|
|
देवी महात्म्यम् नवावर्ण विधि |
devī mahātmyam navāvarṇa vidhi |
|
|
श्रीगणपतिर्जयति ❘ ॐ अस्य श्रीनवावर्णमन्त्रस्य ब्रह्मविष्णुरुद्रा ऋषयः, |
śrīgaṇapatirjayati ❘ oṃ asya śrīnavāvarṇamantrasya brahmaviśhṇurudrā ṛśhayaḥ, |
गायत्र्युष्णिगनुष्टुभश्छन्दांसि श्रीमहाकालीमाहालक्ष्मीमहासरस्वत्यो देवताः, |
gāyatryuśhṇiganuśhṭubhaśChandāṃsi śrīmahākālīmāhālakśhmīmahāsarasvatyo devatāḥ, |
ऐं बीजं, ह्रीं शक्ति:, क्लीं कीलकं, श्रीमहाकालीमाहालक्ष्मीमहासरस्वतीप्रीत्यर्थे जपे |
aiṃ bījaṃ, hrīṃ śakti:, klīṃ kīlakaṃ, śrīmahākālīmāhālakśhmīmahāsarasvatīprītyarthe jape |
विनियोगः‖ |
viniyogaḥ‖ |
|
|
**ऋष्यादिन्यासः |
**ṛśhyādinyāsaḥ |
** ब्रह्मविष्णुरुद्रा ऋषिभ्यो नमः, मुखे ❘ |
** brahmaviśhṇurudrā ṛśhibhyo namaḥ, mukhe ❘ |
महाकालीमाहालक्ष्मीमहासरस्वतीदेवताभ्यो नमः,हृदि ❘ ऐं बीजाय नमः, गुह्ये | |
mahākālīmāhālakśhmīmahāsarasvatīdevatābhyo namaḥ,hṛdi ❘ aiṃ bījāya namaḥ, guhye | |
ह्रीं शक्तये नमः, पादयोः ❘ क्लीं कीलकाय नमः, नाभौ | ॐ ऐं ह्रीं क्लीं चामुण्डायै |
hrīṃ śaktaye namaḥ, pādayoḥ ❘ klīṃ kīlakāya namaḥ, nābhau | oṃ aiṃ hrīṃ klīṃ cāmuṇḍāyai |
विच्चे – इति मूलेन करौ संशोध्य |
vicce – iti mūlena karau saṃśodhya |
|
|
**करन्यासः |
**karanyāsaḥ |
** ॐ ऐं अङ्गुष्ठाभ्यां नमः ❘ ॐ ह्रीं तर्जनीभ्यां नमः | ॐ क्लीं मध्यमाभ्यां |
** oṃ aiṃ aṅguśhṭhābhyāṃ namaḥ ❘ oṃ hrīṃ tarjanībhyāṃ namaḥ | oṃ klīṃ madhyamābhyāṃ |
नमः ❘ ॐ चामुण्डायै अनामिकाभ्यां नमः | ॐ विच्चे कनिष्ठिकाभ्यां नमः | ॐ ऐं |
namaḥ ❘ oṃ cāmuṇḍāyai anāmikābhyāṃ namaḥ | oṃ vicce kaniśhṭhikābhyāṃ namaḥ | oṃ aiṃ |
ह्रीं क्लीं चामुण्डायै विच्चे करतलकरपृष्ठाभ्यां नमः ❘ |
hrīṃ klīṃ cāmuṇḍāyai vicce karatalakarapṛśhṭhābhyāṃ namaḥ ❘ |
|
|
**हृदयादिन्यासः |
**hṛdayādinyāsaḥ |
** ॐ ऐं हृदयाय नमः ❘ ॐ ह्रीं शिरसे स्वाह | ॐ क्लीं शिखायै वषट् | ॐ चामुण्डायै |
** oṃ aiṃ hṛdayāya namaḥ ❘ oṃ hrīṃ śirase svāha | oṃ klīṃ śikhāyai vaśhaṭ | oṃ cāmuṇḍāyai |
कवचाय हुम् ❘ ॐ विच्चे नेत्रत्रयाय वौषट् | ॐ ऐं ह्रीं क्लीं चामुण्डायै विच्चे |
kavacāya hum ❘ oṃ vicce netratrayāya vauśhaṭ | oṃ aiṃ hrīṃ klīṃ cāmuṇḍāyai vicce |
अस्त्राय फट् ❘ |
astrāya phaṭ ❘ |
|
|
**अक्षरन्यासः |
**akśharanyāsaḥ |
** ॐ ऐं नमः, शिखायाम् ❘ ॐ ह्रीं नमः, दक्षिणनेत्रे | ॐ क्लीं नमः, वामनेत्रे | ॐ |
** oṃ aiṃ namaḥ, śikhāyām ❘ oṃ hrīṃ namaḥ, dakśhiṇanetre | oṃ klīṃ namaḥ, vāmanetre | oṃ |
चां नमः, दक्षिणकर्णे ❘ ॐ मुं नमः, वामकर्णे | ॐ डां नमः, |
