blog

Devi Mahatmyam Durga Saptasati Chapter 5

Devanagari English
   
देवी महात्म्यम् दुर्गा सप्तशति पन्चमोऽध्यायः devī mahātmyam durgā saptaśati panchamoadhyāyaḥ
   
देव्या दूत संवादो नाम पञ्चमो ध्यायः ‖ devyā dūta saṃvādo nāma pañcamo dhyāyaḥ ‖
   
अस्य श्री उत्तरचरित्रस्य रुद्र ऋषिः ❘ श्री महासरस्वती देवता | अनुष्टुप्छन्धः |भीमा शक्तिः | भ्रामरी बीजं | सूर्यस्तत्वं | सामवेदः | स्वरूपं | श्री महासरस्वतिप्रीत्यर्थे | उत्तरचरित्रपाठे विनियोगः ‖ asya śrī uttaracaritrasya rudra ṛśhiḥ ❘ śrī mahāsarasvatī devatā | anuśhṭupChandhaḥ |bhīmā śaktiḥ | bhrāmarī bījaṃ | sūryastatvaṃ | sāmavedaḥ | svarūpaṃ | śrī mahāsarasvatiprītyarthe | uttaracaritrapāṭhe viniyogaḥ ‖
   
**ध्यानं **dhyānaṃ
** घण्टाशूलहलानि शङ्ख मुसले चक्रं धनुः सायकं ** ghaṇṭāśūlahalāni śaṅkha musale cakraṃ dhanuḥ sāyakaṃ
हस्ताब्जैर्धदतीं घनान्तविलसच्छीतांशुतुल्यप्रभां hastābjairdhadatīṃ ghanāntavilasacChītāṃśutulyaprabhāṃ
गौरी देह समुद्भवां त्रिजगतां आधारभूतां महा gaurī deha samudbhavāṃ trijagatāṃ ādhārabhūtāṃ mahā
पूर्वामत्र सरस्वती मनुभजे शुम्भादिदैत्यार्दिनीं‖ pūrvāmatra sarasvatī manubhaje śumbhādidaityārdinīṃ‖
   
‖ऋषिरुवाच‖ ‖ 1 ‖ ‖ṛśhiruvāca‖ ‖ 1 ‖
   
पुरा शुम्भनिशुम्भाभ्यामसुराभ्यां शचीपतेः purā śumbhaniśumbhābhyāmasurābhyāṃ śachīpateḥ
त्रैलोक्यं यज्ञ्य भागाश्च हृता मदबलाश्रयात् ‖2‖ trailokyaṃ yaGYya bhāgāśca hṛtā madabalāśrayāt ‖2‖
   
तावेव सूर्यताम् तद्वदधिकारं तथैन्दवं tāveva sūryatām tadvadadhikāraṃ tathaindavaṃ
कॊउबेरमथ याम्यं चक्रान्ते वरुणस्य च kouberamatha yāmyaṃ chakrānte varuṇasya ca
तावेव पवनर्द्धिऽं च चक्रतुर्वह्नि कर्मच tāveva pavanarddhi’ṃ ca cakraturvahni karmaca
ततो देवा विनिर्धूता भ्रष्टराज्याः पराजिताः ‖3‖ tato devā vinirdhūtā bhraśhṭarājyāḥ parājitāḥ ‖3‖
   
हृताधिकारास्त्रिदशास्ताभ्यां सर्वे निराकृता❘ hṛtādhikārāstridaśāstābhyāṃ sarve nirākṛtā❘
महासुराभ्यां तां देवीं संस्मरन्त्यपराजितां ‖4‖ mahāsurābhyāṃ tāṃ devīṃ saṃsmarantyaparājitāṃ ‖4‖
   
तयास्माकं वरो दत्तो यधापत्सु स्मृताखिलाः❘ tayāsmākaṃ varo datto yadhāpatsu smṛtākhilāḥ❘
भवतां नाशयिष्यामि तत्क्षणात्परमापदः ‖5‖ bhavatāṃ nāśayiśhyāmi tatkśhaṇātparamāpadaḥ ‖5‖
   
इतिकृत्वा मतिं देवा हिमवन्तं नगेश्वरं❘ itikṛtvā matiṃ devā himavantaṃ nageśvaraṃ❘
जग्मुस्तत्र ततो देवीं विष्णुमायां प्रतुष्टुवुः ‖6‖ jagmustatra tato devīṃ viśhṇumāyāṃ pratuśhṭuvuḥ ‖6‖
   
