|
|
देवी महात्म्यम् दुर्गा सप्तशति षष्ठोऽध्यायः |
devī mahātmyam durgā saptaśati śhaśhṭhoadhyāyaḥ |
|
|
शुम्भनिशुम्भसेनानीधूम्रलोचनवधो नाम षष्टो ध्यायः ‖ |
śumbhaniśumbhasenānīdhūmralocanavadho nāma śhaśhṭo dhyāyaḥ ‖ |
|
|
**ध्यानं |
**dhyānaṃ |
** नगाधीश्वर विष्त्रां फणि फणोत्तंसोरु रत्नावली |
** nagādhīśvara viśhtrāṃ phaṇi phaṇottṃsoru ratnāvaḻī |
भास्वद् देह लतां निभॊउ नेत्रयोद्भासितां ❘ |
bhāsvad deha latāṃ nibhou netrayodbhāsitāṃ ❘ |
माला कुम्भ कपाल नीरज करां चन्द्रा अर्ध चूढाम्बरां |
mālā kumbha kapāla nīraja karāṃ chandrā ardha chūḍhāmbarāṃ |
सर्वेश्वर भैरवाङ्ग निलयां पद्मावतीचिन्तये ‖ |
sarveśvara bhairavāṅga nilayāṃ padmāvatīchintaye ‖ |
|
|
ऋषिरुवाच ‖1‖ |
ṛśhiruvāca ‖1‖ |
|
|
इत्याकर्ण्य वचो देव्याः स दूतोऽमर्षपूरितः ❘ |
ityākarṇya vaco devyāḥ sa dūtoamarśhapūritaḥ ❘ |
समाचष्ट समागम्य दैत्यराजाय विस्तरात् ‖ 2 ‖ |
samācaśhṭa samāgamya daityarājāya vistarāt ‖ 2 ‖ |
|
|
तस्य दूतस्य तद्वाक्यमाकर्ण्यासुरराट् ततः ❘ |
tasya dūtasya tadvākyamākarṇyāsurarāṭ tataḥ ❘ |
स क्रोधः प्राह दैत्यानामधिपं धूम्रलोचनम् ‖3‖ |
sa krodhaḥ prāha daityānāmadhipaṃ dhūmralocanam ‖3‖ |
|
|
हे धूम्रलोचनाशु त्वं स्वसैन्य परिवारितः❘ |
he dhūmralocanāśu tvaṃ svasainya parivāritaḥ❘ |
तामानय बल्लाद्दुष्टां केशाकर्षण विह्वलाम् ‖4‖ |
tāmānaya ballādduśhṭāṃ keśākarśhaṇa vihvalām ‖4‖ |
|
|
तत्परित्राणदः कश्चिद्यदि वोत्तिष्ठतेऽपरः❘ |
tatparitrāṇadaḥ kaścidyadi vottiśhṭhateaparaḥ❘ |
स हन्तव्योऽमरोवापि यक्षो गन्धर्व एव वा ‖5‖ |
sa hantavyoamarovāpi yakśho gandharva eva vā ‖5‖ |
|
|
ऋषिरुवाच ‖6‖ |
ṛśhiruvāca ‖6‖ |
|
|
तेनाज्ञप्तस्ततः शीघ्रं स दैत्यो धूम्रलोचनः❘ |
tenāGYaptastataḥ śīghraṃ sa daityo dhūmralocanaḥ❘ |
वृतः षष्ट्या सहस्राणां असुराणान्द्रुतंयमौ ‖6‖ |
vṛtaḥ śhaśhṭyā sahasrāṇāṃ asurāṇāndrutaṃyamau ‖6‖ |
|
|
न दृष्ट्वा तां ततो देवीं तुहिनाचल संस्थितां❘ |
na dṛśhṭvā tāṃ tato devīṃ tuhinācala saṃsthitāṃ❘ |
जगादोच्चैः प्रयाहीति मूलं शुम्बनिशुम्भयोः ‖8‖ |
jagādoccaiḥ prayāhīti mūlaṃ śumbaniśumbhayoḥ ‖8‖ |
|
|
न चेत्प्रीत्याद्य भवती मद्भर्तारमुपैष्यति |
na cetprītyādya bhavatī madbhartāramupaiśhyati |
ततो बलान्नयाम्येष केशाकर्षणविह्वलाम् ‖9‖ |
tato balānnayāmyeśha keśākarśhaṇavihvalām ‖9‖ |
|
|
देव्युवाच ‖10‖ |
devyuvāca ‖10‖ |
|
|
दैत्येश्वरेण प्रहितो बलवान्बलसंवृतः❘ |
daityeśvareṇa prahito balavānbalasaṃvṛtaḥ❘ |
बलान्नयसि मामेवं ततः किं ते करोम्यहम् ‖11‖ |
balānnayasi māmevaṃ tataḥ kiṃ te karomyaham ‖11‖ |
|
|
ऋषिरुवाच ‖12‖ |
ṛśhiruvāca ‖12‖ |
|
|
इत्युक्तः सोऽभ्यधावत्तां असुरो धूम्रलोचनः❘ |
ityuktaḥ soabhyadhāvattāṃ asuro dhūmralocanaḥ❘ |
हूङ्कारेणैव तं भस्म सा चकाराम्बिका तदा‖13‖ |
hūṅkāreṇaiva taṃ bhasma sā cakārāmbikā tadā‖13‖ |
|
|
