blog

Devi Mahatmyam Durga Saptasati Chapter 7

Devanagari English
   
देवी महात्म्यम् दुर्गा सप्तशति सप्तमोऽध्यायः devī mahātmyam durgā saptaśati saptamoadhyāyaḥ
   
चण्डमुण्ड वधो नाम सप्तमोध्यायः ‖ caṇḍamuṇḍa vadho nāma saptamodhyāyaḥ ‖
   
**ध्यानं **dhyānaṃ
** ध्यायें रत्न पीठे शुककल पठितं श्रुण्वतीं श्यामलाङ्गीं❘ ** dhyāyeṃ ratna pīṭhe śukakala paṭhitaṃ śruṇvatīṃ śyāmalāṅgīṃ❘
न्यस्तैकाङ्घ्रिं सरोजे शशि शकल धरां वल्लकीं वाद यन्तीं nyastaikāṅghriṃ saroje śaśi śakala dharāṃ vallakīṃ vāda yantīṃ
कहलाराबद्ध मालां नियमित विलसच्चोलिकां रक्त वस्त्रां❘ kahalārābaddha mālāṃ niyamita vilasachcholikāṃ rakta vastrāṃ❘
मातङ्गीं शङ्ख पात्रां मधुर मधुमदां चित्रकोद्भासि भालां❘ mātaṅgīṃ śaṅkha pātrāṃ madhura madhumadāṃ chitrakodbhāsi bhālāṃ❘
   
ऋषिरुवाच❘ ṛśhiruvāca❘
   
आज्ञप्तास्ते ततोदैत्याश्चण्डमुण्डपुरोगमाः❘ āGYaptāste tatodaityāścaṇḍamuṇḍapurogamāḥ❘
चतुरङ्गबलोपेता ययुरभ्युद्यतायुधाः‖1‖ caturaṅgabalopetā yayurabhyudyatāyudhāḥ‖1‖
   
ददृशुस्ते ततो देवीमीषद्धासां व्यवस्थिताम्❘ dadṛśuste tato devīmīśhaddhāsāṃ vyavasthitām❘
सिंहस्योपरि शैलेन्द्रशृङ्गे महतिकाञ्चने‖2‖ siṃhasyopari śailendraśṛṅge mahatikāñcane‖2‖
   
तेदृष्ट्वातांसमादातुमुद्यमं ञ्चक्रुरुद्यताः tedṛśhṭvātāṃsamādātumudyamaṃ ñcakrurudyatāḥ
आकृष्टचापासिधरास्तथाऽन्ये तत्समीपगाः‖3‖ ākṛśhṭacāpāsidharāstathā’nye tatsamīpagāḥ‖3‖
   
ततः कोपं चकारोच्चैरम्भिका तानरीन्प्रति❘ tataḥ kopaṃ cakāroccairambhikā tānarīnprati❘
कोपेन चास्या वदनं मषीवर्णमभूत्तदा‖4‖ kopena cāsyā vadanaṃ maśhīvarṇamabhūttadā‖4‖
   
भ्रुकुटीकुटिलात्तस्या ललाटफलकाद्द्रुतम्❘ bhrukuṭīkuṭilāttasyā lalāṭaphalakāddrutam❘
काली कराल वदना विनिष्क्रान्तासिपाशिनी ‖5‖ kāḻī karāḻa vadanā viniśhkrāntāsipāśinī ‖5‖
   
विचित्रखट्वाङ्गधरा नरमालाविभूषणा❘ vicitrakhaṭvāṅgadharā naramālāvibhūśhaṇā❘
द्वीपिचर्मपरीधाना शुष्कमांसातिभैरवा‖6‖ dvīpicarmaparīdhānā śuśhkamāṃsātibhairavā‖6‖
   
अतिविस्तारवदना जिह्वाललनभीषणा❘ ativistāravadanā jihvālalanabhīśhaṇā❘
निमग्नारक्तनयना नादापूरितदिङ्मुखा ‖6‖ nimagnāraktanayanā nādāpūritadiṅmukhā ‖6‖
   
