्वर्गस्त्वयि न्यस्तस्तस्मान्मे सिद्धिदा भव ‖ caturvargastvayi nyastastasmānme siddhidā bhava ‖
   
ॐ अविघ्नं कुरु माले त्वं गृह्णामि दक्षिणे करे ❘ oṃ avighnaṃ kuru māle tvaṃ gṛhṇāmi dakśhiṇe kare ❘
जपकाले च सिद्ध्यर्थं प्रसीद ममसिद्धये ‖ japakāle ca siddhyarthaṃ prasīda mamasiddhaye ‖
   
ऐं ह्रीं अक्षमालिकायै नमः ‖ 108 ‖ aiṃ hrīṃ akśhamālikāyai namaḥ ‖ 108 ‖
   
ॐ मां मालें महामाये सर्वशक्तिस्वरूपिणि ❘ oṃ māṃ māleṃ mahāmāye sarvaśaktisvarūpiṇi ❘
चतुर्वर्गस्त्वयि न्यस्तस्तस्मान्मे सिद्धिदा भव ‖ caturvargastvayi nyastastasmānme siddhidā bhava ‖
   
ॐ अविघ्नं कुरु माले त्वं गृह्णामि दक्षिणे करे ❘ oṃ avighnaṃ kuru māle tvaṃ gṛhṇāmi dakśhiṇe kare ❘
जपकाले च सिद्ध्यर्थं प्रसीद ममसिद्धये ‖ japakāle ca siddhyarthaṃ prasīda mamasiddhaye ‖
   
ॐ अक्षमालाधिपतये सुसिद्धिं देहि देहि सर्वमन्त्रार्थसाधिनि oṃ akśhamālādhipataye susiddhiṃ dehi dehi sarvamantrārthasādhini
साधय साधय सर्वसिद्धिं परिकल्पय परिकल्पय मे स्वाहा ❘ sādhaya sādhaya sarvasiddhiṃ parikalpaya parikalpaya me svāhā ❘
   
ॐ ऐं ह्रीं क्लीं चामुण्डायै विच्चे ‖ 108 ‖ oṃ aiṃ hrīṃ klīṃ cāmuṇḍāyai vicce ‖ 108 ‖
   
गुह्यातिगुह्यगोप्त्री त्वं गृहाणास्मत्कृतं जपम् ❘ guhyātiguhyagoptrī tvaṃ gṛhāṇāsmatkṛtaṃ japam ❘
सिद्धिर्भवतु मे देवि त्वत्प्रसादान्महेश्वरि ‖ siddhirbhavatu me devi tvatprasādānmaheśvari ‖
   
ॐ अक्षमालाधिपतये सुसिद्धिं देहि देहि सर्वमन्त्रार्थसाधिनि oṃ akśhamālādhipataye susiddhiṃ dehi dehi sarvamantrārthasādhini
साधय साधय सर्वसिद्धिं परिकल्पय परिकल्पय मे स्वाहा ❘ sādhaya sādhaya sarvasiddhiṃ parikalpaya parikalpaya me svāhā ❘
गुह्यातिगुह्यगोप्त्री त्वं गृहाणास्मत्कृतं जपम् ❘ guhyātiguhyagoptrī tvaṃ gṛhāṇāsmatkṛtaṃ japam ❘
सिद्धिर्भवतु मे देवि त्वत्प्रसादान्महेश्वरि ‖ siddhirbhavatu me devi tvatprasādānmaheśvari ‖
   
**करन्यासः **karanyāsaḥ
** ॐ ह्रीं अङ्गुष्ठाभ्यां नमः ❘ ॐ चं तर्जनीभ्यां नमः | ॐ डिं मध्यमाभ्यां ** oṃ hrīṃ aṅguśhṭhābhyāṃ namaḥ ❘ oṃ caṃ tarjanībhyāṃ namaḥ | oṃ ḍiṃ madhyamābhyāṃ
नमः ❘ ॐ कां अनामिकाभ्यां नमः | ॐ यैं कनिष्ठिकाभ्यां नमः | ॐ ह्रीं namaḥ ❘ oṃ kāṃ anāmikābhyāṃ namaḥ | oṃ yaiṃ kaniśhṭhikābhyāṃ namaḥ | oṃ hrīṃ
चण्डिकायै करतलकरपृष्ठाभ्यां नमः ❘ caṇḍikāyai karatalakarapṛśhṭhābhyāṃ namaḥ ❘
   
