|
|
देवी महात्म्यम् दुर्गा सप्तशति अष्टमोऽध्यायः |
devī mahātmyam durgā saptaśati aśhṭamoadhyāyaḥ |
|
|
रक्तबीजवधो नाम अष्टमोध्याय ‖ |
raktabījavadho nāma aśhṭamodhyāya ‖ |
|
|
**ध्यानं |
**dhyānaṃ |
** अरुणां करुणा तरङ्गिताक्षीं धृतपाशाङ्कुश पुष्पबाणचापाम् ❘ |
** aruṇāṃ karuṇā taraṅgitākśhīṃ dhṛtapāśāṅkuśa puśhpabāṇachāpām ❘ |
अणिमाधिभिरावृतां मयूखै रहमित्येव विभावये भवानीम् ‖ |
aṇimādhibhirāvṛtāṃ mayūkhai rahamityeva vibhāvaye bhavānīm ‖ |
|
|
ऋषिरुवाच ‖1‖ |
ṛśhiruvāca ‖1‖ |
|
|
चण्डे च निहते दैत्ये मुण्डे च विनिपातिते ❘ |
caṇḍe ca nihate daitye muṇḍe ca vinipātite ❘ |
बहुलेषु च सैन्येषु क्षयितेष्वसुरेश्वरः ‖ 2 ‖ |
bahuḻeśhu ca sainyeśhu kśhayiteśhvasureśvaraḥ ‖ 2 ‖ |
|
|
ततः कोपपराधीनचेताः शुम्भः प्रतापवान् ❘ |
tataḥ kopaparādhīnacetāḥ śumbhaḥ pratāpavān ❘ |
उद्योगं सर्व सैन्यानां दैत्यानामादिदेश ह ‖3‖ |
udyogaṃ sarva sainyānāṃ daityānāmādideśa ha ‖3‖ |
|
|
अद्य सर्व बलैर्दैत्याः षडशीतिरुदायुधाः ❘ |
adya sarva balairdaityāḥ śhaḍaśītirudāyudhāḥ ❘ |
कम्बूनां चतुरशीतिर्निर्यान्तु स्वबलैर्वृताः ‖4‖ |
kambūnāṃ caturaśītirniryāntu svabalairvṛtāḥ ‖4‖ |
|
|
कोटिवीर्याणि पञ्चाशदसुराणां कुलानि वै ❘ |
koṭivīryāṇi pañcāśadasurāṇāṃ kulāni vai ❘ |
शतं कुलानि धौम्राणां निर्गच्छन्तु ममाज्ञया ‖5‖ |
śataṃ kulāni dhaumrāṇāṃ nirgacChantu mamāGYayā ‖5‖ |
|
|
कालका दौर्हृदा मौर्वाः कालिकेयास्तथासुराः ❘ |
kālakā daurhṛdā maurvāḥ kāḻikeyāstathāsurāḥ ❘ |
युद्धाय सज्जा निर्यान्तु आज्ञया त्वरिता मम ‖6‖ |
yuddhāya sajjā niryāntu āGYayā tvaritā mama ‖6‖ |
|
|
इत्याज्ञाप्यासुरापतिः शुम्भो भैरवशासनः ❘ |
ityāGYāpyāsurāpatiḥ śumbho bhairavaśāsanaḥ ❘ |
निर्जगाम महासैन्यसहस्त्रैर्भहुभिर्वृतः ‖7‖ |
nirjagāma mahāsainyasahastrairbhahubhirvṛtaḥ ‖7‖ |
|
|
आयान्तं चण्डिका दृष्ट्वा तत्सैन्यमतिभीषणम् ❘ |
āyāntaṃ caṇḍikā dṛśhṭvā tatsainyamatibhīśhaṇam ❘ |
ज्यास्वनैः पूरयामास धरणीगगनान्तरम् ‖8‖ |
jyāsvanaiḥ pūrayāmāsa dharaṇīgaganāntaram ‖8‖ |
|
|
ततःसिंहॊ महानादमतीव कृतवान्नृप ❘ |
tataḥsiṃho mahānādamatīva kṛtavānnṛpa ❘ |
घण्टास्वनेन तान्नादानम्बिका चोपबृंहयत् ‖9‖ |
ghaṇṭāsvanena tānnādānambikā copabṛṃhayat ‖9‖ |
|
|
धनुर्ज्यासिंहघण्टानां नादापूरितदिङ्मुखा ❘ |
dhanurjyāsiṃhaghaṇṭānāṃ nādāpūritadiṅmukhā ❘ |
निनादैर्भीषणैः काली जिग्ये विस्तारितानना ‖10‖ |
