|
|
देवी महात्म्यम् दुर्गा सप्तशति पन्चमोऽध्यायः |
devī mahātmyam durgā saptaśati panchamoadhyāyaḥ |
|
|
देव्या दूत संवादो नाम पञ्चमो ध्यायः ‖ |
devyā dūta saṃvādo nāma pañcamo dhyāyaḥ ‖ |
|
|
अस्य श्री उत्तरचरित्रस्य रुद्र ऋषिः ❘ श्री महासरस्वती देवता | अनुष्टुप्छन्धः |भीमा शक्तिः | भ्रामरी बीजं | सूर्यस्तत्वं | सामवेदः | स्वरूपं | श्री महासरस्वतिप्रीत्यर्थे | उत्तरचरित्रपाठे विनियोगः ‖ |
asya śrī uttaracaritrasya rudra ṛśhiḥ ❘ śrī mahāsarasvatī devatā | anuśhṭupChandhaḥ |bhīmā śaktiḥ | bhrāmarī bījaṃ | sūryastatvaṃ | sāmavedaḥ | svarūpaṃ | śrī mahāsarasvatiprītyarthe | uttaracaritrapāṭhe viniyogaḥ ‖ |
|
|
**ध्यानं |
**dhyānaṃ |
** घण्टाशूलहलानि शङ्ख मुसले चक्रं धनुः सायकं |
** ghaṇṭāśūlahalāni śaṅkha musale cakraṃ dhanuḥ sāyakaṃ |
हस्ताब्जैर्धदतीं घनान्तविलसच्छीतांशुतुल्यप्रभां |
hastābjairdhadatīṃ ghanāntavilasacChītāṃśutulyaprabhāṃ |
गौरी देह समुद्भवां त्रिजगतां आधारभूतां महा |
gaurī deha samudbhavāṃ trijagatāṃ ādhārabhūtāṃ mahā |
पूर्वामत्र सरस्वती मनुभजे शुम्भादिदैत्यार्दिनीं‖ |
pūrvāmatra sarasvatī manubhaje śumbhādidaityārdinīṃ‖ |
|
|
‖ऋषिरुवाच‖ ‖ 1 ‖ |
‖ṛśhiruvāca‖ ‖ 1 ‖ |
|
|
पुरा शुम्भनिशुम्भाभ्यामसुराभ्यां शचीपतेः |
purā śumbhaniśumbhābhyāmasurābhyāṃ śachīpateḥ |
त्रैलोक्यं यज्ञ्य भागाश्च हृता मदबलाश्रयात् ‖2‖ |
trailokyaṃ yaGYya bhāgāśca hṛtā madabalāśrayāt ‖2‖ |
|
|
तावेव सूर्यताम् तद्वदधिकारं तथैन्दवं |
tāveva sūryatām tadvadadhikāraṃ tathaindavaṃ |
कॊउबेरमथ याम्यं चक्रान्ते वरुणस्य च |
kouberamatha yāmyaṃ chakrānte varuṇasya ca |
तावेव पवनर्द्धिऽं च चक्रतुर्वह्नि कर्मच |
tāveva pavanarddhi’ṃ ca cakraturvahni karmaca |
ततो देवा विनिर्धूता भ्रष्टराज्याः पराजिताः ‖3‖ |
tato devā vinirdhūtā bhraśhṭarājyāḥ parājitāḥ ‖3‖ |
|
|
हृताधिकारास्त्रिदशास्ताभ्यां सर्वे निराकृता❘ |
hṛtādhikārāstridaśāstābhyāṃ sarve nirākṛtā❘ |
महासुराभ्यां तां देवीं संस्मरन्त्यपराजितां ‖4‖ |
mahāsurābhyāṃ tāṃ devīṃ saṃsmarantyaparājitāṃ ‖4‖ |
|
|
तयास्माकं वरो दत्तो यधापत्सु स्मृताखिलाः❘ |
tayāsmākaṃ varo datto yadhāpatsu smṛtākhilāḥ❘ |
भवतां नाशयिष्यामि तत्क्षणात्परमापदः ‖5‖ |
bhavatāṃ nāśayiśhyāmi tatkśhaṇātparamāpadaḥ ‖5‖ |
|
|
इतिकृत्वा मतिं देवा हिमवन्तं नगेश्वरं❘ |
itikṛtvā matiṃ devā himavantaṃ nageśvaraṃ❘ |
जग्मुस्तत्र ततो देवीं विष्णुमायां प्रतुष्टुवुः ‖6‖ |
