blog

Devi Mahatmyam Durga Saptasati Chapter 8

Devanagari English
   
देवी महात्म्यम् दुर्गा सप्तशति अष्टमोऽध्यायः devī mahātmyam durgā saptaśati aśhṭamoadhyāyaḥ
   
रक्तबीजवधो नाम अष्टमोध्याय ‖ raktabījavadho nāma aśhṭamodhyāya ‖
   
**ध्यानं **dhyānaṃ
** अरुणां करुणा तरङ्गिताक्षीं धृतपाशाङ्कुश पुष्पबाणचापाम् ❘ ** aruṇāṃ karuṇā taraṅgitākśhīṃ dhṛtapāśāṅkuśa puśhpabāṇachāpām ❘
अणिमाधिभिरावृतां मयूखै रहमित्येव विभावये भवानीम् ‖ aṇimādhibhirāvṛtāṃ mayūkhai rahamityeva vibhāvaye bhavānīm ‖
   
ऋषिरुवाच ‖1‖ ṛśhiruvāca ‖1‖
   
चण्डे च निहते दैत्ये मुण्डे च विनिपातिते ❘ caṇḍe ca nihate daitye muṇḍe ca vinipātite ❘
बहुलेषु च सैन्येषु क्षयितेष्वसुरेश्वरः ‖ 2 ‖ bahuḻeśhu ca sainyeśhu kśhayiteśhvasureśvaraḥ ‖ 2 ‖
   
ततः कोपपराधीनचेताः शुम्भः प्रतापवान् ❘ tataḥ kopaparādhīnacetāḥ śumbhaḥ pratāpavān ❘
उद्योगं सर्व सैन्यानां दैत्यानामादिदेश ह ‖3‖ udyogaṃ sarva sainyānāṃ daityānāmādideśa ha ‖3‖
   
अद्य सर्व बलैर्दैत्याः षडशीतिरुदायुधाः ❘ adya sarva balairdaityāḥ śhaḍaśītirudāyudhāḥ ❘
कम्बूनां चतुरशीतिर्निर्यान्तु स्वबलैर्वृताः ‖4‖ kambūnāṃ caturaśītirniryāntu svabalairvṛtāḥ ‖4‖
   
कोटिवीर्याणि पञ्चाशदसुराणां कुलानि वै ❘ koṭivīryāṇi pañcāśadasurāṇāṃ kulāni vai ❘
शतं कुलानि धौम्राणां निर्गच्छन्तु ममाज्ञया ‖5‖ śataṃ kulāni dhaumrāṇāṃ nirgacChantu mamāGYayā ‖5‖
   
कालका दौर्हृदा मौर्वाः कालिकेयास्तथासुराः ❘ kālakā daurhṛdā maurvāḥ kāḻikeyāstathāsurāḥ ❘
युद्धाय सज्जा निर्यान्तु आज्ञया त्वरिता मम ‖6‖ yuddhāya sajjā niryāntu āGYayā tvaritā mama ‖6‖
   
इत्याज्ञाप्यासुरापतिः शुम्भो भैरवशासनः ❘ ityāGYāpyāsurāpatiḥ śumbho bhairavaśāsanaḥ ❘
निर्जगाम महासैन्यसहस्त्रैर्भहुभिर्वृतः ‖7‖ nirjagāma mahāsainyasahastrairbhahubhirvṛtaḥ ‖7‖
   
आयान्तं चण्डिका दृष्ट्वा तत्सैन्यमतिभीषणम् ❘ āyāntaṃ caṇḍikā dṛśhṭvā tatsainyamatibhīśhaṇam ❘
ज्यास्वनैः पूरयामास धरणीगगनान्तरम् ‖8‖ jyāsvanaiḥ pūrayāmāsa dharaṇīgaganāntaram ‖8‖
   
ततःसिंहॊ महानादमतीव कृतवान्नृप ❘ tataḥsiṃho mahānādamatīva kṛtavānnṛpa ❘
घण्टास्वनेन तान्नादानम्बिका चोपबृंहयत् ‖9‖ ghaṇṭāsvanena tānnādānambikā copabṛṃhayat ‖9‖
   