ninādairbhīśhaṇaiḥ kāḻī jigye vistāritānanā ‖10‖ |
|
|
तं निनादमुपश्रुत्य दैत्य सैन्यैश्चतुर्दिशम् ❘ |
taṃ ninādamupaśrutya daitya sainyaiścaturdiśam ❘ |
देवी सिंहस्तथा काली सरोषैः परिवारिताः‖11‖ |
devī siṃhastathā kāḻī sarośhaiḥ parivāritāḥ‖11‖ |
|
|
एतस्मिन्नन्तरे भूप विनाशाय सुरद्विषाम् ❘ |
etasminnantare bhūpa vināśāya suradviśhām ❘ |
भवायामरसिंहनामतिवीर्यबलान्विताः ‖12‖ |
bhavāyāmarasiṃhanāmativīryabalānvitāḥ ‖12‖ |
|
|
ब्रह्मेशगुहविष्णूनां तथेन्द्रस्य च शक्तयः ❘ |
brahmeśaguhaviśhṇūnāṃ tathendrasya ca śaktayaḥ ❘ |
शरीरेभ्योविनिष्क्रम्य तद्रूपैश्चण्डिकां ययुः ‖13‖ |
śarīrebhyoviniśhkramya tadrūpaiścaṇḍikāṃ yayuḥ ‖13‖ |
|
|
यस्य देवस्य यद्रूपं यथा भूषणवाहनम् ❘ |
yasya devasya yadrūpaṃ yathā bhūśhaṇavāhanam ❘ |
तद्वदेव हि तच्चक्तिरसुरान्योद्धुमायमौ ‖14‖ |
tadvadeva hi taccaktirasurānyoddhumāyamau ‖14‖ |
|
|
हंसयुक्तविमानाग्रे साक्षसूत्रक मण्डलुः ❘ |
haṃsayuktavimānāgre sākśhasūtraka maṇḍaluḥ ❘ |
आयाता ब्रह्मणः शक्तिब्रह्माणी त्यभिधीयते ‖15‖ |
āyātā brahmaṇaḥ śaktibrahmāṇī tyabhidhīyate ‖15‖ |
|
|
महेश्वरी वृषारूढा त्रिशूलवरधारिणी ❘ |
maheśvarī vṛśhārūḍhā triśūlavaradhāriṇī ❘ |
महाहिवलया प्राप्ताचन्द्ररेखाविभूषणा ‖16‖ |
mahāhivalayā prāptācandrarekhāvibhūśhaṇā ‖16‖ |
|
|
कौमारी शक्तिहस्ता च मयूरवरवाहना ❘ |
kaumārī śaktihastā ca mayūravaravāhanā ❘ |
योद्धुमभ्याययौ दैत्यानम्बिका गुहरूपिणी ‖17‖ |
yoddhumabhyāyayau daityānambikā guharūpiṇī ‖17‖ |
|
|
तथैव वैष्णवी शक्तिर्गरुडोपरि संस्थिता ❘ |
tathaiva vaiśhṇavī śaktirgaruḍopari saṃsthitā ❘ |
शङ्खचक्रगधाशाङ्खर् खड्गहस्ताभ्युपाययौ ‖18‖ |
śaṅkhacakragadhāśāṅkhar khaḍgahastābhyupāyayau ‖18‖ |
|
|
यज्ञवाराहमतुलं रूपं या भिभ्रतो हरेः ❘ |
yaGYavārāhamatulaṃ rūpaṃ yā bhibhrato hareḥ ❘ |
शक्तिः साप्याययौ तत्र वाराहीं बिभ्रती तनुम् ‖19‖ |
śaktiḥ sāpyāyayau tatra vārāhīṃ bibhratī tanum ‖19‖ |
|
|
नारसिंही नृसिंहस्य बिभ्रती सदृशं वपुः ❘ |
nārasiṃhī nṛsiṃhasya bibhratī sadṛśaṃ vapuḥ ❘ |
प्राप्ता तत्र सटाक्षेपक्षिप्तनक्षत्र संहतिः ‖20‖ |
prāptā tatra saṭākśhepakśhiptanakśhatra saṃhatiḥ ‖20‖ |
|
|
वज्र हस्ता तथैवैन्द्री गजराजो परिस्थिता ❘ |
vajra hastā tathaivaindrī gajarājo paristhitā ❘ |
प्राप्ता सहस्र नयना यथा शक्रस्तथैव सा ‖21‖ |
prāptā sahasra nayanā yathā śakrastathaiva sā ‖21‖ |
