|
|
देवी महात्म्यम् कीलक स्तोत्रम् |
devī mahātmyam kīlaka stotram |
|
|
अस्य श्री कीलक स्तोत्र महा मन्त्रस्य ❘ शिव ऋषिः | अनुष्टुप् छन्दः | महासरस्वती देवता | मन्त्रोदित देव्यो बीजं | नवार्णो मन्त्रशक्ति|श्री सप्त शती मन्त्र स्तत्वं स्री जगदम्बा प्रीत्यर्थे सप्तशती पाठाङ्गत्वएन जपे विनियोगः | |
asya śrī kīlaka stotra mahā mantrasya ❘ śiva ṛśhiḥ | anuśhṭup Chandaḥ | mahāsarasvatī devatā | mantrodita devyo bījaṃ | navārṇo mantraśakti|śrī sapta śatī mantra statvaṃ srī jagadambā prītyarthe saptaśatī pāṭhāṅgatvaena jape viniyogaḥ | |
|
|
ॐ नमश्चण्डिकायै |
oṃ namaścaṇḍikāyai |
मार्कण्डेय उवाच |
mārkaṇḍeya uvāca |
|
|
ॐ विशुद्ध ज्ञानदेहाय त्रिवेदी दिव्यचक्षुषे ❘ |
oṃ viśuddha GYānadehāya trivedī divyacakśhuśhe ❘ |
श्रेयः प्राप्ति निमित्ताय नमः सोमार्थ धारिणे ‖1‖ |
śreyaḥ prāpti nimittāya namaḥ somārtha dhāriṇe ‖1‖ |
|
|
सर्वमेत द्विजानीयान्मन्त्राणापि कीलकं ❘ |
sarvameta dvijānīyānmantrāṇāpi kīlakaṃ ❘ |
सोऽपि क्षेममवाप्नोति सततं जाप्य तत्परः ‖2‖ |
soapi kśhemamavāpnoti satataṃ jāpya tatparaḥ ‖2‖ |
|
|
सिद्ध्यन्तुच्चाटनादीनि कर्माणि सकलान्यपि ❘ |
siddhyantuccāṭanādīni karmāṇi sakalānyapi ❘ |
एतेन स्तुवतां देवीं स्तोत्रवृन्देन भक्तितः ‖3‖ |
etena stuvatāṃ devīṃ stotravṛndena bhaktitaḥ ‖3‖ |
|
|
न मन्त्रो नौषधं तस्य न किञ्चि दपि विध्यते ❘ |
na mantro nauśhadhaṃ tasya na kiñci dapi vidhyate ❘ |
विना जाप्यम् न सिद्ध्येत्तु सर्व मुच्चाटनादिकम् ‖4‖ |
vinā jāpyam na siddhyettu sarva muccāṭanādikam ‖4‖ |
|
|
समग्राण्यपि सेत्स्यन्ति लोकशज्ञ्का मिमां हरः ❘ |
samagrāṇyapi setsyanti lokaśaGYkā mimāṃ haraḥ ❘ |
कृत्वा निमन्त्रयामास सर्व मेव मिदं शुभम् ‖5‖ |
kṛtvā nimantrayāmāsa sarva meva midaṃ śubham ‖5‖ |
|
|
स्तोत्रंवै चण्डिकायास्तु तच्च गुह्यं चकार सः ❘ |
stotraṃvai caṇḍikāyāstu tacca guhyaṃ cakāra saḥ ❘ |
समाप्नोति सपुण्येन तां यथावन्निमन्त्रणां ‖6‖ |
samāpnoti sapuṇyena tāṃ yathāvannimantraṇāṃ ‖6‖ |
|
|
सोपिऽक्षेम मवाप्नोति सर्व मेव न संशयः ❘ |
sopi’kśhema mavāpnoti sarva meva na saṃśayaḥ ❘ |
कृष्णायां वा चतुर्दश्यां अष्टम्यां वा समाहितः‖6‖ |