देवा ऊचुः devā ūcuḥ
   
नमो देव्यै महादेव्यै शिवायै सततं नमः❘ namo devyai mahādevyai śivāyai satataṃ namaḥ❘
नमः प्रकृत्यै भद्रायै नियताः प्रणताः स्मतां ‖6‖ namaḥ prakṛtyai bhadrāyai niyatāḥ praṇatāḥ smatāṃ ‖6‖
   
रॊउद्राय नमो नित्यायै गॊउर्यै धात्र्यै नमो नमः roudrāya namo nityāyai gouryai dhātryai namo namaḥ
ज्योत्स्नायै चेन्दुरूपिण्यै सुखायै सततं नमः ‖8‖ jyotsnāyai cendurūpiṇyai sukhāyai satataṃ namaḥ ‖8‖
   
कल्याण्यै प्रणता वृद्ध्यै सिद्ध्यै कुर्मो नमो नमः❘ kaḻyāṇyai praṇatā vṛddhyai siddhyai kurmo namo namaḥ❘
नैरृत्यै भूभृतां लक्ष्मै शर्वाण्यै ते नमो नमः ‖9‖ nairṛtyai bhūbhṛtāṃ lakśhmai śarvāṇyai te namo namaḥ ‖9‖
   
दुर्गायै दुर्गपारायै सारायै सर्वकारिण्यै durgāyai durgapārāyai sārāyai sarvakāriṇyai
ख्यात्यै तथैव कृष्णायै धूम्रायै सततं नमः ‖10‖ khyātyai tathaiva kṛśhṇāyai dhūmrāyai satataṃ namaḥ ‖10‖
   
अतिसौम्यतिरॊउद्रायै नतास्तस्यै नमो नमः atisaumyatiroudrāyai natāstasyai namo namaḥ
नमो जगत्प्रतिष्ठायै देव्यै कृत्यै नमो नमः ‖11‖ namo jagatpratiśhṭhāyai devyai kṛtyai namo namaḥ ‖11‖
   
यादेवी सर्वभूतेषू विष्णुमायेति शब्धिता❘ yādevī sarvabhūteśhū viśhṇumāyeti śabdhitā❘
नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः ‖12 namastasyai, namastasyai,namastasyai namonamaḥ ‖12
   
यादेवी सर्वभूतेषू चेतनेत्यभिधीयते❘ yādevī sarvabhūteśhū cetanetyabhidhīyate❘
नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः ‖13‖ namastasyai, namastasyai,namastasyai namonamaḥ ‖13‖
   
यादेवी सर्वभूतेषू बुद्धिरूपेण संस्थिता❘ yādevī sarvabhūteśhū buddhirūpeṇa saṃsthitā❘
नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः ‖14‖ namastasyai, namastasyai,namastasyai namonamaḥ ‖14‖
   
यादेवी सर्वभूतेषू निद्रारूपेण संस्थिता❘ yādevī sarvabhūteśhū nidrārūpeṇa saṃsthitā❘
नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः ‖15‖ namastasyai, namastasyai,namastasyai namonamaḥ ‖15‖
   
यादेवी सर्वभूतेषू क्षुधारूपेण संस्थिता yādevī sarvabhūteśhū kśhudhārūpeṇa saṃsthitā
नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः ‖16‖ namastasyai, namastasyai,namastasyai namonamaḥ ‖16‖
   
यादेवी सर्वभूतेषू छायारूपेण संस्थिता yādevī sarvabhūteśhū Chāyārūpeṇa saṃsthitā
नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः ‖17‖ namastasyai, namastasyai,namastasyai namonamaḥ ‖17‖
   
यादेवी सर्वभूतेषू शक्तिरूपेण संस्थिता yādevī sarvabhūteśhū śaktirūpeṇa saṃsthitā
नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः ‖18‖ namastasyai, namastasyai,namastasyai namonamaḥ ‖18‖
   
यादेवी सर्वभूतेषू तृष्णारूपेण संस्थिता yādevī sarvabhūteśhū tṛśhṇārūpeṇa saṃsthitā
नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः ‖19‖ namastasyai, namastasyai,namastasyai namonamaḥ ‖19‖
   
