blog

Devi Mahatmyam Durga Saptasati Chapter 4

Devanagari English
   
देवी महात्म्यम् दुर्गा सप्तशति चतुर्थोऽध्यायः devī mahātmyam durgā saptaśati chaturthoadhyāyaḥ
   
शक्रादिस्तुतिर्नाम चतुर्धोऽध्यायः ‖ śakrādistutirnāma caturdhoadhyāyaḥ ‖
   
**ध्यानं **dhyānaṃ
** कालाभ्राभां कटाक्षैर् अरि कुल भयदां मॊउलि बद्धेन्दु रेखां ** kālābhrābhāṃ kaṭākśhair ari kula bhayadāṃ mouḻi baddhendu rekhāṃ
शङ्ख चक्र कृपाणं त्रिशिख मपि करैर् उद्वहन्तीं त्रिन्ऱ्त्रां ❘ śaṅkha chakra kṛpāṇaṃ triśikha mapi karair udvahantīṃ trinRtrāṃ ❘
सिंह स्कन्दाधिरूढां त्रिभुवन मखिलं तेजसा पूरयन्तीं siṃha skandādhirūḍhāṃ tribhuvana makhilaṃ tejasā pūrayantīṃ
ध्यायेद् दुर्गां जयाख्यां त्रिदश परिवृतां सेवितां सिद्धि कामैः ‖ dhyāyed durgāṃ jayākhyāṃ tridaśa parivṛtāṃ sevitāṃ siddhi kāmaiḥ ‖
   
ऋषिरुवाच ‖1‖ ṛśhiruvāca ‖1‖
   
शक्रादयः सुरगणा निहतेऽतिवीर्ये śakrādayaḥ suragaṇā nihateativīrye
तस्मिन्दुरात्मनि सुरारिबले च देव्या ❘ tasmindurātmani surāribale ca devyā ❘
तां तुष्टुवुः प्रणतिनम्रशिरोधरांसा tāṃ tuśhṭuvuḥ praṇatinamraśirodharāṃsā
वाग्भिः प्रहर्षपुलकोद्गमचारुदेहाः ‖ 2 ‖ vāgbhiḥ praharśhapulakodgamacārudehāḥ ‖ 2 ‖
   
देव्या यया ततमिदं जगदात्मशक्त्या devyā yayā tatamidaṃ jagadātmaśaktyā
निःशेषदेवगणशक्तिसमूहमूर्त्या ❘ niḥśeśhadevagaṇaśaktisamūhamūrtyā ❘
तामम्बिकामखिलदेवमहर्षिपूज्यां tāmambikāmakhiladevamaharśhipūjyāṃ
भक्त्या नताः स्म विदधातुशुभानि सा नः ‖3‖ bhaktyā natāḥ sma vidadhātuśubhāni sā naḥ ‖3‖
   
यस्याः प्रभावमतुलं भगवाननन्तो yasyāḥ prabhāvamatulaṃ bhagavānananto
ब्रह्मा हरश्च नहि वक्तुमलं बलं च ❘ brahmā haraśca nahi vaktumalaṃ balaṃ ca ❘
सा चण्डिकाऽखिल जगत्परिपालनाय sā caṇḍikā’khila jagatparipālanāya
नाशाय चाशुभभयस्य मतिं करोतु ‖4‖ nāśāya cāśubhabhayasya matiṃ karotu ‖4‖
   
या श्रीः स्वयं सुकृतिनां भवनेष्वलक्ष्मीः yā śrīḥ svayaṃ sukṛtināṃ bhavaneśhvalakśhmīḥ
पापात्मनां कृतधियां हृदयेषु बुद्धिः ❘ pāpātmanāṃ kṛtadhiyāṃ hṛdayeśhu buddhiḥ ❘
श्रद्था सतां कुलजनप्रभवस्य लज्जा śradthā satāṃ kulajanaprabhavasya lajjā
तां त्वां नताः स्म परिपालय देवि विश्वम् ‖5‖ tāṃ tvāṃ natāḥ sma paripālaya devi viśvam ‖5‖
   
