blog

Devi Mahatmyam Keelaka Stotram

Devanagari English
   
देवी महात्म्यम् कीलक स्तोत्रम् devī mahātmyam kīlaka stotram
   
अस्य श्री कीलक स्तोत्र महा मन्त्रस्य ❘ शिव ऋषिः | अनुष्टुप् छन्दः | महासरस्वती देवता | मन्त्रोदित देव्यो बीजं | नवार्णो मन्त्रशक्ति|श्री सप्त शती मन्त्र स्तत्वं स्री जगदम्बा प्रीत्यर्थे सप्तशती पाठाङ्गत्वएन जपे विनियोगः | asya śrī kīlaka stotra mahā mantrasya ❘ śiva ṛśhiḥ | anuśhṭup Chandaḥ | mahāsarasvatī devatā | mantrodita devyo bījaṃ | navārṇo mantraśakti|śrī sapta śatī mantra statvaṃ srī jagadambā prītyarthe saptaśatī pāṭhāṅgatvaena jape viniyogaḥ |
   
ॐ नमश्चण्डिकायै oṃ namaścaṇḍikāyai
मार्कण्डेय उवाच mārkaṇḍeya uvāca
   
ॐ विशुद्ध ज्ञानदेहाय त्रिवेदी दिव्यचक्षुषे ❘ oṃ viśuddha GYānadehāya trivedī divyacakśhuśhe ❘
श्रेयः प्राप्ति निमित्ताय नमः सोमार्थ धारिणे ‖1‖ śreyaḥ prāpti nimittāya namaḥ somārtha dhāriṇe ‖1‖
   
सर्वमेत द्विजानीयान्मन्त्राणापि कीलकं ❘ sarvameta dvijānīyānmantrāṇāpi kīlakaṃ ❘
सोऽपि क्षेममवाप्नोति सततं जाप्य तत्परः ‖2‖ soapi kśhemamavāpnoti satataṃ jāpya tatparaḥ ‖2‖
   
सिद्ध्यन्तुच्चाटनादीनि कर्माणि सकलान्यपि ❘ siddhyantuccāṭanādīni karmāṇi sakalānyapi ❘
एतेन स्तुवतां देवीं स्तोत्रवृन्देन भक्तितः ‖3‖ etena stuvatāṃ devīṃ stotravṛndena bhaktitaḥ ‖3‖
   
न मन्त्रो नौषधं तस्य न किञ्चि दपि विध्यते ❘ na mantro nauśhadhaṃ tasya na kiñci dapi vidhyate ❘
विना जाप्यम् न सिद्ध्येत्तु सर्व मुच्चाटनादिकम् ‖4‖ vinā jāpyam na siddhyettu sarva muccāṭanādikam ‖4‖
   
समग्राण्यपि सेत्स्यन्ति लोकशज्ञ्का मिमां हरः ❘ samagrāṇyapi setsyanti lokaśaGYkā mimāṃ haraḥ ❘
कृत्वा निमन्त्रयामास सर्व मेव मिदं शुभम् ‖5‖ kṛtvā nimantrayāmāsa sarva meva midaṃ śubham ‖5‖
   
स्तोत्रंवै चण्डिकायास्तु तच्च गुह्यं चकार सः ❘ stotraṃvai caṇḍikāyāstu tacca guhyaṃ cakāra saḥ ❘
समाप्नोति सपुण्येन तां यथावन्निमन्त्रणां ‖6‖ samāpnoti sapuṇyena tāṃ yathāvannimantraṇāṃ ‖6‖
   
सोपिऽक्षेम मवाप्नोति सर्व मेव न संशयः ❘ sopi’kśhema mavāpnoti sarva meva na saṃśayaḥ ❘
कृष्णायां वा चतुर्दश्यां अष्टम्यां वा समाहितः‖6‖ kṛśhṇāyāṃ vā caturdaśyāṃ aśhṭamyāṃ vā samāhitaḥ‖6‖
   
ददाति प्रतिगृह्णाति नान्य थैषा प्रसीदति ❘ dadāti pratigṛhṇāti nānya thaiśhā prasīdati ❘
इत्थं रूपेण कीलेन महादेवेन कीलितम्❘ ‖8‖ itthaṃ rūpeṇa kīlena mahādevena kīlitam❘ ‖8‖
   
यो निष्कीलां विधायैनां चण्डीं जपति नित्य शः ❘ yo niśhkīlāṃ vidhāyaināṃ caṇḍīṃ japati nitya śaḥ ❘
स सिद्धः स गणः सोऽथ गन्धर्वो जायते ध्रुवम् ‖9‖ sa siddhaḥ sa gaṇaḥ soatha gandharvo jāyate dhruvam ‖9‖
   
न चैवा पाटवं तस्य भयं क्वापि न जायते ❘ na caivā pāṭavaṃ tasya bhayaṃ kvāpi na jāyate ❘
नाप मृत्यु वशं याति मृतेच मोक्षमाप्नुयात्‖10‖ nāpa mṛtyu vaśaṃ yāti mṛteca mokśhamāpnuyāt‖10‖
   
ज्ञात्वाप्रारभ्य कुर्वीत ह्यकुर्वाणो विनश्यति ❘ GYātvāprārabhya kurvīta hyakurvāṇo vinaśyati ❘
ततो ज्ञात्वैव सम्पूर्नं इदं प्रारभ्यते बुधैः ‖11‖ tato GYātvaiva sampūrnaṃ idaṃ prārabhyate budhaiḥ ‖11‖
   
सौभाग्यादिच यत्किञ्चिद् दृश्यते ललनाजने ❘ saubhāgyādica yatkiñcid dṛśyate lalanājane ❘
तत्सर्वं तत्प्रसादेन तेन जप्यमिदं शुभं ‖12‖ tatsarvaṃ tatprasādena tena japyamidaṃ śubhaṃ ‖12‖
   
शनैस्तु जप्यमानेऽस्मिन् स्तोत्रे सम्पत्तिरुच्चकैः❘ śanaistu japyamāneasmin stotre sampattiruccakaiḥ❘
भवत्येव समग्रापि ततः प्रारभ्यमेवतत् ‖13‖ bhavatyeva samagrāpi tataḥ prārabhyamevatat ‖13‖
   
ऐश्वर्यं तत्प्रसादेन सौभाग्यारोग्यमेवचः ❘ aiśvaryaṃ tatprasādena saubhāgyārogyamevacaḥ ❘
शत्रुहानिः परो मोक्षः स्तूयते सान किं जनै ‖14‖ śatruhāniḥ paro mokśhaḥ stūyate sāna kiṃ janai ‖14‖
   
चण्दिकां हृदयेनापि यः स्मरेत् सततं नरः ❘ caṇdikāṃ hṛdayenāpi yaḥ smaret satataṃ naraḥ ❘
हृद्यं काममवाप्नोति हृदि देवी सदा वसेत् ‖15‖ hṛdyaṃ kāmamavāpnoti hṛdi devī sadā vaset ‖15‖
   
अग्रतोऽमुं महादेव कृतं कीलकवारणम् ❘ agratoamuṃ mahādeva kṛtaṃ kīlakavāraṇam ❘
निष्कीलञ्च तथा कृत्वा पठितव्यं समाहितैः ‖16‖ niśhkīlañca tathā kṛtvā paṭhitavyaṃ samāhitaiḥ ‖16‖
   
‖ इति श्री भगवती कीलक स्तोत्रं समाप्तं ‖ ‖ iti śrī bhagavatī kīlaka stotraṃ samāptaṃ ‖