यादेवी सर्वभूतेषू क्षान्तिरूपेण संस्थिता yādevī sarvabhūteśhū kśhāntirūpeṇa saṃsthitā
नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः ‖20‖ namastasyai, namastasyai,namastasyai namonamaḥ ‖20‖
   
यादेवी सर्वभूतेषू जातिरूपेण संस्थिता yādevī sarvabhūteśhū jātirūpeṇa saṃsthitā
नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः ‖21‖ namastasyai, namastasyai,namastasyai namonamaḥ ‖21‖
   
यादेवी सर्वभूतेषू लज्जारूपेण संस्थिता yādevī sarvabhūteśhū lajjārūpeṇa saṃsthitā
नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः ‖22‖ namastasyai, namastasyai,namastasyai namonamaḥ ‖22‖
   
यादेवी सर्वभूतेषू शान्तिरूपेण संस्थिता yādevī sarvabhūteśhū śāntirūpeṇa saṃsthitā
नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः ‖23‖ namastasyai, namastasyai,namastasyai namonamaḥ ‖23‖
   
यादेवी सर्वभूतेषू श्रद्धारूपेण संस्थिता yādevī sarvabhūteśhū śraddhārūpeṇa saṃsthitā
नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः ‖24‖ namastasyai, namastasyai,namastasyai namonamaḥ ‖24‖
   
यादेवी सर्वभूतेषू कान्तिरूपेण संस्थिता yādevī sarvabhūteśhū kāntirūpeṇa saṃsthitā
नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः ‖25‖ namastasyai, namastasyai,namastasyai namonamaḥ ‖25‖
   
यादेवी सर्वभूतेषू लक्ष्मीरूपेण संस्थिता yādevī sarvabhūteśhū lakśhmīrūpeṇa saṃsthitā
नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः ‖26‖ namastasyai, namastasyai,namastasyai namonamaḥ ‖26‖
   
यादेवी सर्वभूतेषू वृत्तिरूपेण संस्थिता yādevī sarvabhūteśhū vṛttirūpeṇa saṃsthitā
नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः ‖27‖ namastasyai, namastasyai,namastasyai namonamaḥ ‖27‖
   
यादेवी सर्वभूतेषू स्मृतिरूपेण संस्थिता yādevī sarvabhūteśhū smṛtirūpeṇa saṃsthitā
नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः ‖28‖ namastasyai, namastasyai,namastasyai namonamaḥ ‖28‖
   
यादेवी सर्वभूतेषू दयारूपेण संस्थिता yādevī sarvabhūteśhū dayārūpeṇa saṃsthitā
नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः ‖29‖ namastasyai, namastasyai,namastasyai namonamaḥ ‖29‖
   
यादेवी सर्वभूतेषू तुष्टिरूपेण संस्थिता yādevī sarvabhūteśhū tuśhṭirūpeṇa saṃsthitā
नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः ‖30‖ namastasyai, namastasyai,namastasyai namonamaḥ ‖30‖
   
यादेवी सर्वभूतेषू मातृरूपेण संस्थिता yādevī sarvabhūteśhū mātṛrūpeṇa saṃsthitā
नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः ‖31‖ namastasyai, namastasyai,namastasyai namonamaḥ ‖31‖
   
यादेवी सर्वभूतेषू भ्रान्तिरूपेण संस्थिता yādevī sarvabhūteśhū bhrāntirūpeṇa saṃsthitā
नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः ‖32‖ namastasyai, namastasyai,namastasyai namonamaḥ ‖32‖
   
इन्द्रियाणामधिष्ठात्री भूतानां चाखिलेषु या❘ indriyāṇāmadhiśhṭhātrī bhūtānāṃ cākhileśhu yā❘
भूतेषु सततं तस्यै व्याप्ति देव्यै नमो नमः ‖33‖ bhūteśhu satataṃ tasyai vyāpti devyai namo namaḥ ‖33‖
   
चितिरूपेण या कृत्स्नमेत द्व्याप्य स्थिता जगत् citirūpeṇa yā kṛtsnameta dvyāpya sthitā jagat
नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः ‖34‖ namastasyai, namastasyai,namastasyai namonamaḥ ‖34‖
   