धनुर्ज्यासिंहघण्टानां नादापूरितदिङ्मुखा ❘ dhanurjyāsiṃhaghaṇṭānāṃ nādāpūritadiṅmukhā ❘
निनादैर्भीषणैः काली जिग्ये विस्तारितानना ‖10‖ ninādairbhīśhaṇaiḥ kāḻī jigye vistāritānanā ‖10‖
   
तं निनादमुपश्रुत्य दैत्य सैन्यैश्चतुर्दिशम् ❘ taṃ ninādamupaśrutya daitya sainyaiścaturdiśam ❘
देवी सिंहस्तथा काली सरोषैः परिवारिताः‖11‖ devī siṃhastathā kāḻī sarośhaiḥ parivāritāḥ‖11‖
   
एतस्मिन्नन्तरे भूप विनाशाय सुरद्विषाम् ❘ etasminnantare bhūpa vināśāya suradviśhām ❘
भवायामरसिंहनामतिवीर्यबलान्विताः ‖12‖ bhavāyāmarasiṃhanāmativīryabalānvitāḥ ‖12‖
   
ब्रह्मेशगुहविष्णूनां तथेन्द्रस्य च शक्तयः ❘ brahmeśaguhaviśhṇūnāṃ tathendrasya ca śaktayaḥ ❘
शरीरेभ्योविनिष्क्रम्य तद्रूपैश्चण्डिकां ययुः ‖13‖ śarīrebhyoviniśhkramya tadrūpaiścaṇḍikāṃ yayuḥ ‖13‖
   
यस्य देवस्य यद्रूपं यथा भूषणवाहनम् ❘ yasya devasya yadrūpaṃ yathā bhūśhaṇavāhanam ❘
तद्वदेव हि तच्चक्तिरसुरान्योद्धुमायमौ ‖14‖ tadvadeva hi taccaktirasurānyoddhumāyamau ‖14‖
   
हंसयुक्तविमानाग्रे साक्षसूत्रक मण्डलुः ❘ haṃsayuktavimānāgre sākśhasūtraka maṇḍaluḥ ❘
आयाता ब्रह्मणः शक्तिब्रह्माणी त्यभिधीयते ‖15‖ āyātā brahmaṇaḥ śaktibrahmāṇī tyabhidhīyate ‖15‖
   
महेश्वरी वृषारूढा त्रिशूलवरधारिणी ❘ maheśvarī vṛśhārūḍhā triśūlavaradhāriṇī ❘
महाहिवलया प्राप्ताचन्द्ररेखाविभूषणा ‖16‖ mahāhivalayā prāptācandrarekhāvibhūśhaṇā ‖16‖
   
कौमारी शक्तिहस्ता च मयूरवरवाहना ❘ kaumārī śaktihastā ca mayūravaravāhanā ❘
योद्धुमभ्याययौ दैत्यानम्बिका गुहरूपिणी ‖17‖ yoddhumabhyāyayau daityānambikā guharūpiṇī ‖17‖
   
तथैव वैष्णवी शक्तिर्गरुडोपरि संस्थिता ❘ tathaiva vaiśhṇavī śaktirgaruḍopari saṃsthitā ❘
शङ्खचक्रगधाशाङ्खर् खड्गहस्ताभ्युपाययौ ‖18‖ śaṅkhacakragadhāśāṅkhar khaḍgahastābhyupāyayau ‖18‖
   
यज्ञवाराहमतुलं रूपं या भिभ्रतो हरेः ❘ yaGYavārāhamatulaṃ rūpaṃ yā bhibhrato hareḥ ❘
शक्तिः साप्याययौ तत्र वाराहीं बिभ्रती तनुम् ‖19‖ śaktiḥ sāpyāyayau tatra vārāhīṃ bibhratī tanum ‖19‖
   
नारसिंही नृसिंहस्य बिभ्रती सदृशं वपुः ❘ nārasiṃhī nṛsiṃhasya bibhratī sadṛśaṃ vapuḥ ❘
प्राप्ता तत्र सटाक्षेपक्षिप्तनक्षत्र संहतिः ‖20‖ prāptā tatra saṭākśhepakśhiptanakśhatra saṃhatiḥ ‖20‖
   
