blog

Devi Mahatmyam Dvaatrisannaamaavali

Devanagari English
   
देवी महात्म्यम् द्वात्रिशन्नामावलि devī mahātmyam dvātriśannāmāvaḻi
   
दुर्गा दुर्गार्ति शमनी दुर्गापद्विनिवारिणी❘ durgā durgārti śamanī durgāpadvinivāriṇī❘
दुर्गामच्छेदिनी दुर्गसाधिनी दुर्गनाशिनी durgāmacChedinī durgasādhinī durganāśinī
ॐ दुर्गतोद्धारिणी दुर्गनिहन्त्री दुर्गमापहा oṃ durgatoddhāriṇī durganihantrī durgamāpahā
दुर्गमज्ञानदा दुर्ग दैत्यलोकदवानला durgamaGYānadā durga daityalokadavānalā
दुर्गमादुर्गमालोका दुर्गमात्मस्वरूपिणी durgamādurgamālokā durgamātmasvarūpiṇī
दुर्गमार्गप्रदा दुर्गमविद्या दुर्गमाश्रिता durgamārgapradā durgamavidyā durgamāśritā
दुर्गमज्ञानसंस्थाना दुर्गमध्यानभासिनी durgamaGYānasaṃsthānā durgamadhyānabhāsinī
दुर्गमोहा दुर्गमगा दुर्गमार्थस्वरूपिणी durgamohā durgamagā durgamārthasvarūpiṇī
दुर्गमासुरसंहन्त्री दुर्गमायुधधारिणी durgamāsurasaṃhantrī durgamāyudhadhāriṇī
दुर्गमाङ्गी दुर्गमाता दुर्गम्या दुर्गमेश्वरी durgamāṅgī durgamātā durgamyā durgameśvarī
दुर्गभीमा दुर्गभामा दुर्लभा दुर्गधारिणी durgabhīmā durgabhāmā durlabhā durgadhāriṇī
नामावलीमिमायास्तू दुर्गया मम मानवः nāmāvaḻīmimāyāstū durgayā mama mānavaḥ
पठेत्सर्वभयान्मुक्तो भविष्यति न संशयः paṭhetsarvabhayānmukto bhaviśhyati na saṃśayaḥ