| |
|
| देवी महात्म्यम् दुर्गा सप्तशति चतुर्थोऽध्यायः |
devī mahātmyam durgā saptaśati chaturthoadhyāyaḥ |
| |
|
| शक्रादिस्तुतिर्नाम चतुर्धोऽध्यायः ‖ |
śakrādistutirnāma caturdhoadhyāyaḥ ‖ |
| |
|
| **ध्यानं |
**dhyānaṃ |
| ** कालाभ्राभां कटाक्षैर् अरि कुल भयदां मॊउलि बद्धेन्दु रेखां |
** kālābhrābhāṃ kaṭākśhair ari kula bhayadāṃ mouḻi baddhendu rekhāṃ |
| शङ्ख चक्र कृपाणं त्रिशिख मपि करैर् उद्वहन्तीं त्रिन्ऱ्त्रां ❘ |
śaṅkha chakra kṛpāṇaṃ triśikha mapi karair udvahantīṃ trinRtrāṃ ❘ |
| सिंह स्कन्दाधिरूढां त्रिभुवन मखिलं तेजसा पूरयन्तीं |
siṃha skandādhirūḍhāṃ tribhuvana makhilaṃ tejasā pūrayantīṃ |
| ध्यायेद् दुर्गां जयाख्यां त्रिदश परिवृतां सेवितां सिद्धि कामैः ‖ |
dhyāyed durgāṃ jayākhyāṃ tridaśa parivṛtāṃ sevitāṃ siddhi kāmaiḥ ‖ |
| |
|
| ऋषिरुवाच ‖1‖ |
ṛśhiruvāca ‖1‖ |
| |
|
| शक्रादयः सुरगणा निहतेऽतिवीर्ये |
śakrādayaḥ suragaṇā nihateativīrye |
| तस्मिन्दुरात्मनि सुरारिबले च देव्या ❘ |
tasmindurātmani surāribale ca devyā ❘ |
| तां तुष्टुवुः प्रणतिनम्रशिरोधरांसा |
tāṃ tuśhṭuvuḥ praṇatinamraśirodharāṃsā |
| वाग्भिः प्रहर्षपुलकोद्गमचारुदेहाः ‖ 2 ‖ |
vāgbhiḥ praharśhapulakodgamacārudehāḥ ‖ 2 ‖ |
| |
|
| देव्या यया ततमिदं जगदात्मशक्त्या |
devyā yayā tatamidaṃ jagadātmaśaktyā |
| निःशेषदेवगणशक्तिसमूहमूर्त्या ❘ |
niḥśeśhadevagaṇaśaktisamūhamūrtyā ❘ |
| तामम्बिकामखिलदेवमहर्षिपूज्यां |
tāmambikāmakhiladevamaharśhipūjyāṃ |
| भक्त्या नताः स्म विदधातुशुभानि सा नः ‖3‖ |
bhaktyā natāḥ sma vidadhātuśubhāni sā naḥ ‖3‖ |
| |
|
| यस्याः प्रभावमतुलं भगवाननन्तो |
yasyāḥ prabhāvamatulaṃ bhagavānananto |
| ब्रह्मा हरश्च नहि वक्तुमलं बलं च ❘ |
brahmā haraśca nahi vaktumalaṃ balaṃ ca ❘ |
| सा चण्डिकाऽखिल जगत्परिपालनाय |
sā caṇḍikā’khila jagatparipālanāya |
| नाशाय चाशुभभयस्य मतिं करोतु ‖4‖ |
nāśāya cāśubhabhayasya matiṃ karotu ‖4‖ |
| |
|
| या श्रीः स्वयं सुकृतिनां भवनेष्वलक्ष्मीः |
yā śrīḥ svayaṃ sukṛtināṃ bhavaneśhvalakśhmīḥ |
| पापात्मनां कृतधियां हृदयेषु बुद्धिः ❘ |
pāpātmanāṃ kṛtadhiyāṃ hṛdayeśhu buddhiḥ ❘ |
| श्रद्था सतां कुलजनप्रभवस्य लज्जा |
śradthā satāṃ kulajanaprabhavasya lajjā |
| तां त्वां नताः स्म परिपालय देवि विश्वम् ‖5‖ |