cāṃ namaḥ, dakśhiṇakarṇe ❘ oṃ muṃ namaḥ, vāmakarṇe | oṃ ḍāṃ namaḥ, |
दक्षिणनासापुटे ❘ ॐ यैं नमः, वामनासापुटे | ॐ विं नमः, मुखे | ॐ च्चें |
dakśhiṇanāsāpuṭe ❘ oṃ yaiṃ namaḥ, vāmanāsāpuṭe | oṃ viṃ namaḥ, mukhe | oṃ cceṃ |
नमः, गुह्ये ❘ |
namaḥ, guhye ❘ |
एवं विन्यस्याष्टवारं मूलेन व्यापकं कुर्यात् ❘ |
evaṃ vinyasyāśhṭavāraṃ mūlena vyāpakaṃ kuryāt ❘ |
|
|
**दिङ्न्यासः |
**diṅnyāsaḥ |
** ॐ ऐं प्राच्यै नमः ❘ ॐ ऐं आग्नेय्यै नमः | ॐ ह्रीं दक्षिणायै नमः | ॐ ह्रीं |
** oṃ aiṃ prācyai namaḥ ❘ oṃ aiṃ āgneyyai namaḥ | oṃ hrīṃ dakśhiṇāyai namaḥ | oṃ hrīṃ |
नै^^ऋत्यै नमः ❘ ॐ क्लीं पतीच्यै नमः | ॐ क्लीं वायुव्यै नमः | ॐ चामुण्डायै |
nai^^ṛtyai namaḥ ❘ oṃ klīṃ patīcyai namaḥ | oṃ klīṃ vāyuvyai namaḥ | oṃ cāmuṇḍāyai |
उदीच्यै नमः ❘ ॐ चामुण्डायै ऐशान्यै नमः | ॐ ऐं ह्रीं क्लीं चामुण्डायै विच्चे |
udīcyai namaḥ ❘ oṃ cāmuṇḍāyai aiśānyai namaḥ | oṃ aiṃ hrīṃ klīṃ cāmuṇḍāyai vicce |
ऊर्ध्वायै नमः ❘ ॐ ऐं ह्रीं क्लीं चामुण्डायै विच्चे भूम्यै नमः | |
ūrdhvāyai namaḥ ❘ oṃ aiṃ hrīṃ klīṃ cāmuṇḍāyai vicce bhūmyai namaḥ | |
|
|
**ध्यानम् |
**dhyānam |
** ॐ खड्गं चक्रगदेषुचापपरिघाञ्छूलं भुशुण्डीं शिरः |
** oṃ khaḍgaṃ cakragadeśhucāpaparighāñChūlaṃ bhuśuṇḍīṃ śiraḥ |
शङ्खं सन्दधतीं करैस्त्रिनयनां सर्वाङ्गभूषावृताम् ❘ |
śaṅkhaṃ sandadhatīṃ karaistrinayanāṃ sarvāṅgabhūśhāvṛtām ❘ |
नीलाश्मद्युतिमास्यपाददशकां सेवे महाकालिकां |
nīlāśmadyutimāsyapādadaśakāṃ seve mahākālikāṃ |
यामस्तौत्स्वपिते हरौ कमलजो हन्तुं मधुं कौटभम् ‖ |
yāmastautsvapite harau kamalajo hantuṃ madhuṃ kauṭabham ‖ |
|
|
ॐ अक्षस्रक्परशू गदेषुकुलिशं पद्मं धनुः कुण्डिकां |
oṃ akśhasrakparaśū gadeśhukuliśaṃ padmaṃ dhanuḥ kuṇḍikāṃ |
दण्डं शक्तिमसिं च चर्म जलजं घण्टां सुराभाजनम् ❘ |
daṇḍaṃ śaktimasiṃ ca carma jalajaṃ ghaṇṭāṃ surābhājanam ❘ |
शूलं पाशसुदर्शने च दधतीं हस्तैः प्रवालप्रभां |
śūlaṃ pāśasudarśane ca dadhatīṃ hastaiḥ pravālaprabhāṃ |
सेवे सैरिभमर्दिनीमिह महालक्ष्मीं सरोजस्थिताम् ‖ |
seve sairibhamardinīmiha mahālakśhmīṃ sarojasthitām ‖ |
|
|
ॐ घण्टाशूलहलानि शङ्खमुसले चक्रं धनुः सायकं ❘ |
oṃ ghaṇṭāśūlahalāni śaṅkhamusale cakraṃ dhanuḥ sāyakaṃ ❘ |
हस्ताब्जैर्धधतीं घनान्तविलसच्छीतांशुतुल्यप्रभां ❘ |
hastābjairdhadhatīṃ ghanāntavilasacChītāṃśutulyaprabhāṃ ❘ |