kṛśhṇāyāṃ vā caturdaśyāṃ aśhṭamyāṃ vā samāhitaḥ‖6‖ |
|
|
ददाति प्रतिगृह्णाति नान्य थैषा प्रसीदति ❘ |
dadāti pratigṛhṇāti nānya thaiśhā prasīdati ❘ |
इत्थं रूपेण कीलेन महादेवेन कीलितम्❘ ‖8‖ |
itthaṃ rūpeṇa kīlena mahādevena kīlitam❘ ‖8‖ |
|
|
यो निष्कीलां विधायैनां चण्डीं जपति नित्य शः ❘ |
yo niśhkīlāṃ vidhāyaināṃ caṇḍīṃ japati nitya śaḥ ❘ |
स सिद्धः स गणः सोऽथ गन्धर्वो जायते ध्रुवम् ‖9‖ |
sa siddhaḥ sa gaṇaḥ soatha gandharvo jāyate dhruvam ‖9‖ |
|
|
न चैवा पाटवं तस्य भयं क्वापि न जायते ❘ |
na caivā pāṭavaṃ tasya bhayaṃ kvāpi na jāyate ❘ |
नाप मृत्यु वशं याति मृतेच मोक्षमाप्नुयात्‖10‖ |
nāpa mṛtyu vaśaṃ yāti mṛteca mokśhamāpnuyāt‖10‖ |
|
|
ज्ञात्वाप्रारभ्य कुर्वीत ह्यकुर्वाणो विनश्यति ❘ |
GYātvāprārabhya kurvīta hyakurvāṇo vinaśyati ❘ |
ततो ज्ञात्वैव सम्पूर्नं इदं प्रारभ्यते बुधैः ‖11‖ |
tato GYātvaiva sampūrnaṃ idaṃ prārabhyate budhaiḥ ‖11‖ |
|
|
सौभाग्यादिच यत्किञ्चिद् दृश्यते ललनाजने ❘ |
saubhāgyādica yatkiñcid dṛśyate lalanājane ❘ |
तत्सर्वं तत्प्रसादेन तेन जप्यमिदं शुभं ‖12‖ |
tatsarvaṃ tatprasādena tena japyamidaṃ śubhaṃ ‖12‖ |
|
|
शनैस्तु जप्यमानेऽस्मिन् स्तोत्रे सम्पत्तिरुच्चकैः❘ |
śanaistu japyamāneasmin stotre sampattiruccakaiḥ❘ |
भवत्येव समग्रापि ततः प्रारभ्यमेवतत् ‖13‖ |
bhavatyeva samagrāpi tataḥ prārabhyamevatat ‖13‖ |
|
|
ऐश्वर्यं तत्प्रसादेन सौभाग्यारोग्यमेवचः ❘ |
aiśvaryaṃ tatprasādena saubhāgyārogyamevacaḥ ❘ |
शत्रुहानिः परो मोक्षः स्तूयते सान किं जनै ‖14‖ |
śatruhāniḥ paro mokśhaḥ stūyate sāna kiṃ janai ‖14‖ |
|
|
चण्दिकां हृदयेनापि यः स्मरेत् सततं नरः ❘ |
caṇdikāṃ hṛdayenāpi yaḥ smaret satataṃ naraḥ ❘ |
हृद्यं काममवाप्नोति हृदि देवी सदा वसेत् ‖15‖ |
hṛdyaṃ kāmamavāpnoti hṛdi devī sadā vaset ‖15‖ |
|
|
अग्रतोऽमुं महादेव कृतं कीलकवारणम् ❘ |
agratoamuṃ mahādeva kṛtaṃ kīlakavāraṇam ❘ |
निष्कीलञ्च तथा कृत्वा पठितव्यं समाहितैः ‖16‖ |
niśhkīlañca tathā kṛtvā paṭhitavyaṃ samāhitaiḥ ‖16‖ |
|
|
‖ इति श्री भगवती कीलक स्तोत्रं समाप्तं ‖ |
‖ iti śrī bhagavatī kīlaka stotraṃ samāptaṃ ‖ |
|
|