tāṃ tvāṃ natāḥ sma paripālaya devi viśvam ‖5‖ |
| |
|
| किं वर्णयाम तवरूप मचिन्त्यमेतत् |
kiṃ varṇayāma tavarūpa macintyametat |
| किञ्चातिवीर्यमसुरक्षयकारि भूरि ❘ |
kiñcātivīryamasurakśhayakāri bhūri ❘ |
| किं चाहवेषु चरितानि तवात्भुतानि |
kiṃ cāhaveśhu caritāni tavātbhutāni |
| सर्वेषु देव्यसुरदेवगणादिकेषु ❘ ‖6‖ |
sarveśhu devyasuradevagaṇādikeśhu ❘ ‖6‖ |
| |
|
| हेतुः समस्तजगतां त्रिगुणापि दोषैः |
hetuḥ samastajagatāṃ triguṇāpi dośhaiḥ |
| न ज्ञायसे हरिहरादिभिरव्यपारा ❘ |
na GYāyase hariharādibhiravyapārā ❘ |
| सर्वाश्रयाखिलमिदं जगदंशभूतं |
sarvāśrayākhilamidaṃ jagadaṃśabhūtaṃ |
| अव्याकृता हि परमा प्रकृतिस्त्वमाद्या ‖6‖ |
avyākṛtā hi paramā prakṛtistvamādyā ‖6‖ |
| |
|
| यस्याः समस्तसुरता समुदीरणेन |
yasyāḥ samastasuratā samudīraṇena |
| तृप्तिं प्रयाति सकलेषु मखेषु देवि ❘ |
tṛptiṃ prayāti sakaleśhu makheśhu devi ❘ |
| स्वाहासि वै पितृ गणस्य च तृप्ति हेतु |
svāhāsi vai pitṛ gaṇasya ca tṛpti hetu |
| रुच्चार्यसे त्वमत एव जनैः स्वधाच ‖8‖ |
ruccāryase tvamata eva janaiḥ svadhāca ‖8‖ |
| |
|
| या मुक्तिहेतुरविचिन्त्य महाव्रता त्वं |
yā muktiheturavicintya mahāvratā tvaṃ |
| अभ्यस्यसे सुनियतेन्द्रियतत्वसारैः ❘ |
abhyasyase suniyatendriyatatvasāraiḥ ❘ |
| मोक्षार्थिभिर्मुनिभिरस्तसमस्तदोषै |
mokśhārthibhirmunibhirastasamastadośhai |
| र्विद्याऽसि सा भगवती परमा हि देवि ‖9‖ |
rvidyā’si sā bhagavatī paramā hi devi ‖9‖ |
| |
|
| शब्दात्मिका सुविमलर्ग्यजुषां निधानं |
śabdātmikā suvimalargyajuśhāṃ nidhānaṃ |
| मुद्गीथरम्यपदपाठवतां च साम्नाम् ❘ |
mudgītharamyapadapāṭhavatāṃ ca sāmnām ❘ |
| देवी त्रयी भगवती भवभावनाय |
devī trayī bhagavatī bhavabhāvanāya |
| वार्तासि सर्व जगतां परमार्तिहन्त्री ‖10‖ |
vārtāsi sarva jagatāṃ paramārtihantrī ‖10‖ |
| |
|
| मेधासि देवि विदिताखिलशास्त्रसारा |
medhāsi devi viditākhilaśāstrasārā |
| दुर्गाऽसि दुर्गभवसागरसनौरसङ्गा ❘ |
durgā’si durgabhavasāgarasanaurasaṅgā ❘ |
| श्रीः कैट भारिहृदयैककृताधिवासा |
śrīḥ kaiṭa bhārihṛdayaikakṛtādhivāsā |
| गौरी त्वमेव शशिमौलिकृत प्रतिष्ठा ‖11‖ |
gaurī tvameva śaśimauḻikṛta pratiśhṭhā ‖11‖ |
| |
|
| ईषत्सहासममलं परिपूर्ण चन्द्र |