वज्र हस्ता तथैवैन्द्री गजराजो परिस्थिता ❘ vajra hastā tathaivaindrī gajarājo paristhitā ❘
प्राप्ता सहस्र नयना यथा शक्रस्तथैव सा ‖21‖ prāptā sahasra nayanā yathā śakrastathaiva sā ‖21‖
   
ततः परिवृत्तस्ताभिरीशानो देव शक्तिभिः ❘ tataḥ parivṛttastābhirīśāno deva śaktibhiḥ ❘
हन्यन्तामसुराः शीघ्रं मम प्रीत्याह चण्डिकां ‖22‖ hanyantāmasurāḥ śīghraṃ mama prītyāha caṇḍikāṃ ‖22‖
   
ततो देवी शरीरात्तु विनिष्क्रान्तातिभीषणा ❘ tato devī śarīrāttu viniśhkrāntātibhīśhaṇā ❘
चण्डिका शक्तिरत्युग्रा शिवाशतनिनादिनी ‖23‖ caṇḍikā śaktiratyugrā śivāśataninādinī ‖23‖
   
सा चाह धूम्रजटिलं ईशानमपराजिता ❘ sā cāha dhūmrajaṭilaṃ īśānamaparājitā ❘
दूतत्वं गच्छ भगवन् पार्श्वं शुम्भनिशुम्भयोः ‖24‖ dūtatvaṃ gacCha bhagavan pārśvaṃ śumbhaniśumbhayoḥ ‖24‖
   
ब्रूहि शुम्भं निशुम्भं च दानवावतिगर्वितौ ❘ brūhi śumbhaṃ niśumbhaṃ ca dānavāvatigarvitau ❘
ये चान्ये दानवास्तत्र युद्धाय समुपस्थिताः ‖25‖ ye cānye dānavāstatra yuddhāya samupasthitāḥ ‖25‖
   
त्रैलोक्यमिन्द्रो लभतां देवाः सन्तु हविर्भुजः ❘ trailokyamindro labhatāṃ devāḥ santu havirbhujaḥ ❘
यूयं प्रयात पातालं यदि जीवितुमिच्छथ ‖26‖ yūyaṃ prayāta pātāḻaṃ yadi jīvitumicChatha ‖26‖
   
बलावलेपादथ चेद्भवन्तो युद्धकाङ्क्षिणः ❘ balāvalepādatha cedbhavanto yuddhakāṅkśhiṇaḥ ❘
तदा गच्छत तृप्यन्तु मच्छिवाः पिशितेन वः ‖27‖ tadā gacChata tṛpyantu macChivāḥ piśitena vaḥ ‖27‖
   
यतो नियुक्तो दौत्येन तया देव्या शिवः स्वयम् ❘ yato niyukto dautyena tayā devyā śivaḥ svayam ❘
शिवदूतीति लोकेऽस्मिंस्ततः सा ख्याति मागता ‖28‖ śivadūtīti lokeasmiṃstataḥ sā khyāti māgatā ‖28‖
   
तेऽपि श्रुत्वा वचो देव्याः शर्वाख्यातं महासुराः ❘ teapi śrutvā vaco devyāḥ śarvākhyātaṃ mahāsurāḥ ❘
अमर्षापूरिता जग्मुर्यत्र कात्यायनी स्थिता ‖29‖ amarśhāpūritā jagmuryatra kātyāyanī sthitā ‖29‖
   
ततः प्रथममेवाग्रे शरशक्त्यृष्टिवृष्टिभिः ❘ tataḥ prathamamevāgre śaraśaktyṛśhṭivṛśhṭibhiḥ ❘
ववर्षुरुद्धतामर्षाः स्तां देवीममरारयः ‖30‖ vavarśhuruddhatāmarśhāḥ stāṃ devīmamarārayaḥ ‖30‖
   
सा च तान् प्रहितान् बाणान् ञ्छूलशक्तिपरश्वधान् ❘ sā ca tān prahitān bāṇān ñChūlaśaktiparaśvadhān ❘
चिच्छेद लीलयाध्मातधनुर्मुक्तैर्महेषुभिः ‖31‖ cicCheda līlayādhmātadhanurmuktairmaheśhubhiḥ ‖31‖
   