|
|
ततः परिवृत्तस्ताभिरीशानो देव शक्तिभिः ❘ |
tataḥ parivṛttastābhirīśāno deva śaktibhiḥ ❘ |
हन्यन्तामसुराः शीघ्रं मम प्रीत्याह चण्डिकां ‖22‖ |
hanyantāmasurāḥ śīghraṃ mama prītyāha caṇḍikāṃ ‖22‖ |
|
|
ततो देवी शरीरात्तु विनिष्क्रान्तातिभीषणा ❘ |
tato devī śarīrāttu viniśhkrāntātibhīśhaṇā ❘ |
चण्डिका शक्तिरत्युग्रा शिवाशतनिनादिनी ‖23‖ |
caṇḍikā śaktiratyugrā śivāśataninādinī ‖23‖ |
|
|
सा चाह धूम्रजटिलं ईशानमपराजिता ❘ |
sā cāha dhūmrajaṭilaṃ īśānamaparājitā ❘ |
दूतत्वं गच्छ भगवन् पार्श्वं शुम्भनिशुम्भयोः ‖24‖ |
dūtatvaṃ gacCha bhagavan pārśvaṃ śumbhaniśumbhayoḥ ‖24‖ |
|
|
ब्रूहि शुम्भं निशुम्भं च दानवावतिगर्वितौ ❘ |
brūhi śumbhaṃ niśumbhaṃ ca dānavāvatigarvitau ❘ |
ये चान्ये दानवास्तत्र युद्धाय समुपस्थिताः ‖25‖ |
ye cānye dānavāstatra yuddhāya samupasthitāḥ ‖25‖ |
|
|
त्रैलोक्यमिन्द्रो लभतां देवाः सन्तु हविर्भुजः ❘ |
trailokyamindro labhatāṃ devāḥ santu havirbhujaḥ ❘ |
यूयं प्रयात पातालं यदि जीवितुमिच्छथ ‖26‖ |
yūyaṃ prayāta pātāḻaṃ yadi jīvitumicChatha ‖26‖ |
|
|
बलावलेपादथ चेद्भवन्तो युद्धकाङ्क्षिणः ❘ |
balāvalepādatha cedbhavanto yuddhakāṅkśhiṇaḥ ❘ |
तदा गच्छत तृप्यन्तु मच्छिवाः पिशितेन वः ‖27‖ |
tadā gacChata tṛpyantu macChivāḥ piśitena vaḥ ‖27‖ |
|
|
यतो नियुक्तो दौत्येन तया देव्या शिवः स्वयम् ❘ |
yato niyukto dautyena tayā devyā śivaḥ svayam ❘ |
शिवदूतीति लोकेऽस्मिंस्ततः सा ख्याति मागता ‖28‖ |
śivadūtīti lokeasmiṃstataḥ sā khyāti māgatā ‖28‖ |
|
|
तेऽपि श्रुत्वा वचो देव्याः शर्वाख्यातं महासुराः ❘ |
teapi śrutvā vaco devyāḥ śarvākhyātaṃ mahāsurāḥ ❘ |
अमर्षापूरिता जग्मुर्यत्र कात्यायनी स्थिता ‖29‖ |
amarśhāpūritā jagmuryatra kātyāyanī sthitā ‖29‖ |
|
|
ततः प्रथममेवाग्रे शरशक्त्यृष्टिवृष्टिभिः ❘ |
tataḥ prathamamevāgre śaraśaktyṛśhṭivṛśhṭibhiḥ ❘ |
ववर्षुरुद्धतामर्षाः स्तां देवीममरारयः ‖30‖ |
vavarśhuruddhatāmarśhāḥ stāṃ devīmamarārayaḥ ‖30‖ |
|
|
सा च तान् प्रहितान् बाणान् ञ्छूलशक्तिपरश्वधान् ❘ |
sā ca tān prahitān bāṇān ñChūlaśaktiparaśvadhān ❘ |
चिच्छेद लीलयाध्मातधनुर्मुक्तैर्महेषुभिः ‖31‖ |
cicCheda līlayādhmātadhanurmuktairmaheśhubhiḥ ‖31‖ |
|
|
तस्याग्रतस्तथा काली शूलपातविदारितान् ❘ |
tasyāgratastathā kāḻī śūlapātavidāritān ❘ |
खट्वाङ्गपोथितांश्चारीन्कुर्वन्ती व्यचरत्तदा ‖32‖ |