स्तुतासुरैः पूर्वमभीष्ट संश्रयात्तथा stutāsuraiḥ pūrvamabhīśhṭa saṃśrayāttathā
सुरेन्द्रेण दिनेषुसेविता❘ surendreṇa dineśhusevitā❘
करोतुसा नः शुभहेतुरीश्वरी karotusā naḥ śubhaheturīśvarī
शुभानि भद्राण्य भिहन्तु चापदः ‖35‖ śubhāni bhadrāṇya bhihantu cāpadaḥ ‖35‖
   
या साम्प्रतं चोद्धतदैत्यतापितै yā sāmprataṃ coddhatadaityatāpitai
रस्माभिरीशाचसुरैर्नमश्यते❘ rasmābhirīśācasurairnamaśyate❘
याच स्मता तत्^क्षण मेव हन्ति नः yāca smatā tat^kśhaṇa meva hanti naḥ
सर्वा पदोभक्तिविनम्रमूर्तिभिः ‖36‖ sarvā padobhaktivinamramūrtibhiḥ ‖36‖
   
ऋषिरुवाच‖ ṛśhiruvāca‖
   
एवं स्तवाभि युक्तानां देवानां तत्र पार्वती❘ evaṃ stavābhi yuktānāṃ devānāṃ tatra pārvatī❘
स्नातुमभ्याययौ तोये जाह्नव्या नृपनन्दन ‖37‖ snātumabhyāyayau toye jāhnavyā nṛpanandana ‖37‖
   
साब्रवीत्तान् सुरान् सुभ्रूर्भवद्भिः स्तूयतेऽत्र का sābravīttān surān subhrūrbhavadbhiḥ stūyateatra kā
शरीरकोशतश्चास्याः समुद्भूताऽ ब्रवीच्छिवा ‖38‖ śarīrakośataścāsyāḥ samudbhūtā’ bravīcChivā ‖38‖
   
स्तोत्रं ममैतत्क्रियते शुम्भदैत्य निराकृतैः stotraṃ mamaitatkriyate śumbhadaitya nirākṛtaiḥ
देवैः समेतैः समरे निशुम्भेन पराजितैः ‖39‖ devaiḥ sametaiḥ samare niśumbhena parājitaiḥ ‖39‖
   
शरीरकोशाद्यत्तस्याः पार्वत्या निःसृताम्बिका❘ śarīrakośādyattasyāḥ pārvatyā niḥsṛtāmbikā❘
कौशिकीति समस्तेषु ततो लोकेषु गीयते ‖40‖ kauśikīti samasteśhu tato lokeśhu gīyate ‖40‖
   
तस्यांविनिर्गतायां तु कृष्णाभूत्सापि पार्वती❘ tasyāṃvinirgatāyāṃ tu kṛśhṇābhūtsāpi pārvatī❘
कालिकेति समाख्याता हिमाचलकृताश्रया ‖41‖ kāḻiketi samākhyātā himācalakṛtāśrayā ‖41‖
   
ततोऽम्बिकां परं रूपं बिभ्राणां सुमनोहरं ❘ tatoambikāṃ paraṃ rūpaṃ bibhrāṇāṃ sumanoharaṃ ❘
ददर्श चण्दो मुण्दश्च भृत्यौ शुम्भनिशुम्भयोः ‖42‖ dadarśa caṇdo muṇdaśca bhṛtyau śumbhaniśumbhayoḥ ‖42‖
   
ताभ्यां शुम्भाय चाख्याता सातीव सुमनोहरा❘ tābhyāṃ śumbhāya cākhyātā sātīva sumanoharā❘
काप्यास्ते स्त्री महाराज भास यन्ती हिमाचलम् ‖43‖ kāpyāste strī mahārāja bhāsa yantī himācalam ‖43‖
   
नैव तादृक् क्वचिद्रूपं दृष्टं केनचिदुत्तमम्❘ naiva tādṛk kvacidrūpaṃ dṛśhṭaṃ kenaciduttamam❘
ज्ञायतां काप्यसौ देवी गृह्यतां चासुरेश्वर ‖44‖ GYāyatāṃ kāpyasau devī gṛhyatāṃ cāsureśvara ‖44‖
   
स्त्री रत्न मतिचार्वञ्ज्गी द्योतयन्तीदिशस्त्विषा❘ strī ratna maticārvañjgī dyotayantīdiśastviśhā❘
सातुतिष्टति दैत्येन्द्र तां भवान् द्रष्टु मर्हति ‖45‖ sātutiśhṭati daityendra tāṃ bhavān draśhṭu marhati ‖45‖
   
