blog

Devi Mahatmyam Durga Saptasati Chapter 9

Devanagari English
   
देवी महात्म्यम् दुर्गा सप्तशति नवमोऽध्यायः devī mahātmyam durgā saptaśati navamoadhyāyaḥ
   
निशुम्भवधोनाम नवमोध्यायः ‖ niśumbhavadhonāma navamodhyāyaḥ ‖
   
**ध्यानं **dhyānaṃ
** ॐ बन्धूक काञ्चननिभं रुचिराक्षमालां ** oṃ bandhūka kāñcananibhaṃ rucirākśhamālāṃ
पाशाङ्कुशौ च वरदां निजबाहुदण्डैः ❘ pāśāṅkuśau ca varadāṃ nijabāhudaṇḍaiḥ ❘
बिभ्राणमिन्दु शकलाभरणां त्रिनेत्रां- bibhrāṇamindu śakalābharaṇāṃ trinetrāṃ-
अर्धाम्बिकेशमनिशं वपुराश्रयामि ‖ ardhāmbikeśamaniśaṃ vapurāśrayāmi ‖
   
राजोउवाच‖1‖ rājouvāca‖1‖
   
विचित्रमिदमाख्यातं भगवन् भवता मम ❘ vicitramidamākhyātaṃ bhagavan bhavatā mama ❘
देव्याश्चरितमाहात्म्यं रक्त बीजवधाश्रितम् ‖ 2‖ devyāścaritamāhātmyaṃ rakta bījavadhāśritam ‖ 2‖
   
भूयश्चेच्छाम्यहं श्रोतुं रक्तबीजे निपातिते ❘ bhūyaścecChāmyahaṃ śrotuṃ raktabīje nipātite ❘
चकार शुम्भो यत्कर्म निशुम्भश्चातिकोपनः ‖3‖ cakāra śumbho yatkarma niśumbhaścātikopanaḥ ‖3‖
   
ऋषिरुवाच ‖4‖ ṛśhiruvāca ‖4‖
   
चकार कोपमतुलं रक्तबीजे निपातिते❘ cakāra kopamatulaṃ raktabīje nipātite❘
शुम्भासुरो निशुम्भश्च हतेष्वन्येषु चाहवे ‖5‖ śumbhāsuro niśumbhaśca hateśhvanyeśhu cāhave ‖5‖
   
हन्यमानं महासैन्यं विलोक्यामर्षमुद्वहन्❘ hanyamānaṃ mahāsainyaṃ vilokyāmarśhamudvahan❘
अभ्यदावन्निशुम्बोऽथ मुख्ययासुर सेनया ‖6‖ abhyadāvanniśumboatha mukhyayāsura senayā ‖6‖
   
तस्याग्रतस्तथा पृष्ठे पार्श्वयोश्च महासुराः tasyāgratastathā pṛśhṭhe pārśvayośca mahāsurāḥ
सन्दष्टौष्ठपुटाः क्रुद्धा हन्तुं देवीमुपाययुः ‖7‖ sandaśhṭauśhṭhapuṭāḥ kruddhā hantuṃ devīmupāyayuḥ ‖7‖
   
आजगाम महावीर्यः शुम्भोऽपि स्वबलैर्वृतः❘ ājagāma mahāvīryaḥ śumbhoapi svabalairvṛtaḥ❘
निहन्तुं चण्डिकां कोपात्कृत्वा युद्दं तु मातृभिः ‖8‖ nihantuṃ caṇḍikāṃ kopātkṛtvā yuddaṃ tu mātṛbhiḥ ‖8‖
   
ततो युद्धमतीवासीद्देव्या शुम्भनिशुम्भयोः❘ tato yuddhamatīvāsīddevyā śumbhaniśumbhayoḥ❘
शरवर्षमतीवोग्रं मेघयोरिव वर्षतोः ‖9‖ śaravarśhamatīvograṃ meghayoriva varśhatoḥ ‖9‖
   
