|
|
देवी महात्म्यम् दुर्गा सप्तशति नवमोऽध्यायः |
devī mahātmyam durgā saptaśati navamoadhyāyaḥ |
|
|
निशुम्भवधोनाम नवमोध्यायः ‖ |
niśumbhavadhonāma navamodhyāyaḥ ‖ |
|
|
**ध्यानं |
**dhyānaṃ |
** ॐ बन्धूक काञ्चननिभं रुचिराक्षमालां |
** oṃ bandhūka kāñcananibhaṃ rucirākśhamālāṃ |
पाशाङ्कुशौ च वरदां निजबाहुदण्डैः ❘ |
pāśāṅkuśau ca varadāṃ nijabāhudaṇḍaiḥ ❘ |
बिभ्राणमिन्दु शकलाभरणां त्रिनेत्रां- |
bibhrāṇamindu śakalābharaṇāṃ trinetrāṃ- |
अर्धाम्बिकेशमनिशं वपुराश्रयामि ‖ |
ardhāmbikeśamaniśaṃ vapurāśrayāmi ‖ |
|
|
राजोउवाच‖1‖ |
rājouvāca‖1‖ |
|
|
विचित्रमिदमाख्यातं भगवन् भवता मम ❘ |
vicitramidamākhyātaṃ bhagavan bhavatā mama ❘ |
देव्याश्चरितमाहात्म्यं रक्त बीजवधाश्रितम् ‖ 2‖ |
devyāścaritamāhātmyaṃ rakta bījavadhāśritam ‖ 2‖ |
|
|
भूयश्चेच्छाम्यहं श्रोतुं रक्तबीजे निपातिते ❘ |
bhūyaścecChāmyahaṃ śrotuṃ raktabīje nipātite ❘ |
चकार शुम्भो यत्कर्म निशुम्भश्चातिकोपनः ‖3‖ |
cakāra śumbho yatkarma niśumbhaścātikopanaḥ ‖3‖ |
|
|
ऋषिरुवाच ‖4‖ |
ṛśhiruvāca ‖4‖ |
|
|
चकार कोपमतुलं रक्तबीजे निपातिते❘ |
cakāra kopamatulaṃ raktabīje nipātite❘ |
शुम्भासुरो निशुम्भश्च हतेष्वन्येषु चाहवे ‖5‖ |
śumbhāsuro niśumbhaśca hateśhvanyeśhu cāhave ‖5‖ |
|
|
हन्यमानं महासैन्यं विलोक्यामर्षमुद्वहन्❘ |
hanyamānaṃ mahāsainyaṃ vilokyāmarśhamudvahan❘ |
अभ्यदावन्निशुम्बोऽथ मुख्ययासुर सेनया ‖6‖ |
abhyadāvanniśumboatha mukhyayāsura senayā ‖6‖ |
|
|
तस्याग्रतस्तथा पृष्ठे पार्श्वयोश्च महासुराः |
tasyāgratastathā pṛśhṭhe pārśvayośca mahāsurāḥ |
सन्दष्टौष्ठपुटाः क्रुद्धा हन्तुं देवीमुपाययुः ‖7‖ |
sandaśhṭauśhṭhapuṭāḥ kruddhā hantuṃ devīmupāyayuḥ ‖7‖ |
|
|
आजगाम महावीर्यः शुम्भोऽपि स्वबलैर्वृतः❘ |
ājagāma mahāvīryaḥ śumbhoapi svabalairvṛtaḥ❘ |
निहन्तुं चण्डिकां कोपात्कृत्वा युद्दं तु मातृभिः ‖8‖ |
nihantuṃ caṇḍikāṃ kopātkṛtvā yuddaṃ tu mātṛbhiḥ ‖8‖ |
|
|
ततो युद्धमतीवासीद्देव्या शुम्भनिशुम्भयोः❘ |
tato yuddhamatīvāsīddevyā śumbhaniśumbhayoḥ❘ |
शरवर्षमतीवोग्रं मेघयोरिव वर्षतोः ‖9‖ |
śaravarśhamatīvograṃ meghayoriva varśhatoḥ ‖9‖ |
|
|
चिच्छेदास्ताञ्छरांस्ताभ्यां चण्डिका स्वशरोत्करैः❘ |
cicChedāstāñCharāṃstābhyāṃ caṇḍikā svaśarotkaraiḥ❘ |
ताडयामास चाङ्गेषु शस्त्रौघैरसुरेश्वरौ ‖10‖ |
tāḍayāmāsa cāṅgeśhu śastraughairasureśvarau ‖10‖ |