यानि रत्नानि मणयो गजाश्वादीनि वै प्रभो❘ yāni ratnāni maṇayo gajāśvādīni vai prabho❘
त्रै लोक्येतु समस्तानि साम्प्रतं भान्तिते गृहे ‖46‖ trai lokyetu samastāni sāmprataṃ bhāntite gṛhe ‖46‖
   
ऐरावतः समानीतो गजरत्नं पुनर्दरात्❘ airāvataḥ samānīto gajaratnaṃ punardarāt❘
पारिजात तरुश्चायं तथैवोच्चैः श्रवा हयः ‖47‖ pārijāta taruścāyaṃ tathaivoccaiḥ śravā hayaḥ ‖47‖
   
विमानं हंससंयुक्तमेतत्तिष्ठति तेऽङ्गणे❘ vimānaṃ haṃsasaṃyuktametattiśhṭhati teaṅgaṇe❘
रत्नभूत मिहानीतं यदासीद्वेधसोऽद्भुतं ‖48‖ ratnabhūta mihānītaṃ yadāsīdvedhasoadbhutaṃ ‖48‖
   
निधिरेष महा पद्मः समानीतो धनेश्वरात्❘ nidhireśha mahā padmaḥ samānīto dhaneśvarāt❘
किञ्जल्किनीं ददौ चाब्धिर्मालामम्लानपज्कजां ‖49‖ kiñjalkinīṃ dadau cābdhirmālāmamlānapajkajāṃ ‖49‖
   
छत्रं तेवारुणं गेहे काञ्चनस्रावि तिष्ठति❘ Chatraṃ tevāruṇaṃ gehe kāñcanasrāvi tiśhṭhati❘
तथायं स्यन्दनवरो यः पुरासीत्प्रजापतेः ‖50‖ tathāyaṃ syandanavaro yaḥ purāsītprajāpateḥ ‖50‖
   
मृत्योरुत्क्रान्तिदा नाम शक्तिरीश त्वया हृता❘ mṛtyorutkrāntidā nāma śaktirīśa tvayā hṛtā❘
पाशः सलिल राजस्य भ्रातुस्तव परिग्रहे ‖51‖ pāśaḥ salila rājasya bhrātustava parigrahe ‖51‖
   
निशुम्भस्याब्धिजाताश्च समस्ता रत्न जातयः❘ niśumbhasyābdhijātāśca samastā ratna jātayaḥ❘
वह्निश्चापि ददौ तुभ्य मग्निशौचे च वाससी ‖52‖ vahniścāpi dadau tubhya magniśauce ca vāsasī ‖52‖
   
एवं दैत्येन्द्र रत्नानि समस्तान्याहृतानि ते evaṃ daityendra ratnāni samastānyāhṛtāni te
स्त्र्री रत्न मेषा कल्याणी त्वया कस्मान्न गृह्यते ‖53‖ strrī ratna meśhā kalyāṇī tvayā kasmānna gṛhyate ‖53‖
   
ऋषिरुवाच❘ ṛśhiruvāca❘
   
निशम्येति वचः शुम्भः स तदा चण्डमुण्डयोः❘ niśamyeti vacaḥ śumbhaḥ sa tadā caṇḍamuṇḍayoḥ❘
प्रेषयामास सुग्रीवं दूतं देव्या महासुरं ‖54‖ preśhayāmāsa sugrīvaṃ dūtaṃ devyā mahāsuraṃ ‖54‖
   
इति चेति च वक्तव्या सा गत्वा वचनान्मम❘ iti ceti ca vaktavyā sā gatvā vacanānmama❘
यथा चाभ्येति सम्प्रीत्या तथा कार्यं त्वया लघु ‖55‖ yathā cābhyeti samprītyā tathā kāryaṃ tvayā laghu ‖55‖
   
सतत्र गत्वा यत्रास्ते शैलोद्दोशेऽतिशोभने❘ satatra gatvā yatrāste śailoddośeatiśobhane❘
सादेवी तां ततः प्राह श्लक्ष्णं मधुरया गिरा ‖56‖ sādevī tāṃ tataḥ prāha ślakśhṇaṃ madhurayā girā ‖56‖
   