चिच्छेदास्ताञ्छरांस्ताभ्यां चण्डिका स्वशरोत्करैः❘ cicChedāstāñCharāṃstābhyāṃ caṇḍikā svaśarotkaraiḥ❘
ताडयामास चाङ्गेषु शस्त्रौघैरसुरेश्वरौ ‖10‖ tāḍayāmāsa cāṅgeśhu śastraughairasureśvarau ‖10‖
   
निशुम्भो निशितं खड्गं चर्म चादाय सुप्रभम्❘ niśumbho niśitaṃ khaḍgaṃ carma cādāya suprabham❘
अताडयन्मूर्ध्नि सिंहं देव्या वाहनमुत्तमम्‖11‖ atāḍayanmūrdhni siṃhaṃ devyā vāhanamuttamam‖11‖
   
ताडिते वाहने देवी क्षुर प्रेणासिमुत्तमम्❘ tāḍite vāhane devī kśhura preṇāsimuttamam❘
शुम्भस्याशु चिच्छेद चर्म चाप्यष्ट चन्द्रकम् ‖12‖ śumbhasyāśu cicCheda carma cāpyaśhṭa candrakam ‖12‖
   
छिन्ने चर्मणि खड्गे च शक्तिं चिक्षेप सोऽसुरः❘ Chinne carmaṇi khaḍge ca śaktiṃ cikśhepa soasuraḥ❘
तामप्यस्य द्विधा चक्रे चक्रेणाभिमुखागताम्‖13‖ tāmapyasya dvidhā cakre cakreṇābhimukhāgatām‖13‖
   
कोपाध्मातो निशुम्भोऽथ शूलं जग्राह दानवः❘ kopādhmāto niśumbhoatha śūlaṃ jagrāha dānavaḥ❘
आयातं मुष्ठिपातेन देवी तच्चाप्यचूर्णयत्‖14‖ āyātaṃ muśhṭhipātena devī taccāpyacūrṇayat‖14‖
   
आविद्ध्याथ गदां सोऽपि चिक्षेप चण्डिकां प्रति❘ āviddhyātha gadāṃ soapi cikśhepa caṇḍikāṃ prati❘
सापि देव्यास् त्रिशूलेन भिन्ना भस्मत्वमागता‖15‖ sāpi devyās triśūlena bhinnā bhasmatvamāgatā‖15‖
   
ततः परशुहस्तं तमायान्तं दैत्यपुङ्गवं❘ tataḥ paraśuhastaṃ tamāyāntaṃ daityapuṅgavaṃ❘
आहत्य देवी बाणौघैरपातयत भूतले‖16‖ āhatya devī bāṇaughairapātayata bhūtale‖16‖
   
तस्मिन्नि पतिते भूमौ निशुम्भे भीमविक्रमे❘ tasminni patite bhūmau niśumbhe bhīmavikrame❘
भ्रातर्यतीव सङ्क्रुद्धः प्रययौ हन्तुमम्बिकाम्‖17‖ bhrātaryatīva saṅkruddhaḥ prayayau hantumambikām‖17‖
   
स रथस्थस्तथात्युच्छै र्गृहीतपरमायुधैः❘ sa rathasthastathātyucChai rgṛhītaparamāyudhaiḥ❘
भुजैरष्टाभिरतुलै र्व्याप्या शेषं बभौ नभः‖18‖ bhujairaśhṭābhiratulai rvyāpyā śeśhaṃ babhau nabhaḥ‖18‖
   
तमायान्तं समालोक्य देवी शङ्खमवादयत्❘ tamāyāntaṃ samālokya devī śaṅkhamavādayat❘
ज्याशब्दं चापि धनुष श्चकारातीव दुःसहम्‖19‖ jyāśabdaṃ cāpi dhanuśha ścakārātīva duḥsaham‖19‖
   
पूरयामास ककुभो निजघण्टा स्वनेन च❘ pūrayāmāsa kakubho nijaghaṇṭā svanena ca❘
समस्तदैत्यसैन्यानां तेजोवधविधायिना‖20‖ samastadaityasainyānāṃ tejovadhavidhāyinā‖20‖
   
ततः सिंहो महानादै स्त्याजितेभमहामदैः❘ tataḥ siṃho mahānādai styājitebhamahāmadaiḥ❘
पुरयामास गगनं गां तथैव दिशो दश‖21‖ purayāmāsa gaganaṃ gāṃ tathaiva diśo daśa‖21‖
   