किं वर्णयाम तवरूप मचिन्त्यमेतत् kiṃ varṇayāma tavarūpa macintyametat
किञ्चातिवीर्यमसुरक्षयकारि भूरि ❘ kiñcātivīryamasurakśhayakāri bhūri ❘
किं चाहवेषु चरितानि तवात्भुतानि kiṃ cāhaveśhu caritāni tavātbhutāni
सर्वेषु देव्यसुरदेवगणादिकेषु ❘ ‖6‖ sarveśhu devyasuradevagaṇādikeśhu ❘ ‖6‖
   
हेतुः समस्तजगतां त्रिगुणापि दोषैः hetuḥ samastajagatāṃ triguṇāpi dośhaiḥ
न ज्ञायसे हरिहरादिभिरव्यपारा ❘ na GYāyase hariharādibhiravyapārā ❘
सर्वाश्रयाखिलमिदं जगदंशभूतं sarvāśrayākhilamidaṃ jagadaṃśabhūtaṃ
अव्याकृता हि परमा प्रकृतिस्त्वमाद्या ‖6‖ avyākṛtā hi paramā prakṛtistvamādyā ‖6‖
   
यस्याः समस्तसुरता समुदीरणेन yasyāḥ samastasuratā samudīraṇena
तृप्तिं प्रयाति सकलेषु मखेषु देवि ❘ tṛptiṃ prayāti sakaleśhu makheśhu devi ❘
स्वाहासि वै पितृ गणस्य च तृप्ति हेतु svāhāsi vai pitṛ gaṇasya ca tṛpti hetu
रुच्चार्यसे त्वमत एव जनैः स्वधाच ‖8‖ ruccāryase tvamata eva janaiḥ svadhāca ‖8‖
   
या मुक्तिहेतुरविचिन्त्य महाव्रता त्वं yā muktiheturavicintya mahāvratā tvaṃ
अभ्यस्यसे सुनियतेन्द्रियतत्वसारैः ❘ abhyasyase suniyatendriyatatvasāraiḥ ❘
मोक्षार्थिभिर्मुनिभिरस्तसमस्तदोषै mokśhārthibhirmunibhirastasamastadośhai
र्विद्याऽसि सा भगवती परमा हि देवि ‖9‖ rvidyā’si sā bhagavatī paramā hi devi ‖9‖
   
शब्दात्मिका सुविमलर्ग्यजुषां निधानं śabdātmikā suvimalargyajuśhāṃ nidhānaṃ
मुद्गीथरम्यपदपाठवतां च साम्नाम् ❘ mudgītharamyapadapāṭhavatāṃ ca sāmnām ❘
देवी त्रयी भगवती भवभावनाय devī trayī bhagavatī bhavabhāvanāya
वार्तासि सर्व जगतां परमार्तिहन्त्री ‖10‖ vārtāsi sarva jagatāṃ paramārtihantrī ‖10‖
   
मेधासि देवि विदिताखिलशास्त्रसारा medhāsi devi viditākhilaśāstrasārā
दुर्गाऽसि दुर्गभवसागरसनौरसङ्गा ❘ durgā’si durgabhavasāgarasanaurasaṅgā ❘
श्रीः कैट भारिहृदयैककृताधिवासा śrīḥ kaiṭa bhārihṛdayaikakṛtādhivāsā
गौरी त्वमेव शशिमौलिकृत प्रतिष्ठा ‖11‖ gaurī tvameva śaśimauḻikṛta pratiśhṭhā ‖11‖
   
ईषत्सहासममलं परिपूर्ण चन्द्र īśhatsahāsamamalaṃ paripūrṇa candra
बिम्बानुकारि कनकोत्तमकान्तिकान्तम् ❘ bimbānukāri kanakottamakāntikāntam ❘
अत्यद्भुतं प्रहृतमात्तरुषा तथापि atyadbhutaṃ prahṛtamāttaruśhā tathāpi
वक्त्रं विलोक्य सहसा महिषासुरेण ‖12‖ vaktraṃ vilokya sahasā mahiśhāsureṇa ‖12‖
   
दृष्ट्वातु देवि कुपितं भ्रुकुटीकराल dṛśhṭvātu devi kupitaṃ bhrukuṭīkarāḻa
मुद्यच्छशाङ्कसदृशच्छवि यन्न सद्यः ❘ mudyacChaśāṅkasadṛśacChavi yanna sadyaḥ ❘
प्राणान् मुमोच महिषस्तदतीव चित्रं prāṇān mumoca mahiśhastadatīva citraṃ
कैर्जीव्यते हि कुपितान्तकदर्शनेन ❘ ‖13‖ kairjīvyate hi kupitāntakadarśanena ❘ ‖13‖
   
