blog

Devi Mahatmyam Durga Saptasati Chapter 6

Devanagari English
   
देवी महात्म्यम् दुर्गा सप्तशति षष्ठोऽध्यायः devī mahātmyam durgā saptaśati śhaśhṭhoadhyāyaḥ
   
शुम्भनिशुम्भसेनानीधूम्रलोचनवधो नाम षष्टो ध्यायः ‖ śumbhaniśumbhasenānīdhūmralocanavadho nāma śhaśhṭo dhyāyaḥ ‖
   
**ध्यानं **dhyānaṃ
** नगाधीश्वर विष्त्रां फणि फणोत्तंसोरु रत्नावली ** nagādhīśvara viśhtrāṃ phaṇi phaṇottṃsoru ratnāvaḻī
भास्वद् देह लतां निभॊउ नेत्रयोद्भासितां ❘ bhāsvad deha latāṃ nibhou netrayodbhāsitāṃ ❘
माला कुम्भ कपाल नीरज करां चन्द्रा अर्ध चूढाम्बरां mālā kumbha kapāla nīraja karāṃ chandrā ardha chūḍhāmbarāṃ
सर्वेश्वर भैरवाङ्ग निलयां पद्मावतीचिन्तये ‖ sarveśvara bhairavāṅga nilayāṃ padmāvatīchintaye ‖
   
ऋषिरुवाच ‖1‖ ṛśhiruvāca ‖1‖
   
इत्याकर्ण्य वचो देव्याः स दूतोऽमर्षपूरितः ❘ ityākarṇya vaco devyāḥ sa dūtoamarśhapūritaḥ ❘
समाचष्ट समागम्य दैत्यराजाय विस्तरात् ‖ 2 ‖ samācaśhṭa samāgamya daityarājāya vistarāt ‖ 2 ‖
   
तस्य दूतस्य तद्वाक्यमाकर्ण्यासुरराट् ततः ❘ tasya dūtasya tadvākyamākarṇyāsurarāṭ tataḥ ❘
स क्रोधः प्राह दैत्यानामधिपं धूम्रलोचनम् ‖3‖ sa krodhaḥ prāha daityānāmadhipaṃ dhūmralocanam ‖3‖
   
हे धूम्रलोचनाशु त्वं स्वसैन्य परिवारितः❘ he dhūmralocanāśu tvaṃ svasainya parivāritaḥ❘
तामानय बल्लाद्दुष्टां केशाकर्षण विह्वलाम् ‖4‖ tāmānaya ballādduśhṭāṃ keśākarśhaṇa vihvalām ‖4‖
   
तत्परित्राणदः कश्चिद्यदि वोत्तिष्ठतेऽपरः❘ tatparitrāṇadaḥ kaścidyadi vottiśhṭhateaparaḥ❘
स हन्तव्योऽमरोवापि यक्षो गन्धर्व एव वा ‖5‖ sa hantavyoamarovāpi yakśho gandharva eva vā ‖5‖
   
ऋषिरुवाच ‖6‖ ṛśhiruvāca ‖6‖
   
तेनाज्ञप्तस्ततः शीघ्रं स दैत्यो धूम्रलोचनः❘ tenāGYaptastataḥ śīghraṃ sa daityo dhūmralocanaḥ❘
वृतः षष्ट्या सहस्राणां असुराणान्द्रुतंयमौ ‖6‖ vṛtaḥ śhaśhṭyā sahasrāṇāṃ asurāṇāndrutaṃyamau ‖6‖
   
न दृष्ट्वा तां ततो देवीं तुहिनाचल संस्थितां❘ na dṛśhṭvā tāṃ tato devīṃ tuhinācala saṃsthitāṃ❘
जगादोच्चैः प्रयाहीति मूलं शुम्बनिशुम्भयोः ‖8‖ jagādoccaiḥ prayāhīti mūlaṃ śumbaniśumbhayoḥ ‖8‖
   
न चेत्प्रीत्याद्य भवती मद्भर्तारमुपैष्यति na cetprītyādya bhavatī madbhartāramupaiśhyati
ततो बलान्नयाम्येष केशाकर्षणविह्वलाम् ‖9‖ tato balānnayāmyeśha keśākarśhaṇavihvalām ‖9‖
   
देव्युवाच ‖10‖ devyuvāca ‖10‖
   
दैत्येश्वरेण प्रहितो बलवान्बलसंवृतः❘ daityeśvareṇa prahito balavānbalasaṃvṛtaḥ❘
बलान्नयसि मामेवं ततः किं ते करोम्यहम् ‖11‖ balānnayasi māmevaṃ tataḥ kiṃ te karomyaham ‖11‖
   
ऋषिरुवाच ‖12‖ ṛśhiruvāca ‖12‖
   
इत्युक्तः सोऽभ्यधावत्तां असुरो धूम्रलोचनः❘ ityuktaḥ soabhyadhāvattāṃ asuro dhūmralocanaḥ❘
हूङ्कारेणैव तं भस्म सा चकाराम्बिका तदा‖13‖ hūṅkāreṇaiva taṃ bhasma sā cakārāmbikā tadā‖13‖
   