jagmustatra tato devīṃ viśhṇumāyāṃ pratuśhṭuvuḥ ‖6‖ |
|
|
देवा ऊचुः |
devā ūcuḥ |
|
|
नमो देव्यै महादेव्यै शिवायै सततं नमः❘ |
namo devyai mahādevyai śivāyai satataṃ namaḥ❘ |
नमः प्रकृत्यै भद्रायै नियताः प्रणताः स्मतां ‖6‖ |
namaḥ prakṛtyai bhadrāyai niyatāḥ praṇatāḥ smatāṃ ‖6‖ |
|
|
रॊउद्राय नमो नित्यायै गॊउर्यै धात्र्यै नमो नमः |
roudrāya namo nityāyai gouryai dhātryai namo namaḥ |
ज्योत्स्नायै चेन्दुरूपिण्यै सुखायै सततं नमः ‖8‖ |
jyotsnāyai cendurūpiṇyai sukhāyai satataṃ namaḥ ‖8‖ |
|
|
कल्याण्यै प्रणता वृद्ध्यै सिद्ध्यै कुर्मो नमो नमः❘ |
kaḻyāṇyai praṇatā vṛddhyai siddhyai kurmo namo namaḥ❘ |
नैरृत्यै भूभृतां लक्ष्मै शर्वाण्यै ते नमो नमः ‖9‖ |
nairṛtyai bhūbhṛtāṃ lakśhmai śarvāṇyai te namo namaḥ ‖9‖ |
|
|
दुर्गायै दुर्गपारायै सारायै सर्वकारिण्यै |
durgāyai durgapārāyai sārāyai sarvakāriṇyai |
ख्यात्यै तथैव कृष्णायै धूम्रायै सततं नमः ‖10‖ |
khyātyai tathaiva kṛśhṇāyai dhūmrāyai satataṃ namaḥ ‖10‖ |
|
|
अतिसौम्यतिरॊउद्रायै नतास्तस्यै नमो नमः |
atisaumyatiroudrāyai natāstasyai namo namaḥ |
नमो जगत्प्रतिष्ठायै देव्यै कृत्यै नमो नमः ‖11‖ |
namo jagatpratiśhṭhāyai devyai kṛtyai namo namaḥ ‖11‖ |
|
|
यादेवी सर्वभूतेषू विष्णुमायेति शब्धिता❘ |
yādevī sarvabhūteśhū viśhṇumāyeti śabdhitā❘ |
नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः ‖12 |
namastasyai, namastasyai,namastasyai namonamaḥ ‖12 |
|
|
यादेवी सर्वभूतेषू चेतनेत्यभिधीयते❘ |
yādevī sarvabhūteśhū cetanetyabhidhīyate❘ |
नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः ‖13‖ |
namastasyai, namastasyai,namastasyai namonamaḥ ‖13‖ |
|
|
यादेवी सर्वभूतेषू बुद्धिरूपेण संस्थिता❘ |
yādevī sarvabhūteśhū buddhirūpeṇa saṃsthitā❘ |
नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः ‖14‖ |
namastasyai, namastasyai,namastasyai namonamaḥ ‖14‖ |
|
|
यादेवी सर्वभूतेषू निद्रारूपेण संस्थिता❘ |
yādevī sarvabhūteśhū nidrārūpeṇa saṃsthitā❘ |
नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः ‖15‖ |
namastasyai, namastasyai,namastasyai namonamaḥ ‖15‖ |
|
|
यादेवी सर्वभूतेषू क्षुधारूपेण संस्थिता |
yādevī sarvabhūteśhū kśhudhārūpeṇa saṃsthitā |
नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः ‖16‖ |
namastasyai, namastasyai,namastasyai namonamaḥ ‖16‖ |