तस्याग्रतस्तथा काली शूलपातविदारितान् ❘ tasyāgratastathā kāḻī śūlapātavidāritān ❘
खट्वाङ्गपोथितांश्चारीन्कुर्वन्ती व्यचरत्तदा ‖32‖ khaṭvāṅgapothitāṃścārīnkurvantī vyacarattadā ‖32‖
   
कमण्डलुजलाक्षेपहतवीर्यान् हतौजसः ❘ kamaṇḍalujalākśhepahatavīryān hataujasaḥ ❘
ब्रह्माणी चाकरोच्छत्रून्येन येन स्म धावति ‖33‖ brahmāṇī cākarocChatrūnyena yena sma dhāvati ‖33‖
   
माहेश्वरी त्रिशूलेन तथा चक्रेण वैष्णवी ❘ māheśvarī triśūlena tathā cakreṇa vaiśhṇavī ❘
दैत्याङ्जघान कौमारी तथा शत्याति कोपना ‖34‖ daityāṅjaghāna kaumārī tathā śatyāti kopanā ‖34‖
   
ऐन्द्री कुलिशपातेन शतशो दैत्यदानवाः ❘ aindrī kuliśapātena śataśo daityadānavāḥ ❘
पेतुर्विदारिताः पृथ्व्यां रुधिरौघप्रवर्षिणः ‖35‖ peturvidāritāḥ pṛthvyāṃ rudhiraughapravarśhiṇaḥ ‖35‖
   
तुण्डप्रहारविध्वस्ता दंष्ट्रा ग्रक्षत वक्षसः ❘ tuṇḍaprahāravidhvastā daṃśhṭrā grakśhata vakśhasaḥ ❘
वाराहमूर्त्या न्यपतंश्चक्रेण च विदारिताः ‖36‖ vārāhamūrtyā nyapataṃścakreṇa ca vidāritāḥ ‖36‖
   
नखैर्विदारितांश्चान्यान् भक्षयन्ती महासुरान् ❘ nakhairvidāritāṃścānyān bhakśhayantī mahāsurān ❘
नारसिंही चचाराजौ नादा पूर्णदिगम्बरा ‖37‖ nārasiṃhī cacārājau nādā pūrṇadigambarā ‖37‖
   
चण्डाट्टहासैरसुराः शिवदूत्यभिदूषिताः ❘ caṇḍāṭṭahāsairasurāḥ śivadūtyabhidūśhitāḥ ❘
पेतुः पृथिव्यां पतितांस्तांश्चखादाथ सा तदा ‖38‖ petuḥ pṛthivyāṃ patitāṃstāṃścakhādātha sā tadā ‖38‖
   
इति मातृ गणं क्रुद्धं मर्द यन्तं महासुरान् ❘ iti mātṛ gaṇaṃ kruddhaṃ marda yantaṃ mahāsurān ❘
दृष्ट्वाभ्युपायैर्विविधैर्नेशुर्देवारिसैनिकाः ‖39‖ dṛśhṭvābhyupāyairvividhairneśurdevārisainikāḥ ‖39‖
   
पलायनपरान्दृष्ट्वा दैत्यान्मातृगणार्दितान् ❘ palāyanaparāndṛśhṭvā daityānmātṛgaṇārditān ❘
योद्धुमभ्याययौ क्रुद्धो रक्तबीजो महासुरः ‖40‖ yoddhumabhyāyayau kruddho raktabījo mahāsuraḥ ‖40‖
   
रक्तबिन्दुर्यदा भूमौ पतत्यस्य शरीरतः ❘ raktabinduryadā bhūmau patatyasya śarīrataḥ ❘
समुत्पतति मेदिन्यां तत्प्रमाणो महासुरः ‖41‖ samutpatati medinyāṃ tatpramāṇo mahāsuraḥ ‖41‖
   
युयुधे स गदापाणिरिन्द्रशक्त्या महासुरः ❘ yuyudhe sa gadāpāṇirindraśaktyā mahāsuraḥ ❘
ततश्चैन्द्री स्ववज्रेण रक्तबीजमताडयत् ‖42‖ tataścaindrī svavajreṇa raktabījamatāḍayat ‖42‖
   