अथ क्रुद्धं महासैन्यं असुराणां तथाम्बिका❘ |
atha kruddhaṃ mahāsainyaṃ asurāṇāṃ tathāmbikā❘ |
ववर्ष सायुकैस्तीक्ष्णैस्तथा शक्तिपरश्वधैः ‖14‖ |
vavarśha sāyukaistīkśhṇaistathā śaktiparaśvadhaiḥ ‖14‖ |
|
|
ततो धुतसटः कोपात्कृत्वा नादं सुभैरवम्❘ |
tato dhutasaṭaḥ kopātkṛtvā nādaṃ subhairavam❘ |
पपातासुर सेनायां सिंहो देव्याः स्ववाहनः ‖15‖ |
papātāsura senāyāṃ siṃho devyāḥ svavāhanaḥ ‖15‖ |
|
|
कांश्चित्करप्रहारेण दैत्यानास्येन चापारान्❘ |
kāṃścitkaraprahāreṇa daityānāsyena cāpārān❘ |
आक्रान्त्या चाधरेण्यान् जघान स महासुरान् ‖16‖ |
ākrāntyā cādhareṇyān jaghāna sa mahāsurān ‖16‖ |
|
|
केषाञ्चित्पाटयामास नखैः कोष्ठानि केसरी❘ |
keśhāñcitpāṭayāmāsa nakhaiḥ kośhṭhāni kesarī❘ |
तथा तलप्रहारेण शिरांसि कृतवान् पृथक् ‖17‖ |
tathā talaprahāreṇa śirāṃsi kṛtavān pṛthak ‖17‖ |
|
|
विच्छिन्नबाहुशिरसः कृतास्तेन तथापरे❘ |
vicChinnabāhuśirasaḥ kṛtāstena tathāpare❘ |
पपौच रुधिरं कोष्ठादन्येषां धुतकेसरः ‖18‖ |
papauca rudhiraṃ kośhṭhādanyeśhāṃ dhutakesaraḥ ‖18‖ |
|
|
क्षणेन तद्बलं सर्वं क्षयं नीतं महात्मना❘ |
kśhaṇena tadbalaṃ sarvaṃ kśhayaṃ nītaṃ mahātmanā❘ |
तेन केसरिणा देव्या वाहनेनातिकोपिना ‖19‖ |
tena kesariṇā devyā vāhanenātikopinā ‖19‖ |
|
|
श्रुत्वा तमसुरं देव्या निहतं धूम्रलोचनम्❘ |
śrutvā tamasuraṃ devyā nihataṃ dhūmralocanam❘ |
बलं च क्षयितं कृत्स्नं देवी केसरिणा ततः‖20‖ |
balaṃ ca kśhayitaṃ kṛtsnaṃ devī kesariṇā tataḥ‖20‖ |
|
|
चुकोप दैत्याधिपतिः शुम्भः प्रस्फुरिताधरः❘ |
cukopa daityādhipatiḥ śumbhaḥ prasphuritādharaḥ❘ |
आज्ञापयामास च तौ चण्डमुण्डौ महासुरौ ‖21‖ |
āGYāpayāmāsa ca tau caṇḍamuṇḍau mahāsurau ‖21‖ |
|
|
हेचण्ड हे मुण्ड बलैर्बहुभिः परिवारितौ |
hecaṇḍa he muṇḍa balairbahubhiḥ parivāritau |
तत्र गच्छत गत्वा च सा समानीयतां लघु ‖22‖ |
tatra gacChata gatvā ca sā samānīyatāṃ laghu ‖22‖ |
|
|
केशेष्वाकृष्य बद्ध्वा वा यदि वः संशयो युधि❘ |
keśeśhvākṛśhya baddhvā vā yadi vaḥ saṃśayo yudhi❘ |
तदाशेषा युधैः सर्वैर् असुरैर्विनिहन्यतां ‖23‖ |
tadāśeśhā yudhaiḥ sarvair asurairvinihanyatāṃ ‖23‖ |
|
|
तस्यां हतायां दुष्टायां सिंहे च विनिपातिते❘ |
tasyāṃ hatāyāṃ duśhṭāyāṃ siṃhe ca vinipātite❘ |
शीघ्रमागम्यतां बद्वा गृहीत्वातामथाम्बिकाम् ‖24‖ |
śīghramāgamyatāṃ badvā gṛhītvātāmathāmbikām ‖24‖ |
|
|
‖ स्वस्ति श्री मार्कण्डेय पुराणे सावर्निकेमन्वन्तरे देवि महत्म्ये शुम्भनिशुम्भसेनानीधूम्रलोचनवधो नाम षष्टो ध्यायः ‖ |
‖ svasti śrī mārkaṇḍeya purāṇe sāvarnikemanvantare devi mahatmye śumbhaniśumbhasenānīdhūmralocanavadho nāma śhaśhṭo dhyāyaḥ ‖ |
|
|
**आहुति |
**āhuti |
** ॐ क्लीं जयन्ती साङ्गायै सशक्तिकायै सपरिवारायै सवाहनायै महाहुतिं समर्पयामि नमः स्वाहा ‖ |
** oṃ klīṃ jayantī sāṅgāyai saśaktikāyai saparivārāyai savāhanāyai mahāhutiṃ samarpayāmi namaḥ svāhā ‖ |
|
|