|
|
यादेवी सर्वभूतेषू छायारूपेण संस्थिता |
yādevī sarvabhūteśhū Chāyārūpeṇa saṃsthitā |
नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः ‖17‖ |
namastasyai, namastasyai,namastasyai namonamaḥ ‖17‖ |
|
|
यादेवी सर्वभूतेषू शक्तिरूपेण संस्थिता |
yādevī sarvabhūteśhū śaktirūpeṇa saṃsthitā |
नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः ‖18‖ |
namastasyai, namastasyai,namastasyai namonamaḥ ‖18‖ |
|
|
यादेवी सर्वभूतेषू तृष्णारूपेण संस्थिता |
yādevī sarvabhūteśhū tṛśhṇārūpeṇa saṃsthitā |
नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः ‖19‖ |
namastasyai, namastasyai,namastasyai namonamaḥ ‖19‖ |
|
|
यादेवी सर्वभूतेषू क्षान्तिरूपेण संस्थिता |
yādevī sarvabhūteśhū kśhāntirūpeṇa saṃsthitā |
नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः ‖20‖ |
namastasyai, namastasyai,namastasyai namonamaḥ ‖20‖ |
|
|
यादेवी सर्वभूतेषू जातिरूपेण संस्थिता |
yādevī sarvabhūteśhū jātirūpeṇa saṃsthitā |
नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः ‖21‖ |
namastasyai, namastasyai,namastasyai namonamaḥ ‖21‖ |
|
|
यादेवी सर्वभूतेषू लज्जारूपेण संस्थिता |
yādevī sarvabhūteśhū lajjārūpeṇa saṃsthitā |
नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः ‖22‖ |
namastasyai, namastasyai,namastasyai namonamaḥ ‖22‖ |
|
|
यादेवी सर्वभूतेषू शान्तिरूपेण संस्थिता |
yādevī sarvabhūteśhū śāntirūpeṇa saṃsthitā |
नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः ‖23‖ |
namastasyai, namastasyai,namastasyai namonamaḥ ‖23‖ |
|
|
यादेवी सर्वभूतेषू श्रद्धारूपेण संस्थिता |
yādevī sarvabhūteśhū śraddhārūpeṇa saṃsthitā |
नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः ‖24‖ |
namastasyai, namastasyai,namastasyai namonamaḥ ‖24‖ |
|
|
यादेवी सर्वभूतेषू कान्तिरूपेण संस्थिता |
yādevī sarvabhūteśhū kāntirūpeṇa saṃsthitā |
नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः ‖25‖ |
namastasyai, namastasyai,namastasyai namonamaḥ ‖25‖ |
|
|
यादेवी सर्वभूतेषू लक्ष्मीरूपेण संस्थिता |
yādevī sarvabhūteśhū lakśhmīrūpeṇa saṃsthitā |
नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः ‖26‖ |
namastasyai, namastasyai,namastasyai namonamaḥ ‖26‖ |
|
|
यादेवी सर्वभूतेषू वृत्तिरूपेण संस्थिता |
yādevī sarvabhūteśhū vṛttirūpeṇa saṃsthitā |
नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः ‖27‖ |
namastasyai, namastasyai,namastasyai namonamaḥ ‖27‖ |
|
|
यादेवी सर्वभूतेषू स्मृतिरूपेण संस्थिता |
yādevī sarvabhūteśhū smṛtirūpeṇa saṃsthitā |
नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः ‖28‖ |
namastasyai, namastasyai,namastasyai namonamaḥ ‖28‖ |
|
|
यादेवी सर्वभूतेषू दयारूपेण संस्थिता |
yādevī sarvabhūteśhū dayārūpeṇa saṃsthitā |
नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः ‖29‖ |
namastasyai, namastasyai,namastasyai namonamaḥ ‖29‖ |
|
|
यादेवी सर्वभूतेषू तुष्टिरूपेण संस्थिता |
yādevī sarvabhūteśhū tuśhṭirūpeṇa saṃsthitā |
नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः ‖30‖ |
namastasyai, namastasyai,namastasyai namonamaḥ ‖30‖ |
|
|
यादेवी सर्वभूतेषू मातृरूपेण संस्थिता |
yādevī sarvabhūteśhū mātṛrūpeṇa saṃsthitā |
नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः ‖31‖ |
namastasyai, namastasyai,namastasyai namonamaḥ ‖31‖ |
|
|
यादेवी सर्वभूतेषू भ्रान्तिरूपेण संस्थिता |
yādevī sarvabhūteśhū bhrāntirūpeṇa saṃsthitā |
नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः ‖32‖ |
namastasyai, namastasyai,namastasyai namonamaḥ ‖32‖ |
|
|
इन्द्रियाणामधिष्ठात्री भूतानां चाखिलेषु या❘ |
indriyāṇāmadhiśhṭhātrī bhūtānāṃ cākhileśhu yā❘ |
भूतेषु सततं तस्यै व्याप्ति देव्यै नमो नमः ‖33‖ |
bhūteśhu satataṃ tasyai vyāpti devyai namo namaḥ ‖33‖ |
|
|
चितिरूपेण या कृत्स्नमेत द्व्याप्य स्थिता जगत् |
citirūpeṇa yā kṛtsnameta dvyāpya sthitā jagat |
नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः ‖34‖ |
namastasyai, namastasyai,namastasyai namonamaḥ ‖34‖ |
|
|
स्तुतासुरैः पूर्वमभीष्ट संश्रयात्तथा |
stutāsuraiḥ pūrvamabhīśhṭa saṃśrayāttathā |
सुरेन्द्रेण दिनेषुसेविता❘ |
surendreṇa dineśhusevitā❘ |
करोतुसा नः शुभहेतुरीश्वरी |
karotusā naḥ śubhaheturīśvarī |
शुभानि भद्राण्य भिहन्तु चापदः ‖35‖ |
śubhāni bhadrāṇya bhihantu cāpadaḥ ‖35‖ |
|
|
या साम्प्रतं चोद्धतदैत्यतापितै |
yā sāmprataṃ coddhatadaityatāpitai |
रस्माभिरीशाचसुरैर्नमश्यते❘ |
rasmābhirīśācasurairnamaśyate❘ |
याच स्मता तत्^क्षण मेव हन्ति नः |
yāca smatā tat^kśhaṇa meva hanti naḥ |
सर्वा पदोभक्तिविनम्रमूर्तिभिः ‖36‖ |
sarvā padobhaktivinamramūrtibhiḥ ‖36‖ |
|
|
ऋषिरुवाच‖ |
ṛśhiruvāca‖ |
|
|
