|
|
देवी महात्म्यम् दुर्गा सप्तशति सप्तमोऽध्यायः |
devī mahātmyam durgā saptaśati saptamoadhyāyaḥ |
|
|
चण्डमुण्ड वधो नाम सप्तमोध्यायः ‖ |
caṇḍamuṇḍa vadho nāma saptamodhyāyaḥ ‖ |
|
|
**ध्यानं |
**dhyānaṃ |
** ध्यायें रत्न पीठे शुककल पठितं श्रुण्वतीं श्यामलाङ्गीं❘ |
** dhyāyeṃ ratna pīṭhe śukakala paṭhitaṃ śruṇvatīṃ śyāmalāṅgīṃ❘ |
न्यस्तैकाङ्घ्रिं सरोजे शशि शकल धरां वल्लकीं वाद यन्तीं |
nyastaikāṅghriṃ saroje śaśi śakala dharāṃ vallakīṃ vāda yantīṃ |
कहलाराबद्ध मालां नियमित विलसच्चोलिकां रक्त वस्त्रां❘ |
kahalārābaddha mālāṃ niyamita vilasachcholikāṃ rakta vastrāṃ❘ |
मातङ्गीं शङ्ख पात्रां मधुर मधुमदां चित्रकोद्भासि भालां❘ |
mātaṅgīṃ śaṅkha pātrāṃ madhura madhumadāṃ chitrakodbhāsi bhālāṃ❘ |
|
|
ऋषिरुवाच❘ |
ṛśhiruvāca❘ |
|
|
आज्ञप्तास्ते ततोदैत्याश्चण्डमुण्डपुरोगमाः❘ |
āGYaptāste tatodaityāścaṇḍamuṇḍapurogamāḥ❘ |
चतुरङ्गबलोपेता ययुरभ्युद्यतायुधाः‖1‖ |
caturaṅgabalopetā yayurabhyudyatāyudhāḥ‖1‖ |
|
|
ददृशुस्ते ततो देवीमीषद्धासां व्यवस्थिताम्❘ |
dadṛśuste tato devīmīśhaddhāsāṃ vyavasthitām❘ |
सिंहस्योपरि शैलेन्द्रशृङ्गे महतिकाञ्चने‖2‖ |
siṃhasyopari śailendraśṛṅge mahatikāñcane‖2‖ |
|
|
तेदृष्ट्वातांसमादातुमुद्यमं ञ्चक्रुरुद्यताः |
tedṛśhṭvātāṃsamādātumudyamaṃ ñcakrurudyatāḥ |
आकृष्टचापासिधरास्तथाऽन्ये तत्समीपगाः‖3‖ |
ākṛśhṭacāpāsidharāstathā’nye tatsamīpagāḥ‖3‖ |
|
|
ततः कोपं चकारोच्चैरम्भिका तानरीन्प्रति❘ |
tataḥ kopaṃ cakāroccairambhikā tānarīnprati❘ |
कोपेन चास्या वदनं मषीवर्णमभूत्तदा‖4‖ |
kopena cāsyā vadanaṃ maśhīvarṇamabhūttadā‖4‖ |
|
|
भ्रुकुटीकुटिलात्तस्या ललाटफलकाद्द्रुतम्❘ |
bhrukuṭīkuṭilāttasyā lalāṭaphalakāddrutam❘ |
काली कराल वदना विनिष्क्रान्तासिपाशिनी ‖5‖ |
kāḻī karāḻa vadanā viniśhkrāntāsipāśinī ‖5‖ |
|
|
विचित्रखट्वाङ्गधरा नरमालाविभूषणा❘ |
vicitrakhaṭvāṅgadharā naramālāvibhūśhaṇā❘ |
द्वीपिचर्मपरीधाना शुष्कमांसातिभैरवा‖6‖ |
dvīpicarmaparīdhānā śuśhkamāṃsātibhairavā‖6‖ |
|
|
अतिविस्तारवदना जिह्वाललनभीषणा❘ |
ativistāravadanā jihvālalanabhīśhaṇā❘ |
निमग्नारक्तनयना नादापूरितदिङ्मुखा ‖6‖ |
nimagnāraktanayanā nādāpūritadiṅmukhā ‖6‖ |
|
|