देविप्रसीद परमा भवती भवाय deviprasīda paramā bhavatī bhavāya
सद्यो विनाशयसि कोपवती कुलानि ❘ sadyo vināśayasi kopavatī kulāni ❘
विज्ञातमेतदधुनैव यदस्तमेतत् viGYātametadadhunaiva yadastametat
न्नीतं बलं सुविपुलं महिषासुरस्य ‖14‖ nnītaṃ balaṃ suvipulaṃ mahiśhāsurasya ‖14‖
   
ते सम्मता जनपदेषु धनानि तेषां te sammatā janapadeśhu dhanāni teśhāṃ
तेषां यशांसि न च सीदति धर्मवर्गः ❘ teśhāṃ yaśāṃsi na cha sīdati dharmavargaḥ ❘
धन्यास्त^^एव निभृतात्मजभृत्यदारा dhanyāsta^^eva nibhṛtātmajabhṛtyadārā
येषां सदाभ्युदयदा भवती प्रसन्ना‖15‖ yeśhāṃ sadābhyudayadā bhavatī prasannā‖15‖
   
धर्म्याणि देवि सकलानि सदैव कर्मानि dharmyāṇi devi sakalāni sadaiva karmāni
ण्यत्यादृतः प्रतिदिनं सुकृती करोति ❘ ṇyatyādṛtaḥ pratidinaṃ sukṛtī karoti ❘
स्वर्गं प्रयाति च ततो भवती प्रसादा svargaṃ prayāti ca tato bhavatī prasādā
ल्लोकत्रयेऽपि फलदा ननु देवि तेन ‖16‖ llokatrayeapi phaladā nanu devi tena ‖16‖
   
दुर्गे स्मृता हरसि भीति मशेश जन्तोः durge smṛtā harasi bhīti maśeśa jantoḥ
स्वस्थैः स्मृता मतिमतीव शुभां ददासि ❘ svasthaiḥ smṛtā matimatīva śubhāṃ dadāsi ❘
दारिद्र्यदुःखभयहारिणि का त्वदन्या dāridryaduḥkhabhayahāriṇi kā tvadanyā
सर्वोपकारकरणाय सदार्द्रचित्ता ‖17‖ sarvopakārakaraṇāya sadārdracittā ‖17‖
   
एभिर्हतैर्जगदुपैति सुखं तथैते ebhirhatairjagadupaiti sukhaṃ tathaite
कुर्वन्तु नाम नरकाय चिराय पापम् ❘ kurvantu nāma narakāya cirāya pāpam ❘
सङ्ग्राममृत्युमधिगम्य दिवम्प्रयान्तु saṅgrāmamṛtyumadhigamya divamprayāntu
मत्वेति नूनमहितान्विनिहंसि देवि ‖18‖ matveti nūnamahitānvinihaṃsi devi ‖18‖
   
दृष्ट्वैव किं न भवती प्रकरोति भस्म dṛśhṭvaiva kiṃ na bhavatī prakaroti bhasma
सर्वासुरानरिषु यत्प्रहिणोषि शस्त्रम् ❘ sarvāsurānariśhu yatprahiṇośhi śastram ❘
लोकान्प्रयान्तु रिपवोऽपि हि शस्त्रपूता lokānprayāntu ripavoapi hi śastrapūtā
इत्थं मतिर्भवति तेष्वहि तेऽषुसाध्वी ‖19‖ itthaṃ matirbhavati teśhvahi teaśhusādhvī ‖19‖
   
खड्ग प्रभानिकरविस्फुरणैस्तधोग्रैः khaḍga prabhānikaravisphuraṇaistadhograiḥ
शूलाग्रकान्तिनिवहेन दृशोऽसुराणाम् ❘ śūlāgrakāntinivahena dṛśoasurāṇām ❘
यन्नागता विलयमंशुमदिन्दुखण्ड yannāgatā vilayamaṃśumadindukhaṇḍa
योग्याननं तव विलोक यतां तदेतत् ‖20‖ yogyānanaṃ tava viloka yatāṃ tadetat ‖20‖
   