सा वेगेनाभिपतिता घूतयन्ती महासुरान्❘ sā vegenābhipatitā ghūtayantī mahāsurān❘
सैन्ये तत्र सुरारीणामभक्षयत तद्बलम् ‖8‖ sainye tatra surārīṇāmabhakśhayata tadbalam ‖8‖
   
पार्ष्णिग्राहाङ्कुशग्राहयोधघण्टासमन्वितान्❘ pārśhṇigrāhāṅkuśagrāhayodhaghaṇṭāsamanvitān❘
समादायैकहस्तेन मुखे चिक्षेप वारणान् ‖9‖ samādāyaikahastena mukhe cikśhepa vāraṇān ‖9‖
   
तथैव योधं तुरगै रथं सारथिना सह❘ tathaiva yodhaṃ turagai rathaṃ sārathinā saha❘
निक्षिप्य वक्त्रे दशनैश्चर्वयत्यतिभैरवं ‖10‖ nikśhipya vaktre daśanaiścarvayatyatibhairavaṃ ‖10‖
   
एकं जग्राह केशेषु ग्रीवायामथ चापरं❘ ekaṃ jagrāha keśeśhu grīvāyāmatha cāparaṃ❘
पादेनाक्रम्यचैवान्यमुरसान्यमपोथयत् ‖11‖ pādenākramyacaivānyamurasānyamapothayat ‖11‖
   
तैर्मुक्तानिच शस्त्राणि महास्त्राणि तथासुरैः❘ tairmuktānica śastrāṇi mahāstrāṇi tathāsuraiḥ❘
मुखेन जग्राह रुषा दशनैर्मथितान्यपि‖12‖ mukhena jagrāha ruśhā daśanairmathitānyapi‖12‖
   
बलिनां तद्बलं सर्वमसुराणां दुरात्मनां balināṃ tadbalaṃ sarvamasurāṇāṃ durātmanāṃ
ममर्दाभक्षयच्चान्यानन्यांश्चाताडयत्तथा ‖13‖ mamardābhakśhayaccānyānanyāṃścātāḍayattathā ‖13‖
   
असिना निहताः केचित्केचित्खट्वाङ्गताडिताः❘ asinā nihatāḥ kecitkecitkhaṭvāṅgatāḍitāḥ❘
जग्मुर्विनाशमसुरा दन्ताग्राभिहतास्तथा ‖14‖ jagmurvināśamasurā dantāgrābhihatāstathā ‖14‖
   
क्षणेन तद्भलं सर्व मसुराणां निपातितं❘ kśhaṇena tadbhalaṃ sarva masurāṇāṃ nipātitaṃ❘
दृष्ट्वा चण्डोऽभिदुद्राव तां कालीमतिभीषणां ‖15‖ dṛśhṭvā caṇḍoabhidudrāva tāṃ kāḻīmatibhīśhaṇāṃ ‖15‖
   
शरवर्षैर्महाभीमैर्भीमाक्षीं तां महासुरः❘ śaravarśhairmahābhīmairbhīmākśhīṃ tāṃ mahāsuraḥ❘
छादयामास चक्रैश्च मुण्डः क्षिप्तैः सहस्रशः ‖16‖ Chādayāmāsa cakraiśca muṇḍaḥ kśhiptaiḥ sahasraśaḥ ‖16‖
   
तानिचक्राण्यनेकानि विशमानानि तन्मुखम्❘ tānicakrāṇyanekāni viśamānāni tanmukham❘
बभुर्यथार्कबिम्बानि सुबहूनि घनोदरं ‖17‖ babhuryathārkabimbāni subahūni ghanodaraṃ ‖17‖
   
ततो जहासातिरुषा भीमं भैरवनादिनी❘ tato jahāsātiruśhā bhīmaṃ bhairavanādinī❘
काली करालवदना दुर्दर्शशनोज्ज्वला ‖18‖ kāḻī karāḻavadanā durdarśaśanojjvalā ‖18‖
   