गौरीदेहसमुद्भवां त्रिजगताधारभूतां महा ❘ |
gaurīdehasamudbhavāṃ trijagatādhārabhūtāṃ mahā ❘ |
पूर्वामत्र सरस्वतीमनुभजे शुम्भादिदैत्यार्धिनीम् ‖ |
pūrvāmatra sarasvatīmanubhaje śumbhādidaityārdhinīm ‖ |
|
|
ॐ मां मालें महामाये सर्वशक्तिस्वरूपिणि ❘ |
oṃ māṃ māleṃ mahāmāye sarvaśaktisvarūpiṇi ❘ |
चतुर्वर्गस्त्वयि न्यस्तस्तस्मान्मे सिद्धिदा भव ‖ |
caturvargastvayi nyastastasmānme siddhidā bhava ‖ |
|
|
ॐ अविघ्नं कुरु माले त्वं गृह्णामि दक्षिणे करे ❘ |
oṃ avighnaṃ kuru māle tvaṃ gṛhṇāmi dakśhiṇe kare ❘ |
जपकाले च सिद्ध्यर्थं प्रसीद ममसिद्धये ‖ |
japakāle ca siddhyarthaṃ prasīda mamasiddhaye ‖ |
|
|
ऐं ह्रीं अक्षमालिकायै नमः ‖ 108 ‖ |
aiṃ hrīṃ akśhamālikāyai namaḥ ‖ 108 ‖ |
|
|
ॐ मां मालें महामाये सर्वशक्तिस्वरूपिणि ❘ |
oṃ māṃ māleṃ mahāmāye sarvaśaktisvarūpiṇi ❘ |
चतुर्वर्गस्त्वयि न्यस्तस्तस्मान्मे सिद्धिदा भव ‖ |
caturvargastvayi nyastastasmānme siddhidā bhava ‖ |
|
|
ॐ अविघ्नं कुरु माले त्वं गृह्णामि दक्षिणे करे ❘ |
oṃ avighnaṃ kuru māle tvaṃ gṛhṇāmi dakśhiṇe kare ❘ |
जपकाले च सिद्ध्यर्थं प्रसीद ममसिद्धये ‖ |
japakāle ca siddhyarthaṃ prasīda mamasiddhaye ‖ |
|
|
ॐ अक्षमालाधिपतये सुसिद्धिं देहि देहि सर्वमन्त्रार्थसाधिनि |
oṃ akśhamālādhipataye susiddhiṃ dehi dehi sarvamantrārthasādhini |
साधय साधय सर्वसिद्धिं परिकल्पय परिकल्पय मे स्वाहा ❘ |
sādhaya sādhaya sarvasiddhiṃ parikalpaya parikalpaya me svāhā ❘ |
|
|
ॐ ऐं ह्रीं क्लीं चामुण्डायै विच्चे ‖ 108 ‖ |
oṃ aiṃ hrīṃ klīṃ cāmuṇḍāyai vicce ‖ 108 ‖ |
|
|
गुह्यातिगुह्यगोप्त्री त्वं गृहाणास्मत्कृतं जपम् ❘ |
guhyātiguhyagoptrī tvaṃ gṛhāṇāsmatkṛtaṃ japam ❘ |
सिद्धिर्भवतु मे देवि त्वत्प्रसादान्महेश्वरि ‖ |
siddhirbhavatu me devi tvatprasādānmaheśvari ‖ |
|
|
ॐ अक्षमालाधिपतये सुसिद्धिं देहि देहि सर्वमन्त्रार्थसाधिनि |
oṃ akśhamālādhipataye susiddhiṃ dehi dehi sarvamantrārthasādhini |
साधय साधय सर्वसिद्धिं परिकल्पय परिकल्पय मे स्वाहा ❘ |
sādhaya sādhaya sarvasiddhiṃ parikalpaya parikalpaya me svāhā ❘ |
गुह्यातिगुह्यगोप्त्री त्वं गृहाणास्मत्कृतं जपम् ❘ |
guhyātiguhyagoptrī tvaṃ gṛhāṇāsmatkṛtaṃ japam ❘ |
सिद्धिर्भवतु मे देवि त्वत्प्रसादान्महेश्वरि ‖ |
siddhirbhavatu me devi tvatprasādānmaheśvari ‖ |
|
|