सा वेगेनाभिपतिता घूतयन्ती महासुरान्❘ |
sā vegenābhipatitā ghūtayantī mahāsurān❘ |
सैन्ये तत्र सुरारीणामभक्षयत तद्बलम् ‖8‖ |
sainye tatra surārīṇāmabhakśhayata tadbalam ‖8‖ |
|
|
पार्ष्णिग्राहाङ्कुशग्राहयोधघण्टासमन्वितान्❘ |
pārśhṇigrāhāṅkuśagrāhayodhaghaṇṭāsamanvitān❘ |
समादायैकहस्तेन मुखे चिक्षेप वारणान् ‖9‖ |
samādāyaikahastena mukhe cikśhepa vāraṇān ‖9‖ |
|
|
तथैव योधं तुरगै रथं सारथिना सह❘ |
tathaiva yodhaṃ turagai rathaṃ sārathinā saha❘ |
निक्षिप्य वक्त्रे दशनैश्चर्वयत्यतिभैरवं ‖10‖ |
nikśhipya vaktre daśanaiścarvayatyatibhairavaṃ ‖10‖ |
|
|
एकं जग्राह केशेषु ग्रीवायामथ चापरं❘ |
ekaṃ jagrāha keśeśhu grīvāyāmatha cāparaṃ❘ |
पादेनाक्रम्यचैवान्यमुरसान्यमपोथयत् ‖11‖ |
pādenākramyacaivānyamurasānyamapothayat ‖11‖ |
|
|
तैर्मुक्तानिच शस्त्राणि महास्त्राणि तथासुरैः❘ |
tairmuktānica śastrāṇi mahāstrāṇi tathāsuraiḥ❘ |
मुखेन जग्राह रुषा दशनैर्मथितान्यपि‖12‖ |
mukhena jagrāha ruśhā daśanairmathitānyapi‖12‖ |
|
|
बलिनां तद्बलं सर्वमसुराणां दुरात्मनां |
balināṃ tadbalaṃ sarvamasurāṇāṃ durātmanāṃ |
ममर्दाभक्षयच्चान्यानन्यांश्चाताडयत्तथा ‖13‖ |
mamardābhakśhayaccānyānanyāṃścātāḍayattathā ‖13‖ |
|
|
असिना निहताः केचित्केचित्खट्वाङ्गताडिताः❘ |
asinā nihatāḥ kecitkecitkhaṭvāṅgatāḍitāḥ❘ |
जग्मुर्विनाशमसुरा दन्ताग्राभिहतास्तथा ‖14‖ |
jagmurvināśamasurā dantāgrābhihatāstathā ‖14‖ |
|
|
क्षणेन तद्भलं सर्व मसुराणां निपातितं❘ |
kśhaṇena tadbhalaṃ sarva masurāṇāṃ nipātitaṃ❘ |
दृष्ट्वा चण्डोऽभिदुद्राव तां कालीमतिभीषणां ‖15‖ |
dṛśhṭvā caṇḍoabhidudrāva tāṃ kāḻīmatibhīśhaṇāṃ ‖15‖ |
|
|
शरवर्षैर्महाभीमैर्भीमाक्षीं तां महासुरः❘ |
śaravarśhairmahābhīmairbhīmākśhīṃ tāṃ mahāsuraḥ❘ |
छादयामास चक्रैश्च मुण्डः क्षिप्तैः सहस्रशः ‖16‖ |
Chādayāmāsa cakraiśca muṇḍaḥ kśhiptaiḥ sahasraśaḥ ‖16‖ |
|
|
तानिचक्राण्यनेकानि विशमानानि तन्मुखम्❘ |
tānicakrāṇyanekāni viśamānāni tanmukham❘ |
बभुर्यथार्कबिम्बानि सुबहूनि घनोदरं ‖17‖ |
babhuryathārkabimbāni subahūni ghanodaraṃ ‖17‖ |
|
|
ततो जहासातिरुषा भीमं भैरवनादिनी❘ |
tato jahāsātiruśhā bhīmaṃ bhairavanādinī❘ |
काली करालवदना दुर्दर्शशनोज्ज्वला ‖18‖ |