एवं स्तवाभि युक्तानां देवानां तत्र पार्वती❘ |
evaṃ stavābhi yuktānāṃ devānāṃ tatra pārvatī❘ |
स्नातुमभ्याययौ तोये जाह्नव्या नृपनन्दन ‖37‖ |
snātumabhyāyayau toye jāhnavyā nṛpanandana ‖37‖ |
|
|
साब्रवीत्तान् सुरान् सुभ्रूर्भवद्भिः स्तूयतेऽत्र का |
sābravīttān surān subhrūrbhavadbhiḥ stūyateatra kā |
शरीरकोशतश्चास्याः समुद्भूताऽ ब्रवीच्छिवा ‖38‖ |
śarīrakośataścāsyāḥ samudbhūtā’ bravīcChivā ‖38‖ |
|
|
स्तोत्रं ममैतत्क्रियते शुम्भदैत्य निराकृतैः |
stotraṃ mamaitatkriyate śumbhadaitya nirākṛtaiḥ |
देवैः समेतैः समरे निशुम्भेन पराजितैः ‖39‖ |
devaiḥ sametaiḥ samare niśumbhena parājitaiḥ ‖39‖ |
|
|
शरीरकोशाद्यत्तस्याः पार्वत्या निःसृताम्बिका❘ |
śarīrakośādyattasyāḥ pārvatyā niḥsṛtāmbikā❘ |
कौशिकीति समस्तेषु ततो लोकेषु गीयते ‖40‖ |
kauśikīti samasteśhu tato lokeśhu gīyate ‖40‖ |
|
|
तस्यांविनिर्गतायां तु कृष्णाभूत्सापि पार्वती❘ |
tasyāṃvinirgatāyāṃ tu kṛśhṇābhūtsāpi pārvatī❘ |
कालिकेति समाख्याता हिमाचलकृताश्रया ‖41‖ |
kāḻiketi samākhyātā himācalakṛtāśrayā ‖41‖ |
|
|
ततोऽम्बिकां परं रूपं बिभ्राणां सुमनोहरं ❘ |
tatoambikāṃ paraṃ rūpaṃ bibhrāṇāṃ sumanoharaṃ ❘ |
ददर्श चण्दो मुण्दश्च भृत्यौ शुम्भनिशुम्भयोः ‖42‖ |
dadarśa caṇdo muṇdaśca bhṛtyau śumbhaniśumbhayoḥ ‖42‖ |
|
|
ताभ्यां शुम्भाय चाख्याता सातीव सुमनोहरा❘ |
tābhyāṃ śumbhāya cākhyātā sātīva sumanoharā❘ |
काप्यास्ते स्त्री महाराज भास यन्ती हिमाचलम् ‖43‖ |
kāpyāste strī mahārāja bhāsa yantī himācalam ‖43‖ |
|
|
नैव तादृक् क्वचिद्रूपं दृष्टं केनचिदुत्तमम्❘ |
naiva tādṛk kvacidrūpaṃ dṛśhṭaṃ kenaciduttamam❘ |
ज्ञायतां काप्यसौ देवी गृह्यतां चासुरेश्वर ‖44‖ |
GYāyatāṃ kāpyasau devī gṛhyatāṃ cāsureśvara ‖44‖ |
|
|
स्त्री रत्न मतिचार्वञ्ज्गी द्योतयन्तीदिशस्त्विषा❘ |
strī ratna maticārvañjgī dyotayantīdiśastviśhā❘ |
सातुतिष्टति दैत्येन्द्र तां भवान् द्रष्टु मर्हति ‖45‖ |
sātutiśhṭati daityendra tāṃ bhavān draśhṭu marhati ‖45‖ |
|
|
यानि रत्नानि मणयो गजाश्वादीनि वै प्रभो❘ |
yāni ratnāni maṇayo gajāśvādīni vai prabho❘ |
त्रै लोक्येतु समस्तानि साम्प्रतं भान्तिते गृहे ‖46‖ |
trai lokyetu samastāni sāmprataṃ bhāntite gṛhe ‖46‖ |
|
|
ऐरावतः समानीतो गजरत्नं पुनर्दरात्❘ |
airāvataḥ samānīto gajaratnaṃ punardarāt❘ |
पारिजात तरुश्चायं तथैवोच्चैः श्रवा हयः ‖47‖ |
pārijāta taruścāyaṃ tathaivoccaiḥ śravā hayaḥ ‖47‖ |