उत्थाय च महासिंहं देवी चण्डमधावत❘ utthāya ca mahāsiṃhaṃ devī caṇḍamadhāvata❘
गृहीत्वा चास्य केशेषु शिरस्तेनासिनाच्छिनत् ‖19‖ gṛhītvā cāsya keśeśhu śirastenāsinācChinat ‖19‖
   
अथ मुण्डोऽभ्यधावत्तां दृष्ट्वा चण्डं निपातितम्❘ atha muṇḍoabhyadhāvattāṃ dṛśhṭvā caṇḍaṃ nipātitam❘
तमप्यपात यद्भमौ सा खड्गाभिहतंरुषा ‖20‖ tamapyapāta yadbhamau sā khaḍgābhihataṃruśhā ‖20‖
   
हतशेषं ततः सैन्यं दृष्ट्वा चण्डं निपातितम्❘ hataśeśhaṃ tataḥ sainyaṃ dṛśhṭvā caṇḍaṃ nipātitam❘
मुण्डञ्च सुमहावीर्यं दिशो भेजे भयातुरम् ‖21‖ muṇḍañca sumahāvīryaṃ diśo bheje bhayāturam ‖21‖
   
शिरश्चण्डस्य काली च गृहीत्वा मुण्ड मेव च❘ śiraścaṇḍasya kāḻī ca gṛhītvā muṇḍa meva ca❘
प्राह प्रचण्डाट्टहासमिश्रमभ्येत्य चण्डिकाम् ‖22‖ prāha pracaṇḍāṭṭahāsamiśramabhyetya caṇḍikām ‖22‖
   
मया तवा त्रोपहृतौ चण्डमुण्डौ महापशू❘ mayā tavā tropahṛtau caṇḍamuṇḍau mahāpaśū❘
युद्धयज्ञे स्वयं शुम्भं निशुम्भं चहनिष्यसि ‖23‖ yuddhayaGYe svayaṃ śumbhaṃ niśumbhaṃ cahaniśhyasi ‖23‖
   
ऋषिरुवाच‖ ṛśhiruvāca‖
   
तावानीतौ ततो दृष्ट्वा चण्ड मुण्डौ महासुरौ❘ tāvānītau tato dṛśhṭvā caṇḍa muṇḍau mahāsurau❘
उवाच कालीं कल्याणी ललितं चण्डिका वचः ‖24‖ uvāca kāḻīṃ kaḻyāṇī lalitaṃ caṇḍikā vacaḥ ‖24‖
   
यस्माच्चण्डं च मुण्डं च गृहीत्वा त्वमुपागता❘ yasmāccaṇḍaṃ ca muṇḍaṃ ca gṛhītvā tvamupāgatā❘
चामुण्डेति ततो लॊके ख्याता देवी भविष्यसि ‖25‖ cāmuṇḍeti tato loke khyātā devī bhaviśhyasi ‖25‖
   
‖ जय जय श्री मार्कण्डेय पुराणे सावर्निके मन्वन्तरे देवि महत्म्ये चण्डमुण्ड वधो नाम सप्तमोध्याय समाप्तं ‖ ‖ jaya jaya śrī mārkaṇḍeya purāṇe sāvarnike manvantare devi mahatmye caṇḍamuṇḍa vadho nāma saptamodhyāya samāptaṃ ‖
   
**आहुति **āhuti
** ॐ क्लीं जयन्ती साङ्गायै सशक्तिकायै सपरिवारायै सवाहनायै काली चामुण्डा देव्यै कर्पूर बीजाधिष्ठायै महाहुतिं समर्पयामि नमः स्वाहा ‖ ** oṃ klīṃ jayantī sāṅgāyai saśaktikāyai saparivārāyai savāhanāyai kāḻī chāmuṇḍā devyai karpūra bījādhiśhṭhāyai mahāhutiṃ samarpayāmi namaḥ svāhā ‖