दूत उवाच‖ dūta uvāca‖
   
देवि दैत्येश्वरः शुम्भस्त्रॆलोक्ये परमेश्वरः❘ devi daityeśvaraḥ śumbhastrelokye parameśvaraḥ❘
दूतोऽहं प्रेषि तस्तेन त्वत्सकाशमिहागतः ‖57‖ dūtoahaṃ preśhi tastena tvatsakāśamihāgataḥ ‖57‖
   
अव्याहताज्ञः सर्वासु यः सदा देवयोनिषु❘ avyāhatāGYaḥ sarvāsu yaḥ sadā devayoniśhu❘
निर्जिताखिल दैत्यारिः स यदाह शृणुष्व तत् ‖58‖ nirjitākhila daityāriḥ sa yadāha śṛṇuśhva tat ‖58‖
   
ममत्रैलोक्य मखिलं ममदेवा वशानुगाः❘ mamatrailokya makhilaṃ mamadevā vaśānugāḥ❘
यज्ञभागानहं सर्वानुपाश्नामि पृथक् पृथक् ‖59‖ yaGYabhāgānahaṃ sarvānupāśnāmi pṛthak pṛthak ‖59‖
   
त्रैलोक्येवररत्नानि मम वश्यान्यशेषतः❘ trailokyevararatnāni mama vaśyānyaśeśhataḥ❘
तथैव गजरत्नं च हृतं देवेन्द्रवाहनं ‖60‖ tathaiva gajaratnaṃ ca hṛtaṃ devendravāhanaṃ ‖60‖
   
क्षीरोदमथनोद्भूत मश्वरत्नं ममामरैः❘ kśhīrodamathanodbhūta maśvaratnaṃ mamāmaraiḥ❘
उच्चैःश्रवससंज्ञं तत्प्रणिपत्य समर्पितं ‖61‖ uccaiḥśravasasaṃGYaṃ tatpraṇipatya samarpitaṃ ‖61‖
   
यानिचान्यानि देवेषु गन्धर्वेषूरगेषु च ❘ yānicānyāni deveśhu gandharveśhūrageśhu ca ❘
रत्नभूतानि भूतानि तानि मय्येव शोभने ‖62‖ ratnabhūtāni bhūtāni tāni mayyeva śobhane ‖62‖
   
स्त्री रत्नभूतां तां देवीं लोके मन्या महे वयं❘ strī ratnabhūtāṃ tāṃ devīṃ loke manyā mahe vayaṃ❘
सा त्वमस्मानुपागच्छ यतो रत्नभुजो वयं ‖63‖ sā tvamasmānupāgacCha yato ratnabhujo vayaṃ ‖63‖
   
मांवा ममानुजं वापि निशुम्भमुरुविक्रमम्❘ māṃvā mamānujaṃ vāpi niśumbhamuruvikramam❘
भजत्वं चञ्चलापाज्गि रत्न भूतासि वै यतः ‖64‖ bhajatvaṃ cañcalāpājgi ratna bhūtāsi vai yataḥ ‖64‖
   
परमैश्वर्य मतुलं प्राप्स्यसे मत्परिग्रहात्❘ paramaiśvarya matulaṃ prāpsyase matparigrahāt❘
एतद्भुद्थ्या समालोच्य मत्परिग्रहतां व्रज ‖65‖ etadbhudthyā samālocya matparigrahatāṃ vraja ‖65‖
   
ऋषिरुवाच‖ ṛśhiruvāca‖
   
इत्युक्ता सा तदा देवी गम्भीरान्तःस्मिता जगौ❘ ityuktā sā tadā devī gambhīrāntaḥsmitā jagau❘
दुर्गा भगवती भद्रा ययेदं धार्यते जगत् ‖66‖ durgā bhagavatī bhadrā yayedaṃ dhāryate jagat ‖66‖
   
देव्युवाच‖ devyuvāca‖
   
सत्य मुक्तं त्वया नात्र मिथ्याकिञ्चित्त्वयोदितम्❘ satya muktaṃ tvayā nātra mithyākiñcittvayoditam❘
त्रैलोक्याधिपतिः शुम्भो निशुम्भश्चापि तादृशः ‖67‖ trailokyādhipatiḥ śumbho niśumbhaścāpi tādṛśaḥ ‖67‖
   
किं त्वत्र यत्प्रतिज्ञातं मिथ्या तत्क्रियते कथम्❘ kiṃ tvatra yatpratiGYātaṃ mithyā tatkriyate katham❘
श्रूयतामल्पभुद्धित्वात् त्प्रतिज्ञा या कृता पुरा ‖68‖ śrūyatāmalpabhuddhitvāt tpratiGYā yā kṛtā purā ‖68‖
   