|
|
विमानं हंससंयुक्तमेतत्तिष्ठति तेऽङ्गणे❘ |
vimānaṃ haṃsasaṃyuktametattiśhṭhati teaṅgaṇe❘ |
रत्नभूत मिहानीतं यदासीद्वेधसोऽद्भुतं ‖48‖ |
ratnabhūta mihānītaṃ yadāsīdvedhasoadbhutaṃ ‖48‖ |
|
|
निधिरेष महा पद्मः समानीतो धनेश्वरात्❘ |
nidhireśha mahā padmaḥ samānīto dhaneśvarāt❘ |
किञ्जल्किनीं ददौ चाब्धिर्मालामम्लानपज्कजां ‖49‖ |
kiñjalkinīṃ dadau cābdhirmālāmamlānapajkajāṃ ‖49‖ |
|
|
छत्रं तेवारुणं गेहे काञ्चनस्रावि तिष्ठति❘ |
Chatraṃ tevāruṇaṃ gehe kāñcanasrāvi tiśhṭhati❘ |
तथायं स्यन्दनवरो यः पुरासीत्प्रजापतेः ‖50‖ |
tathāyaṃ syandanavaro yaḥ purāsītprajāpateḥ ‖50‖ |
|
|
मृत्योरुत्क्रान्तिदा नाम शक्तिरीश त्वया हृता❘ |
mṛtyorutkrāntidā nāma śaktirīśa tvayā hṛtā❘ |
पाशः सलिल राजस्य भ्रातुस्तव परिग्रहे ‖51‖ |
pāśaḥ salila rājasya bhrātustava parigrahe ‖51‖ |
|
|
निशुम्भस्याब्धिजाताश्च समस्ता रत्न जातयः❘ |
niśumbhasyābdhijātāśca samastā ratna jātayaḥ❘ |
वह्निश्चापि ददौ तुभ्य मग्निशौचे च वाससी ‖52‖ |
vahniścāpi dadau tubhya magniśauce ca vāsasī ‖52‖ |
|
|
एवं दैत्येन्द्र रत्नानि समस्तान्याहृतानि ते |
evaṃ daityendra ratnāni samastānyāhṛtāni te |
स्त्र्री रत्न मेषा कल्याणी त्वया कस्मान्न गृह्यते ‖53‖ |
strrī ratna meśhā kalyāṇī tvayā kasmānna gṛhyate ‖53‖ |
|
|
ऋषिरुवाच❘ |
ṛśhiruvāca❘ |
|
|
निशम्येति वचः शुम्भः स तदा चण्डमुण्डयोः❘ |
niśamyeti vacaḥ śumbhaḥ sa tadā caṇḍamuṇḍayoḥ❘ |
प्रेषयामास सुग्रीवं दूतं देव्या महासुरं ‖54‖ |
preśhayāmāsa sugrīvaṃ dūtaṃ devyā mahāsuraṃ ‖54‖ |
|
|
इति चेति च वक्तव्या सा गत्वा वचनान्मम❘ |
iti ceti ca vaktavyā sā gatvā vacanānmama❘ |
यथा चाभ्येति सम्प्रीत्या तथा कार्यं त्वया लघु ‖55‖ |
yathā cābhyeti samprītyā tathā kāryaṃ tvayā laghu ‖55‖ |
|
|
सतत्र गत्वा यत्रास्ते शैलोद्दोशेऽतिशोभने❘ |
satatra gatvā yatrāste śailoddośeatiśobhane❘ |
सादेवी तां ततः प्राह श्लक्ष्णं मधुरया गिरा ‖56‖ |
sādevī tāṃ tataḥ prāha ślakśhṇaṃ madhurayā girā ‖56‖ |
|
|
दूत उवाच‖ |
dūta uvāca‖ |
|
|
देवि दैत्येश्वरः शुम्भस्त्रॆलोक्ये परमेश्वरः❘ |
devi daityeśvaraḥ śumbhastrelokye parameśvaraḥ❘ |
दूतोऽहं प्रेषि तस्तेन त्वत्सकाशमिहागतः ‖57‖ |
dūtoahaṃ preśhi tastena tvatsakāśamihāgataḥ ‖57‖ |
|
|
अव्याहताज्ञः सर्वासु यः सदा देवयोनिषु❘ |
avyāhatāGYaḥ sarvāsu yaḥ sadā devayoniśhu❘ |
निर्जिताखिल दैत्यारिः स यदाह शृणुष्व तत् ‖58‖ |