khaṭvāṅgapothitāṃścārīnkurvantī vyacarattadā ‖32‖ |
|
|
कमण्डलुजलाक्षेपहतवीर्यान् हतौजसः ❘ |
kamaṇḍalujalākśhepahatavīryān hataujasaḥ ❘ |
ब्रह्माणी चाकरोच्छत्रून्येन येन स्म धावति ‖33‖ |
brahmāṇī cākarocChatrūnyena yena sma dhāvati ‖33‖ |
|
|
माहेश्वरी त्रिशूलेन तथा चक्रेण वैष्णवी ❘ |
māheśvarī triśūlena tathā cakreṇa vaiśhṇavī ❘ |
दैत्याङ्जघान कौमारी तथा शत्याति कोपना ‖34‖ |
daityāṅjaghāna kaumārī tathā śatyāti kopanā ‖34‖ |
|
|
ऐन्द्री कुलिशपातेन शतशो दैत्यदानवाः ❘ |
aindrī kuliśapātena śataśo daityadānavāḥ ❘ |
पेतुर्विदारिताः पृथ्व्यां रुधिरौघप्रवर्षिणः ‖35‖ |
peturvidāritāḥ pṛthvyāṃ rudhiraughapravarśhiṇaḥ ‖35‖ |
|
|
तुण्डप्रहारविध्वस्ता दंष्ट्रा ग्रक्षत वक्षसः ❘ |
tuṇḍaprahāravidhvastā daṃśhṭrā grakśhata vakśhasaḥ ❘ |
वाराहमूर्त्या न्यपतंश्चक्रेण च विदारिताः ‖36‖ |
vārāhamūrtyā nyapataṃścakreṇa ca vidāritāḥ ‖36‖ |
|
|
नखैर्विदारितांश्चान्यान् भक्षयन्ती महासुरान् ❘ |
nakhairvidāritāṃścānyān bhakśhayantī mahāsurān ❘ |
नारसिंही चचाराजौ नादा पूर्णदिगम्बरा ‖37‖ |
nārasiṃhī cacārājau nādā pūrṇadigambarā ‖37‖ |
|
|
चण्डाट्टहासैरसुराः शिवदूत्यभिदूषिताः ❘ |
caṇḍāṭṭahāsairasurāḥ śivadūtyabhidūśhitāḥ ❘ |
पेतुः पृथिव्यां पतितांस्तांश्चखादाथ सा तदा ‖38‖ |
petuḥ pṛthivyāṃ patitāṃstāṃścakhādātha sā tadā ‖38‖ |
|
|
इति मातृ गणं क्रुद्धं मर्द यन्तं महासुरान् ❘ |
iti mātṛ gaṇaṃ kruddhaṃ marda yantaṃ mahāsurān ❘ |
दृष्ट्वाभ्युपायैर्विविधैर्नेशुर्देवारिसैनिकाः ‖39‖ |
dṛśhṭvābhyupāyairvividhairneśurdevārisainikāḥ ‖39‖ |
|
|
पलायनपरान्दृष्ट्वा दैत्यान्मातृगणार्दितान् ❘ |
palāyanaparāndṛśhṭvā daityānmātṛgaṇārditān ❘ |
योद्धुमभ्याययौ क्रुद्धो रक्तबीजो महासुरः ‖40‖ |
yoddhumabhyāyayau kruddho raktabījo mahāsuraḥ ‖40‖ |
|
|
रक्तबिन्दुर्यदा भूमौ पतत्यस्य शरीरतः ❘ |
raktabinduryadā bhūmau patatyasya śarīrataḥ ❘ |
समुत्पतति मेदिन्यां तत्प्रमाणो महासुरः ‖41‖ |
samutpatati medinyāṃ tatpramāṇo mahāsuraḥ ‖41‖ |
|
|
युयुधे स गदापाणिरिन्द्रशक्त्या महासुरः ❘ |
yuyudhe sa gadāpāṇirindraśaktyā mahāsuraḥ ❘ |
ततश्चैन्द्री स्ववज्रेण रक्तबीजमताडयत् ‖42‖ |
tataścaindrī svavajreṇa raktabījamatāḍayat ‖42‖ |
|
|
कुलिशेनाहतस्याशु बहु सुस्राव शोणितम् ❘ |
kuliśenāhatasyāśu bahu susrāva śoṇitam ❘ |
समुत्तस्थुस्ततो योधास्तद्रपास्तत्पराक्रमाः ‖43‖ |