**करन्यासः |
**karanyāsaḥ |
** ॐ ह्रीं अङ्गुष्ठाभ्यां नमः ❘ ॐ चं तर्जनीभ्यां नमः | ॐ डिं मध्यमाभ्यां |
** oṃ hrīṃ aṅguśhṭhābhyāṃ namaḥ ❘ oṃ caṃ tarjanībhyāṃ namaḥ | oṃ ḍiṃ madhyamābhyāṃ |
नमः ❘ ॐ कां अनामिकाभ्यां नमः | ॐ यैं कनिष्ठिकाभ्यां नमः | ॐ ह्रीं |
namaḥ ❘ oṃ kāṃ anāmikābhyāṃ namaḥ | oṃ yaiṃ kaniśhṭhikābhyāṃ namaḥ | oṃ hrīṃ |
चण्डिकायै करतलकरपृष्ठाभ्यां नमः ❘ |
caṇḍikāyai karatalakarapṛśhṭhābhyāṃ namaḥ ❘ |
|
|
**हृदयादिन्यासः |
**hṛdayādinyāsaḥ |
** खड्गिनी शूलिनी घोरा गदिनी चक्रिणी तथा ❘ |
** khaḍginī śūlinī ghorā gadinī cakriṇī tathā ❘ |
शङ्खिनी चापिनी बाणभुशुण्डी पैघायुधा ❘ हृदयाय नमः ‖ |
śaṅkhinī cāpinī bāṇabhuśuṇḍī paighāyudhā ❘ hṛdayāya namaḥ ‖ |
|
|
ॐ शूलेन पाहि नो देवि पाहि खड्गेन चाम्बिके ❘ |
oṃ śūlena pāhi no devi pāhi khaḍgena cāmbike ❘ |
घण्टास्वनेन नः पाहि चापज्यानिःस्वनेन च ❘ शिरसे स्वाहा ‖ |
ghaṇṭāsvanena naḥ pāhi cāpajyāniḥsvanena ca ❘ śirase svāhā ‖ |
|
|
ॐ प्राच्यां रक्ष प्रतीञ्च्यां च रक्ष चण्डिके रक्ष दक्षिणे ❘ |
oṃ prācyāṃ rakśha pratīñcyāṃ ca rakśha caṇḍike rakśha dakśhiṇe ❘ |
भ्रामणेनात्मशूलस्य उत्तरस्यां तथेश्वरि ❘ शिखायै वषट् ‖ |
bhrāmaṇenātmaśūlasya uttarasyāṃ tatheśvari ❘ śikhāyai vaśhaṭ ‖ |
|
|
ॐ सौम्यानि यानि रूपाणि त्रैलोक्ये विचरन्ति ते ❘ |
oṃ saumyāni yāni rūpāṇi trailokye vicaranti te ❘ |
यानि चात्यर्थघोराणि तै रक्षास्मांस्तथा भुवम् ❘ कवचाय हुम् ‖ |
yāni cātyarthaghorāṇi tai rakśhāsmāṃstathā bhuvam ❘ kavacāya hum ‖ |
|
|
ॐ खड्गशूलगदादीनि यानिचास्त्राणि तेऽम्बिके ❘ |
oṃ khaḍgaśūlagadādīni yānicāstrāṇi teambike ❘ |
करपल्लव सङ्गीनि तैरस्मान् रक्ष सर्वतः ❘ नेत्रत्रयाय वौषट् ‖ |
karapallava saṅgīni tairasmān rakśha sarvataḥ ❘ netratrayāya vauśhaṭ ‖ |
|
|
ॐ सर्वस्वरूपे सर्वेशे सर्वशक्तिसमन्विते ❘ |
oṃ sarvasvarūpe sarveśe sarvaśaktisamanvite ❘ |
भयेभ्यस्त्राहि नो देवि दुर्गे नमोऽस्तुते ❘ अस्त्राय फट् ‖ |
bhayebhyastrāhi no devi durge namoastute ❘ astrāya phaṭ ‖ |
|
|
**ध्यानम् |
**dhyānam |
** ॐ विद्युद्दामप्रभां मृगपतिस्कन्धस्थितां भीषणां ❘ |
** oṃ vidyuddāmaprabhāṃ mṛgapatiskandhasthitāṃ bhīśhaṇāṃ ❘ |
कन्याभिः करवालखेटविलसद्धस्ताभिरासेवितां ❘ |
kanyābhiḥ karavālakheṭavilasaddhastābhirāsevitāṃ ❘ |
हस्तैश्चक्रगदासिखेटविशिखांश्चापं गुणं तर्जनीं ❘ |
hastaiścakragadāsikheṭaviśikhāṃścāpaṃ guṇaṃ tarjanīṃ ❘ |
बिभ्राणामनलात्मिकां शशिधरां दुर्गां त्रिनेत्रां भजे ‖ |
bibhrāṇāmanalātmikāṃ śaśidharāṃ durgāṃ trinetrāṃ bhaje ‖ |
|
|
|
|