nirjitākhila daityāriḥ sa yadāha śṛṇuśhva tat ‖58‖ |
|
|
ममत्रैलोक्य मखिलं ममदेवा वशानुगाः❘ |
mamatrailokya makhilaṃ mamadevā vaśānugāḥ❘ |
यज्ञभागानहं सर्वानुपाश्नामि पृथक् पृथक् ‖59‖ |
yaGYabhāgānahaṃ sarvānupāśnāmi pṛthak pṛthak ‖59‖ |
|
|
त्रैलोक्येवररत्नानि मम वश्यान्यशेषतः❘ |
trailokyevararatnāni mama vaśyānyaśeśhataḥ❘ |
तथैव गजरत्नं च हृतं देवेन्द्रवाहनं ‖60‖ |
tathaiva gajaratnaṃ ca hṛtaṃ devendravāhanaṃ ‖60‖ |
|
|
क्षीरोदमथनोद्भूत मश्वरत्नं ममामरैः❘ |
kśhīrodamathanodbhūta maśvaratnaṃ mamāmaraiḥ❘ |
उच्चैःश्रवससंज्ञं तत्प्रणिपत्य समर्पितं ‖61‖ |
uccaiḥśravasasaṃGYaṃ tatpraṇipatya samarpitaṃ ‖61‖ |
|
|
यानिचान्यानि देवेषु गन्धर्वेषूरगेषु च ❘ |
yānicānyāni deveśhu gandharveśhūrageśhu ca ❘ |
रत्नभूतानि भूतानि तानि मय्येव शोभने ‖62‖ |
ratnabhūtāni bhūtāni tāni mayyeva śobhane ‖62‖ |
|
|
स्त्री रत्नभूतां तां देवीं लोके मन्या महे वयं❘ |
strī ratnabhūtāṃ tāṃ devīṃ loke manyā mahe vayaṃ❘ |
सा त्वमस्मानुपागच्छ यतो रत्नभुजो वयं ‖63‖ |
sā tvamasmānupāgacCha yato ratnabhujo vayaṃ ‖63‖ |
|
|
मांवा ममानुजं वापि निशुम्भमुरुविक्रमम्❘ |
māṃvā mamānujaṃ vāpi niśumbhamuruvikramam❘ |
भजत्वं चञ्चलापाज्गि रत्न भूतासि वै यतः ‖64‖ |
bhajatvaṃ cañcalāpājgi ratna bhūtāsi vai yataḥ ‖64‖ |
|
|
परमैश्वर्य मतुलं प्राप्स्यसे मत्परिग्रहात्❘ |
paramaiśvarya matulaṃ prāpsyase matparigrahāt❘ |
एतद्भुद्थ्या समालोच्य मत्परिग्रहतां व्रज ‖65‖ |
etadbhudthyā samālocya matparigrahatāṃ vraja ‖65‖ |
|
|
ऋषिरुवाच‖ |
ṛśhiruvāca‖ |
|
|
इत्युक्ता सा तदा देवी गम्भीरान्तःस्मिता जगौ❘ |
ityuktā sā tadā devī gambhīrāntaḥsmitā jagau❘ |
दुर्गा भगवती भद्रा ययेदं धार्यते जगत् ‖66‖ |
durgā bhagavatī bhadrā yayedaṃ dhāryate jagat ‖66‖ |
|
|
देव्युवाच‖ |
devyuvāca‖ |
|
|
सत्य मुक्तं त्वया नात्र मिथ्याकिञ्चित्त्वयोदितम्❘ |
satya muktaṃ tvayā nātra mithyākiñcittvayoditam❘ |
त्रैलोक्याधिपतिः शुम्भो निशुम्भश्चापि तादृशः ‖67‖ |
trailokyādhipatiḥ śumbho niśumbhaścāpi tādṛśaḥ ‖67‖ |
|
|
किं त्वत्र यत्प्रतिज्ञातं मिथ्या तत्क्रियते कथम्❘ |
kiṃ tvatra yatpratiGYātaṃ mithyā tatkriyate katham❘ |
श्रूयतामल्पभुद्धित्वात् त्प्रतिज्ञा या कृता पुरा ‖68‖ |
śrūyatāmalpabhuddhitvāt tpratiGYā yā kṛtā purā ‖68‖ |
|
|
योमाम् जयति सज्ग्रामे यो मे दर्पं व्यपोहति❘ |
yomām jayati sajgrāme yo me darpaṃ vyapohati❘ |
