|
|
देवी महात्म्यम् द्वात्रिशन्नामावलि |
devī mahātmyam dvātriśannāmāvaḻi |
|
|
दुर्गा दुर्गार्ति शमनी दुर्गापद्विनिवारिणी❘ |
durgā durgārti śamanī durgāpadvinivāriṇī❘ |
दुर्गामच्छेदिनी दुर्गसाधिनी दुर्गनाशिनी |
durgāmacChedinī durgasādhinī durganāśinī |
ॐ दुर्गतोद्धारिणी दुर्गनिहन्त्री दुर्गमापहा |
oṃ durgatoddhāriṇī durganihantrī durgamāpahā |
दुर्गमज्ञानदा दुर्ग दैत्यलोकदवानला |
durgamaGYānadā durga daityalokadavānalā |
दुर्गमादुर्गमालोका दुर्गमात्मस्वरूपिणी |
durgamādurgamālokā durgamātmasvarūpiṇī |
दुर्गमार्गप्रदा दुर्गमविद्या दुर्गमाश्रिता |
durgamārgapradā durgamavidyā durgamāśritā |
दुर्गमज्ञानसंस्थाना दुर्गमध्यानभासिनी |
durgamaGYānasaṃsthānā durgamadhyānabhāsinī |
दुर्गमोहा दुर्गमगा दुर्गमार्थस्वरूपिणी |
durgamohā durgamagā durgamārthasvarūpiṇī |
दुर्गमासुरसंहन्त्री दुर्गमायुधधारिणी |
durgamāsurasaṃhantrī durgamāyudhadhāriṇī |
दुर्गमाङ्गी दुर्गमाता दुर्गम्या दुर्गमेश्वरी |
durgamāṅgī durgamātā durgamyā durgameśvarī |
दुर्गभीमा दुर्गभामा दुर्लभा दुर्गधारिणी |
durgabhīmā durgabhāmā durlabhā durgadhāriṇī |
नामावलीमिमायास्तू दुर्गया मम मानवः |
nāmāvaḻīmimāyāstū durgayā mama mānavaḥ |
पठेत्सर्वभयान्मुक्तो भविष्यति न संशयः |
paṭhetsarvabhayānmukto bhaviśhyati na saṃśayaḥ |
|
|