ततः काली समुत्पत्य गगनं क्ष्मामताडयत्❘ tataḥ kāḻī samutpatya gaganaṃ kśhmāmatāḍayat❘
कराभ्यां तन्निनादेन प्राक्स्वनास्ते तिरोहिताः‖22‖ karābhyāṃ tanninādena prāksvanāste tirohitāḥ‖22‖
   
अट्टाट्टहासमशिवं शिवदूती चकार ह❘ aṭṭāṭṭahāsamaśivaṃ śivadūtī cakāra ha❘
वैः शब्दैरसुरास्त्रेसुः शुम्भः कोपं परं ययौ‖23‖ vaiḥ śabdairasurāstresuḥ śumbhaḥ kopaṃ paraṃ yayau‖23‖
   
दुरात्मं स्तिष्ट तिष्ठेति व्याज हाराम्बिका यदा❘ durātmaṃ stiśhṭa tiśhṭheti vyāja hārāmbikā yadā❘
तदा जयेत्यभिहितं देवैराकाश संस्थितैः‖24‖ tadā jayetyabhihitaṃ devairākāśa saṃsthitaiḥ‖24‖
   
शुम्भेनागत्य या शक्तिर्मुक्ता ज्वालातिभीषणा❘ śumbhenāgatya yā śaktirmuktā jvālātibhīśhaṇā❘
आयान्ती वह्निकूटाभा सा निरस्ता महोल्कया‖25‖ āyāntī vahnikūṭābhā sā nirastā maholkayā‖25‖
   
सिंहनादेन शुम्भस्य व्याप्तं लोकत्रयान्तरम्❘ siṃhanādena śumbhasya vyāptaṃ lokatrayāntaram❘
निर्घातनिःस्वनो घोरो जितवानवनीपते‖26‖ nirghātaniḥsvano ghoro jitavānavanīpate‖26‖
   
शुम्भमुक्ताञ्छरान्देवी शुम्भस्तत्प्रहिताञ्छरान्❘ śumbhamuktāñCharāndevī śumbhastatprahitāñCharān❘
चिच्छेद स्वशरैरुग्रैः शतशोऽथ सहस्रशः‖27‖ cicCheda svaśarairugraiḥ śataśoatha sahasraśaḥ‖27‖
   
ततः सा चण्डिका क्रुद्धा शूलेनाभिजघान तम्❘ tataḥ sā caṇḍikā kruddhā śūlenābhijaghāna tam❘
स तदाभि हतो भूमौ मूर्छितो निपपात ह‖28‖ sa tadābhi hato bhūmau mūrChito nipapāta ha‖28‖
   
ततो निशुम्भः सम्प्राप्य चेतनामात्तकार्मुकः❘ tato niśumbhaḥ samprāpya cetanāmāttakārmukaḥ❘
आजघान शरैर्देवीं कालीं केसरिणं तथा‖29‖ ājaghāna śarairdevīṃ kāḻīṃ kesariṇaṃ tathā‖29‖
   
पुनश्च कृत्वा बाहुनामयुतं दनुजेश्वरः❘ punaśca kṛtvā bāhunāmayutaṃ danujeśvaraḥ❘
चक्रायुधेन दितिजश्चादयामास चण्डिकाम्‖30‖ cakrāyudhena ditijaścādayāmāsa caṇḍikām‖30‖
   
ततो भगवती क्रुद्धा दुर्गादुर्गार्ति नाशिनी❘ tato bhagavatī kruddhā durgādurgārti nāśinī❘
चिच्छेद देवी चक्राणि स्वशरैः सायकांश्च तान्‖31‖ cicCheda devī cakrāṇi svaśaraiḥ sāyakāṃśca tān‖31‖
   
ततो निशुम्भो वेगेन गदामादाय चण्डिकाम्❘ tato niśumbho vegena gadāmādāya caṇḍikām❘
अभ्यधावत वै हन्तुं दैत्य सेनासमावृतः‖32‖ abhyadhāvata vai hantuṃ daitya senāsamāvṛtaḥ‖32‖
   