कुलिशेनाहतस्याशु बहु सुस्राव शोणितम् ❘ kuliśenāhatasyāśu bahu susrāva śoṇitam ❘
समुत्तस्थुस्ततो योधास्तद्रपास्तत्पराक्रमाः ‖43‖ samuttasthustato yodhāstadrapāstatparākramāḥ ‖43‖
   
यावन्तः पतितास्तस्य शरीराद्रक्तबिन्दवः ❘ yāvantaḥ patitāstasya śarīrādraktabindavaḥ ❘
तावन्तः पुरुषा जाताः स्तद्वीर्यबलविक्रमाः ‖44‖ tāvantaḥ puruśhā jātāḥ stadvīryabalavikramāḥ ‖44‖
   
ते चापि युयुधुस्तत्र पुरुषा रक्त सम्भवाः ❘ te cāpi yuyudhustatra puruśhā rakta sambhavāḥ ❘
समं मातृभिरत्युग्रशस्त्रपातातिभीषणं ‖45‖ samaṃ mātṛbhiratyugraśastrapātātibhīśhaṇaṃ ‖45‖
   
पुनश्च वज्र पातेन क्षत मश्य शिरो यदा ❘ punaśca vajra pātena kśhata maśya śiro yadā ❘
ववाह रक्तं पुरुषास्ततो जाताः सहस्रशः ‖46‖ vavāha raktaṃ puruśhāstato jātāḥ sahasraśaḥ ‖46‖
   
वैष्णवी समरे चैनं चक्रेणाभिजघान ह ❘ vaiśhṇavī samare cainaṃ cakreṇābhijaghāna ha ❘
गदया ताडयामास ऐन्द्री तमसुरेश्वरम्‖47‖ gadayā tāḍayāmāsa aindrī tamasureśvaram‖47‖
   
वैष्णवी चक्रभिन्नस्य रुधिरस्राव सम्भवैः ❘ vaiśhṇavī cakrabhinnasya rudhirasrāva sambhavaiḥ ❘
सहस्रशो जगद्व्याप्तं तत्प्रमाणैर्महासुरैः ‖48‖ sahasraśo jagadvyāptaṃ tatpramāṇairmahāsuraiḥ ‖48‖
   
शक्त्या जघान कौमारी वाराही च तथासिना ❘ śaktyā jaghāna kaumārī vārāhī ca tathāsinā ❘
माहेश्वरी त्रिशूलेन रक्तबीजं महासुरम् ‖49‖ māheśvarī triśūlena raktabījaṃ mahāsuram ‖49‖
   
स चापि गदया दैत्यः सर्वा एवाहनत् पृथक् ❘ sa cāpi gadayā daityaḥ sarvā evāhanat pṛthak ❘
मातॄः कोपसमाविष्टो रक्तबीजो महासुरः ‖50‖ mātRRīḥ kopasamāviśhṭo raktabījo mahāsuraḥ ‖50‖
   
तस्याहतस्य बहुधा शक्तिशूलादि भिर्भुविः ❘ tasyāhatasya bahudhā śaktiśūlādi bhirbhuviḥ ❘
पपात यो वै रक्तौघस्तेनासञ्चतशोऽसुराः ‖51‖ papāta yo vai raktaughastenāsañcataśoasurāḥ ‖51‖
   
तैश्चासुरासृक्सम्भूतैरसुरैः सकलं जगत् ❘ taiścāsurāsṛksambhūtairasuraiḥ sakalaṃ jagat ❘
व्याप्तमासीत्ततो देवा भयमाजग्मुरुत्तमम् ‖52‖ vyāptamāsīttato devā bhayamājagmuruttamam ‖52‖
   
तान् विषण्णा न् सुरान् दृष्ट्वा चण्डिका प्राहसत्वरं ❘ tān viśhaṇṇā n surān dṛśhṭvā caṇḍikā prāhasatvaraṃ ❘
उवाच कालीं चामुण्डे विस्तीर्णं वदनं कुरु ‖53‖ uvāca kāḻīṃ cāmuṇḍe vistīrṇaṃ vadanaṃ kuru ‖53‖
   
मच्छस्त्रपातसम्भूतान् रक्तबिन्दून् महासुरान् ❘ macChastrapātasambhūtān raktabindūn mahāsurān ❘
रक्तबिन्दोः प्रतीच्छ त्वं वक्त्रेणानेन वेगिना ‖54‖ raktabindoḥ pratīcCha tvaṃ vaktreṇānena veginā ‖54‖
   