samuttasthustato yodhāstadrapāstatparākramāḥ ‖43‖ |
|
|
यावन्तः पतितास्तस्य शरीराद्रक्तबिन्दवः ❘ |
yāvantaḥ patitāstasya śarīrādraktabindavaḥ ❘ |
तावन्तः पुरुषा जाताः स्तद्वीर्यबलविक्रमाः ‖44‖ |
tāvantaḥ puruśhā jātāḥ stadvīryabalavikramāḥ ‖44‖ |
|
|
ते चापि युयुधुस्तत्र पुरुषा रक्त सम्भवाः ❘ |
te cāpi yuyudhustatra puruśhā rakta sambhavāḥ ❘ |
समं मातृभिरत्युग्रशस्त्रपातातिभीषणं ‖45‖ |
samaṃ mātṛbhiratyugraśastrapātātibhīśhaṇaṃ ‖45‖ |
|
|
पुनश्च वज्र पातेन क्षत मश्य शिरो यदा ❘ |
punaśca vajra pātena kśhata maśya śiro yadā ❘ |
ववाह रक्तं पुरुषास्ततो जाताः सहस्रशः ‖46‖ |
vavāha raktaṃ puruśhāstato jātāḥ sahasraśaḥ ‖46‖ |
|
|
वैष्णवी समरे चैनं चक्रेणाभिजघान ह ❘ |
vaiśhṇavī samare cainaṃ cakreṇābhijaghāna ha ❘ |
गदया ताडयामास ऐन्द्री तमसुरेश्वरम्‖47‖ |
gadayā tāḍayāmāsa aindrī tamasureśvaram‖47‖ |
|
|
वैष्णवी चक्रभिन्नस्य रुधिरस्राव सम्भवैः ❘ |
vaiśhṇavī cakrabhinnasya rudhirasrāva sambhavaiḥ ❘ |
सहस्रशो जगद्व्याप्तं तत्प्रमाणैर्महासुरैः ‖48‖ |
sahasraśo jagadvyāptaṃ tatpramāṇairmahāsuraiḥ ‖48‖ |
|
|
शक्त्या जघान कौमारी वाराही च तथासिना ❘ |
śaktyā jaghāna kaumārī vārāhī ca tathāsinā ❘ |
माहेश्वरी त्रिशूलेन रक्तबीजं महासुरम् ‖49‖ |
māheśvarī triśūlena raktabījaṃ mahāsuram ‖49‖ |
|
|
स चापि गदया दैत्यः सर्वा एवाहनत् पृथक् ❘ |
sa cāpi gadayā daityaḥ sarvā evāhanat pṛthak ❘ |
मातॄः कोपसमाविष्टो रक्तबीजो महासुरः ‖50‖ |
mātRRīḥ kopasamāviśhṭo raktabījo mahāsuraḥ ‖50‖ |
|
|
तस्याहतस्य बहुधा शक्तिशूलादि भिर्भुविः ❘ |
tasyāhatasya bahudhā śaktiśūlādi bhirbhuviḥ ❘ |
पपात यो वै रक्तौघस्तेनासञ्चतशोऽसुराः ‖51‖ |
papāta yo vai raktaughastenāsañcataśoasurāḥ ‖51‖ |
|
|
तैश्चासुरासृक्सम्भूतैरसुरैः सकलं जगत् ❘ |
taiścāsurāsṛksambhūtairasuraiḥ sakalaṃ jagat ❘ |
व्याप्तमासीत्ततो देवा भयमाजग्मुरुत्तमम् ‖52‖ |
vyāptamāsīttato devā bhayamājagmuruttamam ‖52‖ |
|
|
तान् विषण्णा न् सुरान् दृष्ट्वा चण्डिका प्राहसत्वरं ❘ |
tān viśhaṇṇā n surān dṛśhṭvā caṇḍikā prāhasatvaraṃ ❘ |
उवाच कालीं चामुण्डे विस्तीर्णं वदनं कुरु ‖53‖ |
uvāca kāḻīṃ cāmuṇḍe vistīrṇaṃ vadanaṃ kuru ‖53‖ |
|
|
मच्छस्त्रपातसम्भूतान् रक्तबिन्दून् महासुरान् ❘ |
macChastrapātasambhūtān raktabindūn mahāsurān ❘ |
रक्तबिन्दोः प्रतीच्छ त्वं वक्त्रेणानेन वेगिना ‖54‖ |
raktabindoḥ pratīcCha tvaṃ vaktreṇānena veginā ‖54‖ |