दुर्वृत्त वृत्त शमनं तव देवि शीलं durvṛtta vṛtta śamanaṃ tava devi śīlaṃ
रूपं तथैतदविचिन्त्यमतुल्यमन्यैः ❘ rūpaṃ tathaitadavicintyamatulyamanyaiḥ ❘
वीर्यं च हन्तृ हृतदेवपराक्रमाणां vīryaṃ ca hantṛ hṛtadevaparākramāṇāṃ
वैरिष्वपि प्रकटितैव दया त्वयेत्थम् ‖21‖ vairiśhvapi prakaṭitaiva dayā tvayettham ‖21‖
   
केनोपमा भवतु तेऽस्य पराक्रमस्य kenopamā bhavatu teasya parākramasya
रूपं च शतृभय कार्यतिहारि कुत्र ❘ rūpaṃ ca śatṛbhaya kāryatihāri kutra ❘
चित्तेकृपा समरनिष्टुरता च दृष्टा cittekṛpā samaraniśhṭuratā ca dṛśhṭā
त्वय्येव देवि वरदे भुवनत्रयेऽपि ‖22‖ tvayyeva devi varade bhuvanatrayeapi ‖22‖
   
त्रैलोक्यमेतदखिलं रिपुनाशनेन trailokyametadakhilaṃ ripunāśanena
त्रातं त्वया समरमूर्धनि तेऽपि हत्वा ❘ trātaṃ tvayā samaramūrdhani teapi hatvā ❘
नीता दिवं रिपुगणा भयमप्यपास्तं nītā divaṃ ripugaṇā bhayamapyapāstaṃ
अस्माकमुन्मदसुरारिभवं नमस्ते ‖23‖ asmākamunmadasurāribhavaṃ namaste ‖23‖
   
शूलेन पाहि नो देवि पाहि खड्गेन चाम्भिके ❘ śūlena pāhi no devi pāhi khaḍgena cāmbhike ❘
घण्टास्वनेन नः पाहि चापज्यानिस्वनेन च ‖24‖ ghaṇṭāsvanena naḥ pāhi cāpajyānisvanena ca ‖24‖
   
प्राच्यां रक्ष प्रतीच्यां च चण्डिके रक्ष दक्षिणे ❘ prācyāṃ rakśha pratīcyāṃ ca caṇḍike rakśha dakśhiṇe ❘
भ्रामणेनात्मशूलस्य उत्तरस्यां तथेश्वरी‖25‖ bhrāmaṇenātmaśūlasya uttarasyāṃ tatheśvarī‖25‖
   
सौम्यानि यानि रूपाणि त्रैलोक्ये विचरन्तिते ❘ saumyāni yāni rūpāṇi trailokye vicarantite ❘
यानि चात्यन्त घोराणि तैरक्षास्मांस्तथाभुवम् ‖26‖ yāni cātyanta ghorāṇi tairakśhāsmāṃstathābhuvam ‖26‖
   
खड्गशूलगदादीनि यानि चास्त्राणि तेऽम्बिके ❘ khaḍgaśūlagadādīni yāni cāstrāṇi teambike ❘
करपल्लवसङ्गीनि तैरस्मान्रक्ष सर्वतः ‖27‖ karapallavasaṅgīni tairasmānrakśha sarvataḥ ‖27‖
   
ऋषिरुवाच ‖28‖ ṛśhiruvāca ‖28‖
   
एवं स्तुता सुरैर्दिव्यैः कुसुमैर्नन्दनोद्भवैः ❘ evaṃ stutā surairdivyaiḥ kusumairnandanodbhavaiḥ ❘
अर्चिता जगतां धात्री तथा गन्धानु लेपनैः ‖29‖ arcitā jagatāṃ dhātrī tathā gandhānu lepanaiḥ ‖29‖
   
भक्त्या समस्तैस्रि शैर्दिव्यैर्धूपैः सुधूपिता ❘ bhaktyā samastaisri śairdivyairdhūpaiḥ sudhūpitā ❘
प्राह प्रसादसुमुखी समस्तान् प्रणतान् सुरान्❘ ‖30‖ prāha prasādasumukhī samastān praṇatān surān❘ ‖30‖
   