kāḻī karāḻavadanā durdarśaśanojjvalā ‖18‖ |
|
|
उत्थाय च महासिंहं देवी चण्डमधावत❘ |
utthāya ca mahāsiṃhaṃ devī caṇḍamadhāvata❘ |
गृहीत्वा चास्य केशेषु शिरस्तेनासिनाच्छिनत् ‖19‖ |
gṛhītvā cāsya keśeśhu śirastenāsinācChinat ‖19‖ |
|
|
अथ मुण्डोऽभ्यधावत्तां दृष्ट्वा चण्डं निपातितम्❘ |
atha muṇḍoabhyadhāvattāṃ dṛśhṭvā caṇḍaṃ nipātitam❘ |
तमप्यपात यद्भमौ सा खड्गाभिहतंरुषा ‖20‖ |
tamapyapāta yadbhamau sā khaḍgābhihataṃruśhā ‖20‖ |
|
|
हतशेषं ततः सैन्यं दृष्ट्वा चण्डं निपातितम्❘ |
hataśeśhaṃ tataḥ sainyaṃ dṛśhṭvā caṇḍaṃ nipātitam❘ |
मुण्डञ्च सुमहावीर्यं दिशो भेजे भयातुरम् ‖21‖ |
muṇḍañca sumahāvīryaṃ diśo bheje bhayāturam ‖21‖ |
|
|
शिरश्चण्डस्य काली च गृहीत्वा मुण्ड मेव च❘ |
śiraścaṇḍasya kāḻī ca gṛhītvā muṇḍa meva ca❘ |
प्राह प्रचण्डाट्टहासमिश्रमभ्येत्य चण्डिकाम् ‖22‖ |
prāha pracaṇḍāṭṭahāsamiśramabhyetya caṇḍikām ‖22‖ |
|
|
मया तवा त्रोपहृतौ चण्डमुण्डौ महापशू❘ |
mayā tavā tropahṛtau caṇḍamuṇḍau mahāpaśū❘ |
युद्धयज्ञे स्वयं शुम्भं निशुम्भं चहनिष्यसि ‖23‖ |
yuddhayaGYe svayaṃ śumbhaṃ niśumbhaṃ cahaniśhyasi ‖23‖ |
|
|
ऋषिरुवाच‖ |
ṛśhiruvāca‖ |
|
|
तावानीतौ ततो दृष्ट्वा चण्ड मुण्डौ महासुरौ❘ |
tāvānītau tato dṛśhṭvā caṇḍa muṇḍau mahāsurau❘ |
उवाच कालीं कल्याणी ललितं चण्डिका वचः ‖24‖ |
uvāca kāḻīṃ kaḻyāṇī lalitaṃ caṇḍikā vacaḥ ‖24‖ |
|
|
यस्माच्चण्डं च मुण्डं च गृहीत्वा त्वमुपागता❘ |
yasmāccaṇḍaṃ ca muṇḍaṃ ca gṛhītvā tvamupāgatā❘ |
चामुण्डेति ततो लॊके ख्याता देवी भविष्यसि ‖25‖ |
cāmuṇḍeti tato loke khyātā devī bhaviśhyasi ‖25‖ |
|
|
‖ जय जय श्री मार्कण्डेय पुराणे सावर्निके मन्वन्तरे देवि महत्म्ये चण्डमुण्ड वधो नाम सप्तमोध्याय समाप्तं ‖ |
‖ jaya jaya śrī mārkaṇḍeya purāṇe sāvarnike manvantare devi mahatmye caṇḍamuṇḍa vadho nāma saptamodhyāya samāptaṃ ‖ |
|
|
**आहुति |
**āhuti |
** ॐ क्लीं जयन्ती साङ्गायै सशक्तिकायै सपरिवारायै सवाहनायै काली चामुण्डा देव्यै कर्पूर बीजाधिष्ठायै महाहुतिं समर्पयामि नमः स्वाहा ‖ |
** oṃ klīṃ jayantī sāṅgāyai saśaktikāyai saparivārāyai savāhanāyai kāḻī chāmuṇḍā devyai karpūra bījādhiśhṭhāyai mahāhutiṃ samarpayāmi namaḥ svāhā ‖ |
|
|