भक्षयन्ती चर रणो तदुत्पन्नान्महासुरान् ❘ bhakśhayantī cara raṇo tadutpannānmahāsurān ❘
एवमेष क्षयं दैत्यः क्षेण रक्तो गमिष्यति ‖55‖ evameśha kśhayaṃ daityaḥ kśheṇa rakto gamiśhyati ‖55‖
   
भक्ष्य माणा स्त्वया चोग्रा न चोत्पत्स्यन्ति चापरे ❘ bhakśhya māṇā stvayā cogrā na cotpatsyanti cāpare ❘
इत्युक्त्वा तां ततो देवी शूलेनाभिजघान तम् ‖56‖ ityuktvā tāṃ tato devī śūlenābhijaghāna tam ‖56‖
   
मुखेन काली जगृहे रक्तबीजस्य शोणितम् ❘ mukhena kāḻī jagṛhe raktabījasya śoṇitam ❘
ततोऽसावाजघानाथ गदया तत्र चण्डिकां ‖57‖ tatoasāvājaghānātha gadayā tatra caṇḍikāṃ ‖57‖
   
न चास्या वेदनां चक्रे गदापातोऽल्पिकामपि ❘ na cāsyā vedanāṃ cakre gadāpātoalpikāmapi ❘
तस्याहतस्य देहात्तु बहु सुस्राव शोणितम् ‖58‖ tasyāhatasya dehāttu bahu susrāva śoṇitam ‖58‖
   
यतस्ततस्तद्वक्त्रेण चामुण्डा सम्प्रतीच्छति ❘ yatastatastadvaktreṇa cāmuṇḍā sampratīcChati ❘
मुखे समुद्गता येऽस्या रक्तपातान्महासुराः ‖59‖ mukhe samudgatā yeasyā raktapātānmahāsurāḥ ‖59‖
   
तांश्चखादाथ चामुण्डा पपौ तस्य च शोणितम् ‖60‖ tāṃścakhādātha cāmuṇḍā papau tasya ca śoṇitam ‖60‖
   
देवी शूलेन वज्रेण बाणैरसिभिर् ऋष्टिभिः ❘ devī śūlena vajreṇa bāṇairasibhir ṛśhṭibhiḥ ❘
जघान रक्तबीजं तं चामुण्डा पीत शोणितम् ‖61‖ jaghāna raktabījaṃ taṃ cāmuṇḍā pīta śoṇitam ‖61‖
   
स पपात महीपृष्ठे शस्त्रसङ्घसमाहतः ❘ sa papāta mahīpṛśhṭhe śastrasaṅghasamāhataḥ ❘
नीरक्तश्च महीपाल रक्तबीजो महासुरः ‖62‖ nīraktaśca mahīpāla raktabījo mahāsuraḥ ‖62‖
   
ततस्ते हर्ष मतुलं अवापुस्त्रिदशा नृप ❘ tataste harśha matulaṃ avāpustridaśā nṛpa ❘
तेषां मातृगणो जातो ननर्तासृंङ्गमदोद्धतः ‖63‖ teśhāṃ mātṛgaṇo jāto nanartāsṛṃṅgamadoddhataḥ ‖63‖
   
‖ स्वस्ति श्री मार्कण्डेय पुराणे सावर्निके मन्वन्तरे देवि महत्म्ये रक्तबीजवधोनाम अष्टमोध्याय समाप्तं ‖ ‖ svasti śrī mārkaṇḍeya purāṇe sāvarnike manvantare devi mahatmye raktabījavadhonāma aśhṭamodhyāya samāptaṃ ‖
   
**आहुति **āhuti
** ॐ जयन्ती साङ्गायै सशक्तिकायै सपरिवारायै सवाहनायै रक्ताक्ष्यै अष्टमातृ सहितायै महाहुतिं समर्पयामि नमः स्वाहा ‖ ** oṃ jayantī sāṅgāyai saśaktikāyai saparivārāyai savāhanāyai raktākśhyai aśhṭamātṛ sahitāyai mahāhutiṃ samarpayāmi namaḥ svāhā ‖