|
|
निशुम्भो निशितं खड्गं चर्म चादाय सुप्रभम्❘ |
niśumbho niśitaṃ khaḍgaṃ carma cādāya suprabham❘ |
अताडयन्मूर्ध्नि सिंहं देव्या वाहनमुत्तमम्‖11‖ |
atāḍayanmūrdhni siṃhaṃ devyā vāhanamuttamam‖11‖ |
|
|
ताडिते वाहने देवी क्षुर प्रेणासिमुत्तमम्❘ |
tāḍite vāhane devī kśhura preṇāsimuttamam❘ |
शुम्भस्याशु चिच्छेद चर्म चाप्यष्ट चन्द्रकम् ‖12‖ |
śumbhasyāśu cicCheda carma cāpyaśhṭa candrakam ‖12‖ |
|
|
छिन्ने चर्मणि खड्गे च शक्तिं चिक्षेप सोऽसुरः❘ |
Chinne carmaṇi khaḍge ca śaktiṃ cikśhepa soasuraḥ❘ |
तामप्यस्य द्विधा चक्रे चक्रेणाभिमुखागताम्‖13‖ |
tāmapyasya dvidhā cakre cakreṇābhimukhāgatām‖13‖ |
|
|
कोपाध्मातो निशुम्भोऽथ शूलं जग्राह दानवः❘ |
kopādhmāto niśumbhoatha śūlaṃ jagrāha dānavaḥ❘ |
आयातं मुष्ठिपातेन देवी तच्चाप्यचूर्णयत्‖14‖ |
āyātaṃ muśhṭhipātena devī taccāpyacūrṇayat‖14‖ |
|
|
आविद्ध्याथ गदां सोऽपि चिक्षेप चण्डिकां प्रति❘ |
āviddhyātha gadāṃ soapi cikśhepa caṇḍikāṃ prati❘ |
सापि देव्यास् त्रिशूलेन भिन्ना भस्मत्वमागता‖15‖ |
sāpi devyās triśūlena bhinnā bhasmatvamāgatā‖15‖ |
|
|
ततः परशुहस्तं तमायान्तं दैत्यपुङ्गवं❘ |
tataḥ paraśuhastaṃ tamāyāntaṃ daityapuṅgavaṃ❘ |
आहत्य देवी बाणौघैरपातयत भूतले‖16‖ |
āhatya devī bāṇaughairapātayata bhūtale‖16‖ |
|
|
तस्मिन्नि पतिते भूमौ निशुम्भे भीमविक्रमे❘ |
tasminni patite bhūmau niśumbhe bhīmavikrame❘ |
भ्रातर्यतीव सङ्क्रुद्धः प्रययौ हन्तुमम्बिकाम्‖17‖ |
bhrātaryatīva saṅkruddhaḥ prayayau hantumambikām‖17‖ |
|
|
स रथस्थस्तथात्युच्छै र्गृहीतपरमायुधैः❘ |
sa rathasthastathātyucChai rgṛhītaparamāyudhaiḥ❘ |
भुजैरष्टाभिरतुलै र्व्याप्या शेषं बभौ नभः‖18‖ |
bhujairaśhṭābhiratulai rvyāpyā śeśhaṃ babhau nabhaḥ‖18‖ |
|
|
तमायान्तं समालोक्य देवी शङ्खमवादयत्❘ |
tamāyāntaṃ samālokya devī śaṅkhamavādayat❘ |
ज्याशब्दं चापि धनुष श्चकारातीव दुःसहम्‖19‖ |
jyāśabdaṃ cāpi dhanuśha ścakārātīva duḥsaham‖19‖ |
|
|
पूरयामास ककुभो निजघण्टा स्वनेन च❘ |
pūrayāmāsa kakubho nijaghaṇṭā svanena ca❘ |
समस्तदैत्यसैन्यानां तेजोवधविधायिना‖20‖ |
samastadaityasainyānāṃ tejovadhavidhāyinā‖20‖ |
|
|
ततः सिंहो महानादै स्त्याजितेभमहामदैः❘ |
tataḥ siṃho mahānādai styājitebhamahāmadaiḥ❘ |
पुरयामास गगनं गां तथैव दिशो दश‖21‖ |
purayāmāsa gaganaṃ gāṃ tathaiva diśo daśa‖21‖ |
|