तस्यापतत एवाशु गदां चिच्छेद चण्डिका❘ tasyāpatata evāśu gadāṃ cicCheda caṇḍikā❘
खड्गेन शितधारेण स च शूलं समाददे‖33‖ khaḍgena śitadhāreṇa sa ca śūlaṃ samādade‖33‖
   
शूलहस्तं समायान्तं निशुम्भममरार्दनम्❘ śūlahastaṃ samāyāntaṃ niśumbhamamarārdanam❘
हृदि विव्याध शूलेन वेगाविद्धेन चण्डिका‖34‖ hṛdi vivyādha śūlena vegāviddhena caṇḍikā‖34‖
   
खिन्नस्य तस्य शूलेन हृदयान्निःसृतोऽपरः❘ khinnasya tasya śūlena hṛdayānniḥsṛtoaparaḥ❘
महाबलो महावीर्यस्तिष्ठेति पुरुषो वदन्‖35‖ mahābalo mahāvīryastiśhṭheti puruśho vadan‖35‖
   
तस्य निष्क्रामतो देवी प्रहस्य स्वनवत्ततः❘ tasya niśhkrāmato devī prahasya svanavattataḥ❘
शिरश्चिच्छेद खड्गेन ततोऽसावपतद्भुवि‖36‖ śiraścicCheda khaḍgena tatoasāvapatadbhuvi‖36‖
   
ततः सिंहश्च खादोग्र दंष्ट्राक्षुण्णशिरोधरान्❘ tataḥ siṃhaśca khādogra daṃśhṭrākśhuṇṇaśirodharān❘
असुरां स्तांस्तथा काली शिवदूती तथापरान्‖37‖ asurāṃ stāṃstathā kāḻī śivadūtī tathāparān‖37‖
   
कौमारी शक्तिनिर्भिन्नाः केचिन्नेशुर्महासुराः kaumārī śaktinirbhinnāḥ kecinneśurmahāsurāḥ
ब्रह्माणी मन्त्रपूतेन तोयेनान्ये निराकृताः‖38‖ brahmāṇī mantrapūtena toyenānye nirākṛtāḥ‖38‖
   
माहेश्वरी त्रिशूलेन भिन्नाः पेतुस्तथापरे❘ māheśvarī triśūlena bhinnāḥ petustathāpare❘
वाराहीतुण्डघातेन केचिच्चूर्णी कृता भुवि‖39‖ vārāhītuṇḍaghātena keciccūrṇī kṛtā bhuvi‖39‖
   
खण्डं खण्डं च चक्रेण वैष्णव्या दानवाः कृताः❘ khaṇḍaṃ khaṇḍaṃ ca cakreṇa vaiśhṇavyā dānavāḥ kṛtāḥ❘
वज्रेण चैन्द्री हस्ताग्र विमुक्तेन तथापरे‖40‖ vajreṇa caindrī hastāgra vimuktena tathāpare‖40‖
   
केचिद्विनेशुरसुराः केचिन्नष्टामहाहवात्❘ kecidvineśurasurāḥ kecinnaśhṭāmahāhavāt❘
भक्षिताश्चापरे कालीशिवधूती मृगाधिपैः‖41‖ bhakśhitāścāpare kāḻīśivadhūtī mṛgādhipaiḥ‖41‖
   
‖ स्वस्ति श्री मार्कण्डेय पुराणे सावर्निके मन्वन्तरे देवि महत्म्ये निशुम्भवधोनाम नवमोध्याय समाप्तं ‖ ‖ svasti śrī mārkaṇḍeya purāṇe sāvarnike manvantare devi mahatmye niśumbhavadhonāma navamodhyāya samāptaṃ ‖
   
**आहुति **āhuti
** ॐ क्लीं जयन्ती साङ्गायै सशक्तिकायै सपरिवारायै सवाहनायै महाहुतिं समर्पयामि नमः स्वाहा ‖ ** oṃ klīṃ jayantī sāṅgāyai saśaktikāyai saparivārāyai savāhanāyai mahāhutiṃ samarpayāmi namaḥ svāhā ‖