अथ क्रुद्धं महासैन्यं असुराणां तथाम्बिका❘ atha kruddhaṃ mahāsainyaṃ asurāṇāṃ tathāmbikā❘
ववर्ष सायुकैस्तीक्ष्णैस्तथा शक्तिपरश्वधैः ‖14‖ vavarśha sāyukaistīkśhṇaistathā śaktiparaśvadhaiḥ ‖14‖
   
ततो धुतसटः कोपात्कृत्वा नादं सुभैरवम्❘ tato dhutasaṭaḥ kopātkṛtvā nādaṃ subhairavam❘
पपातासुर सेनायां सिंहो देव्याः स्ववाहनः ‖15‖ papātāsura senāyāṃ siṃho devyāḥ svavāhanaḥ ‖15‖
   
कांश्चित्करप्रहारेण दैत्यानास्येन चापारान्❘ kāṃścitkaraprahāreṇa daityānāsyena cāpārān❘
आक्रान्त्या चाधरेण्यान् जघान स महासुरान् ‖16‖ ākrāntyā cādhareṇyān jaghāna sa mahāsurān ‖16‖
   
केषाञ्चित्पाटयामास नखैः कोष्ठानि केसरी❘ keśhāñcitpāṭayāmāsa nakhaiḥ kośhṭhāni kesarī❘
तथा तलप्रहारेण शिरांसि कृतवान् पृथक् ‖17‖ tathā talaprahāreṇa śirāṃsi kṛtavān pṛthak ‖17‖
   
विच्छिन्नबाहुशिरसः कृतास्तेन तथापरे❘ vicChinnabāhuśirasaḥ kṛtāstena tathāpare❘
पपौच रुधिरं कोष्ठादन्येषां धुतकेसरः ‖18‖ papauca rudhiraṃ kośhṭhādanyeśhāṃ dhutakesaraḥ ‖18‖
   
क्षणेन तद्बलं सर्वं क्षयं नीतं महात्मना❘ kśhaṇena tadbalaṃ sarvaṃ kśhayaṃ nītaṃ mahātmanā❘
तेन केसरिणा देव्या वाहनेनातिकोपिना ‖19‖ tena kesariṇā devyā vāhanenātikopinā ‖19‖
   
श्रुत्वा तमसुरं देव्या निहतं धूम्रलोचनम्❘ śrutvā tamasuraṃ devyā nihataṃ dhūmralocanam❘
बलं च क्षयितं कृत्स्नं देवी केसरिणा ततः‖20‖ balaṃ ca kśhayitaṃ kṛtsnaṃ devī kesariṇā tataḥ‖20‖
   
चुकोप दैत्याधिपतिः शुम्भः प्रस्फुरिताधरः❘ cukopa daityādhipatiḥ śumbhaḥ prasphuritādharaḥ❘
आज्ञापयामास च तौ चण्डमुण्डौ महासुरौ ‖21‖ āGYāpayāmāsa ca tau caṇḍamuṇḍau mahāsurau ‖21‖
   
हेचण्ड हे मुण्ड बलैर्बहुभिः परिवारितौ hecaṇḍa he muṇḍa balairbahubhiḥ parivāritau
तत्र गच्छत गत्वा च सा समानीयतां लघु ‖22‖ tatra gacChata gatvā ca sā samānīyatāṃ laghu ‖22‖
   
केशेष्वाकृष्य बद्ध्वा वा यदि वः संशयो युधि❘ keśeśhvākṛśhya baddhvā vā yadi vaḥ saṃśayo yudhi❘
तदाशेषा युधैः सर्वैर् असुरैर्विनिहन्यतां ‖23‖ tadāśeśhā yudhaiḥ sarvair asurairvinihanyatāṃ ‖23‖
   
तस्यां हतायां दुष्टायां सिंहे च विनिपातिते❘ tasyāṃ hatāyāṃ duśhṭāyāṃ siṃhe ca vinipātite❘
शीघ्रमागम्यतां बद्वा गृहीत्वातामथाम्बिकाम् ‖24‖ śīghramāgamyatāṃ badvā gṛhītvātāmathāmbikām ‖24‖
   
‖ स्वस्ति श्री मार्कण्डेय पुराणे सावर्निकेमन्वन्तरे देवि महत्म्ये शुम्भनिशुम्भसेनानीधूम्रलोचनवधो नाम षष्टो ध्यायः ‖ ‖ svasti śrī mārkaṇḍeya purāṇe sāvarnikemanvantare devi mahatmye śumbhaniśumbhasenānīdhūmralocanavadho nāma śhaśhṭo dhyāyaḥ ‖
   
**आहुति **āhuti
** ॐ क्लीं जयन्ती साङ्गायै सशक्तिकायै सपरिवारायै सवाहनायै महाहुतिं समर्पयामि नमः स्वाहा ‖ ** oṃ klīṃ jayantī sāṅgāyai saśaktikāyai saparivārāyai savāhanāyai mahāhutiṃ samarpayāmi namaḥ svāhā ‖