|
ततः काली समुत्पत्य गगनं क्ष्मामताडयत्❘ |
tataḥ kāḻī samutpatya gaganaṃ kśhmāmatāḍayat❘ |
कराभ्यां तन्निनादेन प्राक्स्वनास्ते तिरोहिताः‖22‖ |
karābhyāṃ tanninādena prāksvanāste tirohitāḥ‖22‖ |
|
|
अट्टाट्टहासमशिवं शिवदूती चकार ह❘ |
aṭṭāṭṭahāsamaśivaṃ śivadūtī cakāra ha❘ |
वैः शब्दैरसुरास्त्रेसुः शुम्भः कोपं परं ययौ‖23‖ |
vaiḥ śabdairasurāstresuḥ śumbhaḥ kopaṃ paraṃ yayau‖23‖ |
|
|
दुरात्मं स्तिष्ट तिष्ठेति व्याज हाराम्बिका यदा❘ |
durātmaṃ stiśhṭa tiśhṭheti vyāja hārāmbikā yadā❘ |
तदा जयेत्यभिहितं देवैराकाश संस्थितैः‖24‖ |
tadā jayetyabhihitaṃ devairākāśa saṃsthitaiḥ‖24‖ |
|
|
शुम्भेनागत्य या शक्तिर्मुक्ता ज्वालातिभीषणा❘ |
śumbhenāgatya yā śaktirmuktā jvālātibhīśhaṇā❘ |
आयान्ती वह्निकूटाभा सा निरस्ता महोल्कया‖25‖ |
āyāntī vahnikūṭābhā sā nirastā maholkayā‖25‖ |
|
|
सिंहनादेन शुम्भस्य व्याप्तं लोकत्रयान्तरम्❘ |
siṃhanādena śumbhasya vyāptaṃ lokatrayāntaram❘ |
निर्घातनिःस्वनो घोरो जितवानवनीपते‖26‖ |
nirghātaniḥsvano ghoro jitavānavanīpate‖26‖ |
|
|
शुम्भमुक्ताञ्छरान्देवी शुम्भस्तत्प्रहिताञ्छरान्❘ |
śumbhamuktāñCharāndevī śumbhastatprahitāñCharān❘ |
चिच्छेद स्वशरैरुग्रैः शतशोऽथ सहस्रशः‖27‖ |
cicCheda svaśarairugraiḥ śataśoatha sahasraśaḥ‖27‖ |
|
|
ततः सा चण्डिका क्रुद्धा शूलेनाभिजघान तम्❘ |
tataḥ sā caṇḍikā kruddhā śūlenābhijaghāna tam❘ |
स तदाभि हतो भूमौ मूर्छितो निपपात ह‖28‖ |
sa tadābhi hato bhūmau mūrChito nipapāta ha‖28‖ |
|
|
ततो निशुम्भः सम्प्राप्य चेतनामात्तकार्मुकः❘ |
tato niśumbhaḥ samprāpya cetanāmāttakārmukaḥ❘ |
आजघान शरैर्देवीं कालीं केसरिणं तथा‖29‖ |
ājaghāna śarairdevīṃ kāḻīṃ kesariṇaṃ tathā‖29‖ |
|
|
पुनश्च कृत्वा बाहुनामयुतं दनुजेश्वरः❘ |
punaśca kṛtvā bāhunāmayutaṃ danujeśvaraḥ❘ |
चक्रायुधेन दितिजश्चादयामास चण्डिकाम्‖30‖ |
cakrāyudhena ditijaścādayāmāsa caṇḍikām‖30‖ |
|
|
ततो भगवती क्रुद्धा दुर्गादुर्गार्ति नाशिनी❘ |
tato bhagavatī kruddhā durgādurgārti nāśinī❘ |
चिच्छेद देवी चक्राणि स्वशरैः सायकांश्च तान्‖31‖ |
cicCheda devī cakrāṇi svaśaraiḥ sāyakāṃśca tān‖31‖ |
|
|
ततो निशुम्भो वेगेन गदामादाय चण्डिकाम्❘ |
tato niśumbho vegena gadāmādāya caṇḍikām❘ |
अभ्यधावत वै हन्तुं दैत्य सेनासमावृतः‖32‖ |
abhyadhāvata vai hantuṃ daitya senāsamāvṛtaḥ‖32‖ |
|
|