देव्युवाच ‖31‖ devyuvāca ‖31‖
   
व्रियतां त्रिदशाः सर्वे यदस्मत्तोऽभिवाञ्छितम् ‖32‖ vriyatāṃ tridaśāḥ sarve yadasmattoabhivāñChitam ‖32‖
   
देवा ऊचु ‖33‖ devā ūcu ‖33‖
   
भगवत्या कृतं सर्वं न किञ्चिदवशिष्यते ❘ bhagavatyā kṛtaṃ sarvaṃ na kiñcidavaśiśhyate ❘
यदयं निहतः शत्रु रस्माकं महिषासुरः ‖34‖ yadayaṃ nihataḥ śatru rasmākaṃ mahiśhāsuraḥ ‖34‖
   
यदिचापि वरो देय स्त्वयाऽस्माकं महेश्वरि ❘ yadicāpi varo deya stvayā’smākaṃ maheśvari ❘
संस्मृता संस्मृता त्वं नो हिं सेथाःपरमापदः‖35‖ saṃsmṛtā saṃsmṛtā tvaṃ no hiṃ sethāḥparamāpadaḥ‖35‖
   
यश्च मर्त्यः स्तवैरेभिस्त्वां स्तोष्यत्यमलानने ❘ yaśca martyaḥ stavairebhistvāṃ stośhyatyamalānane ❘
तस्य वित्तर्द्धिविभवैर्धनदारादि सम्पदाम् ‖36‖ tasya vittarddhivibhavairdhanadārādi sampadām ‖36‖
   
वृद्दयेऽ स्मत्प्रसन्ना त्वं भवेथाः सर्वदाम्भिके ‖37‖ vṛddayea smatprasannā tvaṃ bhavethāḥ sarvadāmbhike ‖37‖
   
ऋषिरुवाच ‖38‖ ṛśhiruvāca ‖38‖
   
इति प्रसादिता देवैर्जगतोऽर्थे तथात्मनः ❘ iti prasāditā devairjagatoarthe tathātmanaḥ ❘
तथेत्युक्त्वा भद्रकाली बभूवान्तर्हिता नृप ‖39‖ tathetyuktvā bhadrakāḻī babhūvāntarhitā nṛpa ‖39‖
   
इत्येतत्कथितं भूप सम्भूता सा यथापुरा ❘ ityetatkathitaṃ bhūpa sambhūtā sā yathāpurā ❘
देवी देवशरीरेभ्यो जगत्प्रयहितैषिणी ‖40‖ devī devaśarīrebhyo jagatprayahitaiśhiṇī ‖40‖
   
पुनश्च गौरी देहात्सा समुद्भूता यथाभवत् ❘ punaśca gaurī dehātsā samudbhūtā yathābhavat ❘
वधाय दुष्ट दैत्यानां तथा शुम्भनिशुम्भयोः ‖41‖ vadhāya duśhṭa daityānāṃ tathā śumbhaniśumbhayoḥ ‖41‖
   
रक्षणाय च लोकानां देवानामुपकारिणी ❘ rakśhaṇāya ca lokānāṃ devānāmupakāriṇī ❘
तच्छृ णुष्व मयाख्यातं यथावत्कथयामिते tacChṛ ṇuśhva mayākhyātaṃ yathāvatkathayāmite
ह्रीं ॐ ‖42‖ hrīṃ oṃ ‖42‖
   
‖ जय जय श्री मार्कण्डेय पुराणे सावर्निके मन्वन्तरे देवि महत्म्ये शक्रादिस्तुतिर्नाम चतुर्धोऽध्यायः समाप्तं ‖ ‖ jaya jaya śrī mārkaṇḍeya purāṇe sāvarnike manvantare devi mahatmye śakrādistutirnāma caturdhoadhyāyaḥ samāptaṃ ‖
   
**आहुति **āhuti
** ह्रीं जयन्ती साङ्गायै सायुधायै सशक्तिकायै सपरिवारायै सवाहनायै श्री महालक्ष्म्यै लक्ष्मी बीजादिष्टायै महाहुतिं समर्पयामि नमः स्वाहा ‖ ** hrīṃ jayantī sāṅgāyai sāyudhāyai saśaktikāyai saparivārāyai savāhanāyai śrī mahālakśhmyai lakśhmī bījādiśhṭāyai mahāhutiṃ samarpayāmi namaḥ svāhā ‖