योमे प्रतिबलो लोके स मे भर्ता भविष्यति ‖69‖ |
yome pratibalo loke sa me bhartā bhaviśhyati ‖69‖ |
|
|
तदागच्छतु शुम्भोऽत्र निशुम्भो वा महासुरः❘ |
tadāgacChatu śumbhoatra niśumbho vā mahāsuraḥ❘ |
मां जित्वा किं चिरेणात्र पाणिङ्गृह्णातुमेलघु ‖70‖ |
māṃ jitvā kiṃ cireṇātra pāṇiṅgṛhṇātumelaghu ‖70‖ |
|
|
दूत उवाच‖ |
dūta uvāca‖ |
|
|
अवलिप्तासि मैवं त्वं देवि ब्रूहि ममाग्रतः❘ |
avaliptāsi maivaṃ tvaṃ devi brūhi mamāgrataḥ❘ |
त्रैलोक्येकः पुमांस्तिष्टेद् अग्रे शुम्भनिशुम्भयोः ‖71‖ |
trailokyekaḥ pumāṃstiśhṭed agre śumbhaniśumbhayoḥ ‖71‖ |
|
|
अन्येषामपि दैत्यानां सर्वे देवा न वै युधि❘ |
anyeśhāmapi daityānāṃ sarve devā na vai yudhi❘ |
किं तिष्ठन्ति सुम्मुखे देवि पुनः स्त्री त्वमेकिका ‖72‖ |
kiṃ tiśhṭhanti summukhe devi punaḥ strī tvamekikā ‖72‖ |
|
|
इन्द्राद्याः सकला देवास्तस्थुर्येषां न संयुगे❘ |
indrādyāḥ sakalā devāstasthuryeśhāṃ na saṃyuge❘ |
शुम्भादीनां कथं तेषां स्त्री प्रयास्यसि सम्मुखम् ‖73‖ |
śumbhādīnāṃ kathaṃ teśhāṃ strī prayāsyasi sammukham ‖73‖ |
|
|
सात्वं गच्छ मयैवोक्ता पार्श्वं शुम्भनिशुम्भयोः❘ |
sātvaṃ gacCha mayaivoktā pārśvaṃ śumbhaniśumbhayoḥ❘ |
केशाकर्षण निर्धूत गौरवा मा गमिष्यसि‖74‖ |
keśākarśhaṇa nirdhūta gauravā mā gamiśhyasi‖74‖ |
|
|
देव्युवाच❘ |
devyuvāca❘ |
|
|
एवमेतद् बली शुम्भो निशुम्भश्चातिवीर्यवान्❘ |
evametad balī śumbho niśumbhaścātivīryavān❘ |
किं करोमि प्रतिज्ञा मे यदनालोचितापुरा ‖75‖ |
kiṃ karomi pratiGYā me yadanālocitāpurā ‖75‖ |
|
|
सत्वं गच्छ मयोक्तं ते यदेतत्त्सर्व मादृतः❘ |
satvaṃ gacCha mayoktaṃ te yadetattsarva mādṛtaḥ❘ |
तदाचक्ष्वा सुरेन्द्राय स च युक्तं करोतु यत् ‖76‖ |
tadācakśhvā surendrāya sa ca yuktaṃ karotu yat ‖76‖ |
|
|
‖ इति श्री मार्कण्डेय पुराणे सावर्निके मन्वन्तरे देवि महत्म्ये देव्या दूत संवादो नाम पञ्चमो ध्यायः समाप्तं ‖ |
‖ iti śrī mārkaṇḍeya purāṇe sāvarnike manvantare devi mahatmye devyā dūta saṃvādo nāma pañcamo dhyāyaḥ samāptaṃ ‖ |
|
|
**आहुति |
**āhuti |
** क्लीं जयन्ती साङ्गायै सायुधायै सशक्तिकायै सपरिवारायै सवाहनायै धूम्राक्ष्यै विष्णुमायादि चतुर्विंशद् देवताभ्यो महाहुतिं समर्पयामि नमः स्वाहा ‖ |
** klīṃ jayantī sāṅgāyai sāyudhāyai saśaktikāyai saparivārāyai savāhanāyai dhūmrākśhyai viśhṇumāyādi chaturviṃśad devatābhyo mahāhutiṃ samarpayāmi namaḥ svāhā ‖ |
|
|