तस्यापतत एवाशु गदां चिच्छेद चण्डिका❘ |
tasyāpatata evāśu gadāṃ cicCheda caṇḍikā❘ |
खड्गेन शितधारेण स च शूलं समाददे‖33‖ |
khaḍgena śitadhāreṇa sa ca śūlaṃ samādade‖33‖ |
|
|
शूलहस्तं समायान्तं निशुम्भममरार्दनम्❘ |
śūlahastaṃ samāyāntaṃ niśumbhamamarārdanam❘ |
हृदि विव्याध शूलेन वेगाविद्धेन चण्डिका‖34‖ |
hṛdi vivyādha śūlena vegāviddhena caṇḍikā‖34‖ |
|
|
खिन्नस्य तस्य शूलेन हृदयान्निःसृतोऽपरः❘ |
khinnasya tasya śūlena hṛdayānniḥsṛtoaparaḥ❘ |
महाबलो महावीर्यस्तिष्ठेति पुरुषो वदन्‖35‖ |
mahābalo mahāvīryastiśhṭheti puruśho vadan‖35‖ |
|
|
तस्य निष्क्रामतो देवी प्रहस्य स्वनवत्ततः❘ |
tasya niśhkrāmato devī prahasya svanavattataḥ❘ |
शिरश्चिच्छेद खड्गेन ततोऽसावपतद्भुवि‖36‖ |
śiraścicCheda khaḍgena tatoasāvapatadbhuvi‖36‖ |
|
|
ततः सिंहश्च खादोग्र दंष्ट्राक्षुण्णशिरोधरान्❘ |
tataḥ siṃhaśca khādogra daṃśhṭrākśhuṇṇaśirodharān❘ |
असुरां स्तांस्तथा काली शिवदूती तथापरान्‖37‖ |
asurāṃ stāṃstathā kāḻī śivadūtī tathāparān‖37‖ |
|
|
कौमारी शक्तिनिर्भिन्नाः केचिन्नेशुर्महासुराः |
kaumārī śaktinirbhinnāḥ kecinneśurmahāsurāḥ |
ब्रह्माणी मन्त्रपूतेन तोयेनान्ये निराकृताः‖38‖ |
brahmāṇī mantrapūtena toyenānye nirākṛtāḥ‖38‖ |
|
|
माहेश्वरी त्रिशूलेन भिन्नाः पेतुस्तथापरे❘ |
māheśvarī triśūlena bhinnāḥ petustathāpare❘ |
वाराहीतुण्डघातेन केचिच्चूर्णी कृता भुवि‖39‖ |
vārāhītuṇḍaghātena keciccūrṇī kṛtā bhuvi‖39‖ |
|
|
खण्डं खण्डं च चक्रेण वैष्णव्या दानवाः कृताः❘ |
khaṇḍaṃ khaṇḍaṃ ca cakreṇa vaiśhṇavyā dānavāḥ kṛtāḥ❘ |
वज्रेण चैन्द्री हस्ताग्र विमुक्तेन तथापरे‖40‖ |
vajreṇa caindrī hastāgra vimuktena tathāpare‖40‖ |
|
|
केचिद्विनेशुरसुराः केचिन्नष्टामहाहवात्❘ |
kecidvineśurasurāḥ kecinnaśhṭāmahāhavāt❘ |
भक्षिताश्चापरे कालीशिवधूती मृगाधिपैः‖41‖ |
bhakśhitāścāpare kāḻīśivadhūtī mṛgādhipaiḥ‖41‖ |
|
|
‖ स्वस्ति श्री मार्कण्डेय पुराणे सावर्निके मन्वन्तरे देवि महत्म्ये निशुम्भवधोनाम नवमोध्याय समाप्तं ‖ |
‖ svasti śrī mārkaṇḍeya purāṇe sāvarnike manvantare devi mahatmye niśumbhavadhonāma navamodhyāya samāptaṃ ‖ |
|
|
**आहुति |
**āhuti |
** ॐ क्लीं जयन्ती साङ्गायै सशक्तिकायै सपरिवारायै सवाहनायै महाहुतिं समर्पयामि नमः स्वाहा ‖ |
** oṃ klīṃ jayantī sāṅgāyai saśaktikāyai saparivārāyai savāhanāyai mahāhutiṃ samarpayāmi namaḥ svāhā ‖ |
|
|