|
|
भक्षयन्ती चर रणो तदुत्पन्नान्महासुरान् ❘ |
bhakśhayantī cara raṇo tadutpannānmahāsurān ❘ |
एवमेष क्षयं दैत्यः क्षेण रक्तो गमिष्यति ‖55‖ |
evameśha kśhayaṃ daityaḥ kśheṇa rakto gamiśhyati ‖55‖ |
|
|
भक्ष्य माणा स्त्वया चोग्रा न चोत्पत्स्यन्ति चापरे ❘ |
bhakśhya māṇā stvayā cogrā na cotpatsyanti cāpare ❘ |
इत्युक्त्वा तां ततो देवी शूलेनाभिजघान तम् ‖56‖ |
ityuktvā tāṃ tato devī śūlenābhijaghāna tam ‖56‖ |
|
|
मुखेन काली जगृहे रक्तबीजस्य शोणितम् ❘ |
mukhena kāḻī jagṛhe raktabījasya śoṇitam ❘ |
ततोऽसावाजघानाथ गदया तत्र चण्डिकां ‖57‖ |
tatoasāvājaghānātha gadayā tatra caṇḍikāṃ ‖57‖ |
|
|
न चास्या वेदनां चक्रे गदापातोऽल्पिकामपि ❘ |
na cāsyā vedanāṃ cakre gadāpātoalpikāmapi ❘ |
तस्याहतस्य देहात्तु बहु सुस्राव शोणितम् ‖58‖ |
tasyāhatasya dehāttu bahu susrāva śoṇitam ‖58‖ |
|
|
यतस्ततस्तद्वक्त्रेण चामुण्डा सम्प्रतीच्छति ❘ |
yatastatastadvaktreṇa cāmuṇḍā sampratīcChati ❘ |
मुखे समुद्गता येऽस्या रक्तपातान्महासुराः ‖59‖ |
mukhe samudgatā yeasyā raktapātānmahāsurāḥ ‖59‖ |
|
|
तांश्चखादाथ चामुण्डा पपौ तस्य च शोणितम् ‖60‖ |
tāṃścakhādātha cāmuṇḍā papau tasya ca śoṇitam ‖60‖ |
|
|
देवी शूलेन वज्रेण बाणैरसिभिर् ऋष्टिभिः ❘ |
devī śūlena vajreṇa bāṇairasibhir ṛśhṭibhiḥ ❘ |
जघान रक्तबीजं तं चामुण्डा पीत शोणितम् ‖61‖ |
jaghāna raktabījaṃ taṃ cāmuṇḍā pīta śoṇitam ‖61‖ |
|
|
स पपात महीपृष्ठे शस्त्रसङ्घसमाहतः ❘ |
sa papāta mahīpṛśhṭhe śastrasaṅghasamāhataḥ ❘ |
नीरक्तश्च महीपाल रक्तबीजो महासुरः ‖62‖ |
nīraktaśca mahīpāla raktabījo mahāsuraḥ ‖62‖ |
|
|
ततस्ते हर्ष मतुलं अवापुस्त्रिदशा नृप ❘ |
tataste harśha matulaṃ avāpustridaśā nṛpa ❘ |
तेषां मातृगणो जातो ननर्तासृंङ्गमदोद्धतः ‖63‖ |
teśhāṃ mātṛgaṇo jāto nanartāsṛṃṅgamadoddhataḥ ‖63‖ |
|
|
‖ स्वस्ति श्री मार्कण्डेय पुराणे सावर्निके मन्वन्तरे देवि महत्म्ये रक्तबीजवधोनाम अष्टमोध्याय समाप्तं ‖ |
‖ svasti śrī mārkaṇḍeya purāṇe sāvarnike manvantare devi mahatmye raktabījavadhonāma aśhṭamodhyāya samāptaṃ ‖ |
|
|
**आहुति |
**āhuti |
** ॐ जयन्ती साङ्गायै सशक्तिकायै सपरिवारायै सवाहनायै रक्ताक्ष्यै अष्टमातृ सहितायै महाहुतिं समर्पयामि नमः स्वाहा ‖ |
** oṃ jayantī sāṅgāyai saśaktikāyai saparivārāyai savāhanāyai raktākśhyai aśhṭamātṛ sahitāyai mahāhutiṃ samarpayāmi namaḥ svāhā ‖ |
|
|