**हृदयादिन्यासः **hṛdayādinyāsaḥ
** खड्गिनी शूलिनी घोरा गदिनी चक्रिणी तथा ❘ ** khaḍginī śūlinī ghorā gadinī cakriṇī tathā ❘
शङ्खिनी चापिनी बाणभुशुण्डी पैघायुधा ❘ हृदयाय नमः ‖ śaṅkhinī cāpinī bāṇabhuśuṇḍī paighāyudhā ❘ hṛdayāya namaḥ ‖
   
ॐ शूलेन पाहि नो देवि पाहि खड्गेन चाम्बिके ❘ oṃ śūlena pāhi no devi pāhi khaḍgena cāmbike ❘
घण्टास्वनेन नः पाहि चापज्यानिःस्वनेन च ❘ शिरसे स्वाहा ‖ ghaṇṭāsvanena naḥ pāhi cāpajyāniḥsvanena ca ❘ śirase svāhā ‖
   
ॐ प्राच्यां रक्ष प्रतीञ्च्यां च रक्ष चण्डिके रक्ष दक्षिणे ❘ oṃ prācyāṃ rakśha pratīñcyāṃ ca rakśha caṇḍike rakśha dakśhiṇe ❘
भ्रामणेनात्मशूलस्य उत्तरस्यां तथेश्वरि ❘ शिखायै वषट् ‖ bhrāmaṇenātmaśūlasya uttarasyāṃ tatheśvari ❘ śikhāyai vaśhaṭ ‖
   
ॐ सौम्यानि यानि रूपाणि त्रैलोक्ये विचरन्ति ते ❘ oṃ saumyāni yāni rūpāṇi trailokye vicaranti te ❘
यानि चात्यर्थघोराणि तै रक्षास्मांस्तथा भुवम् ❘ कवचाय हुम् ‖ yāni cātyarthaghorāṇi tai rakśhāsmāṃstathā bhuvam ❘ kavacāya hum ‖
   
ॐ खड्गशूलगदादीनि यानिचास्त्राणि तेऽम्बिके ❘ oṃ khaḍgaśūlagadādīni yānicāstrāṇi teambike ❘
करपल्लव सङ्गीनि तैरस्मान् रक्ष सर्वतः ❘ नेत्रत्रयाय वौषट् ‖ karapallava saṅgīni tairasmān rakśha sarvataḥ ❘ netratrayāya vauśhaṭ ‖
   
ॐ सर्वस्वरूपे सर्वेशे सर्वशक्तिसमन्विते ❘ oṃ sarvasvarūpe sarveśe sarvaśaktisamanvite ❘
भयेभ्यस्त्राहि नो देवि दुर्गे नमोऽस्तुते ❘ अस्त्राय फट् ‖ bhayebhyastrāhi no devi durge namoastute ❘ astrāya phaṭ ‖
   
**ध्यानम् **dhyānam
** ॐ विद्युद्दामप्रभां मृगपतिस्कन्धस्थितां भीषणां ❘ ** oṃ vidyuddāmaprabhāṃ mṛgapatiskandhasthitāṃ bhīśhaṇāṃ ❘
कन्याभिः करवालखेटविलसद्धस्ताभिरासेवितां ❘ kanyābhiḥ karavālakheṭavilasaddhastābhirāsevitāṃ ❘
हस्तैश्चक्रगदासिखेटविशिखांश्चापं गुणं तर्जनीं ❘ hastaiścakragadāsikheṭaviśikhāṃścāpaṃ guṇaṃ tarjanīṃ ❘
बिभ्राणामनलात्मिकां शशिधरां दुर्गां त्रिनेत्रां भजे ‖ bibhrāṇāmanalātmikāṃ śaśidharāṃ durgāṃ trinetrāṃ bhaje ‖