योमाम् जयति सज्ग्रामे यो मे दर्पं व्यपोहति❘ yomām jayati sajgrāme yo me darpaṃ vyapohati❘
योमे प्रतिबलो लोके स मे भर्ता भविष्यति ‖69‖ yome pratibalo loke sa me bhartā bhaviśhyati ‖69‖
   
तदागच्छतु शुम्भोऽत्र निशुम्भो वा महासुरः❘ tadāgacChatu śumbhoatra niśumbho vā mahāsuraḥ❘
मां जित्वा किं चिरेणात्र पाणिङ्गृह्णातुमेलघु ‖70‖ māṃ jitvā kiṃ cireṇātra pāṇiṅgṛhṇātumelaghu ‖70‖
   
दूत उवाच‖ dūta uvāca‖
   
अवलिप्तासि मैवं त्वं देवि ब्रूहि ममाग्रतः❘ avaliptāsi maivaṃ tvaṃ devi brūhi mamāgrataḥ❘
त्रैलोक्येकः पुमांस्तिष्टेद् अग्रे शुम्भनिशुम्भयोः ‖71‖ trailokyekaḥ pumāṃstiśhṭed agre śumbhaniśumbhayoḥ ‖71‖
   
अन्येषामपि दैत्यानां सर्वे देवा न वै युधि❘ anyeśhāmapi daityānāṃ sarve devā na vai yudhi❘
किं तिष्ठन्ति सुम्मुखे देवि पुनः स्त्री त्वमेकिका ‖72‖ kiṃ tiśhṭhanti summukhe devi punaḥ strī tvamekikā ‖72‖
   
इन्द्राद्याः सकला देवास्तस्थुर्येषां न संयुगे❘ indrādyāḥ sakalā devāstasthuryeśhāṃ na saṃyuge❘
शुम्भादीनां कथं तेषां स्त्री प्रयास्यसि सम्मुखम् ‖73‖ śumbhādīnāṃ kathaṃ teśhāṃ strī prayāsyasi sammukham ‖73‖
   
सात्वं गच्छ मयैवोक्ता पार्श्वं शुम्भनिशुम्भयोः❘ sātvaṃ gacCha mayaivoktā pārśvaṃ śumbhaniśumbhayoḥ❘
केशाकर्षण निर्धूत गौरवा मा गमिष्यसि‖74‖ keśākarśhaṇa nirdhūta gauravā mā gamiśhyasi‖74‖
   
देव्युवाच❘ devyuvāca❘
   
एवमेतद् बली शुम्भो निशुम्भश्चातिवीर्यवान्❘ evametad balī śumbho niśumbhaścātivīryavān❘
किं करोमि प्रतिज्ञा मे यदनालोचितापुरा ‖75‖ kiṃ karomi pratiGYā me yadanālocitāpurā ‖75‖
   
सत्वं गच्छ मयोक्तं ते यदेतत्त्सर्व मादृतः❘ satvaṃ gacCha mayoktaṃ te yadetattsarva mādṛtaḥ❘
तदाचक्ष्वा सुरेन्द्राय स च युक्तं करोतु यत् ‖76‖ tadācakśhvā surendrāya sa ca yuktaṃ karotu yat ‖76‖
   
‖ इति श्री मार्कण्डेय पुराणे सावर्निके मन्वन्तरे देवि महत्म्ये देव्या दूत संवादो नाम पञ्चमो ध्यायः समाप्तं ‖ ‖ iti śrī mārkaṇḍeya purāṇe sāvarnike manvantare devi mahatmye devyā dūta saṃvādo nāma pañcamo dhyāyaḥ samāptaṃ ‖
   
**आहुति **āhuti
** क्लीं जयन्ती साङ्गायै सायुधायै सशक्तिकायै सपरिवारायै सवाहनायै धूम्राक्ष्यै विष्णुमायादि चतुर्विंशद् देवताभ्यो महाहुतिं समर्पयामि नमः स्वाहा ‖ ** klīṃ jayantī sāṅgāyai sāyudhāyai saśaktikāyai saparivārāyai savāhanāyai dhūmrākśhyai viśhṇumāyādi chaturviṃśad devatābhyo mahāhutiṃ samarpayāmi namaḥ svāhā ‖