īśhatsahāsamamalaṃ paripūrṇa candra |
| बिम्बानुकारि कनकोत्तमकान्तिकान्तम् ❘ |
bimbānukāri kanakottamakāntikāntam ❘ |
| अत्यद्भुतं प्रहृतमात्तरुषा तथापि |
atyadbhutaṃ prahṛtamāttaruśhā tathāpi |
| वक्त्रं विलोक्य सहसा महिषासुरेण ‖12‖ |
vaktraṃ vilokya sahasā mahiśhāsureṇa ‖12‖ |
| |
|
| दृष्ट्वातु देवि कुपितं भ्रुकुटीकराल |
dṛśhṭvātu devi kupitaṃ bhrukuṭīkarāḻa |
| मुद्यच्छशाङ्कसदृशच्छवि यन्न सद्यः ❘ |
mudyacChaśāṅkasadṛśacChavi yanna sadyaḥ ❘ |
| प्राणान् मुमोच महिषस्तदतीव चित्रं |
prāṇān mumoca mahiśhastadatīva citraṃ |
| कैर्जीव्यते हि कुपितान्तकदर्शनेन ❘ ‖13‖ |
kairjīvyate hi kupitāntakadarśanena ❘ ‖13‖ |
| |
|
| देविप्रसीद परमा भवती भवाय |
deviprasīda paramā bhavatī bhavāya |
| सद्यो विनाशयसि कोपवती कुलानि ❘ |
sadyo vināśayasi kopavatī kulāni ❘ |
| विज्ञातमेतदधुनैव यदस्तमेतत् |
viGYātametadadhunaiva yadastametat |
| न्नीतं बलं सुविपुलं महिषासुरस्य ‖14‖ |
nnītaṃ balaṃ suvipulaṃ mahiśhāsurasya ‖14‖ |
| |
|
| ते सम्मता जनपदेषु धनानि तेषां |
te sammatā janapadeśhu dhanāni teśhāṃ |
| तेषां यशांसि न च सीदति धर्मवर्गः ❘ |
teśhāṃ yaśāṃsi na cha sīdati dharmavargaḥ ❘ |
| धन्यास्त^^एव निभृतात्मजभृत्यदारा |
dhanyāsta^^eva nibhṛtātmajabhṛtyadārā |
| येषां सदाभ्युदयदा भवती प्रसन्ना‖15‖ |
yeśhāṃ sadābhyudayadā bhavatī prasannā‖15‖ |
| |
|
| धर्म्याणि देवि सकलानि सदैव कर्मानि |
dharmyāṇi devi sakalāni sadaiva karmāni |
| ण्यत्यादृतः प्रतिदिनं सुकृती करोति ❘ |
ṇyatyādṛtaḥ pratidinaṃ sukṛtī karoti ❘ |
| स्वर्गं प्रयाति च ततो भवती प्रसादा |
svargaṃ prayāti ca tato bhavatī prasādā |
| ल्लोकत्रयेऽपि फलदा ननु देवि तेन ‖16‖ |
llokatrayeapi phaladā nanu devi tena ‖16‖ |
| |
|
| दुर्गे स्मृता हरसि भीति मशेश जन्तोः |
durge smṛtā harasi bhīti maśeśa jantoḥ |
| स्वस्थैः स्मृता मतिमतीव शुभां ददासि ❘ |
svasthaiḥ smṛtā matimatīva śubhāṃ dadāsi ❘ |
| दारिद्र्यदुःखभयहारिणि का त्वदन्या |
dāridryaduḥkhabhayahāriṇi kā tvadanyā |
| सर्वोपकारकरणाय सदार्द्रचित्ता ‖17‖ |
sarvopakārakaraṇāya sadārdracittā ‖17‖ |
| |
|
| एभिर्हतैर्जगदुपैति सुखं तथैते |
ebhirhatairjagadupaiti sukhaṃ tathaite |
| कुर्वन्तु नाम नरकाय चिराय पापम् ❘ |
kurvantu nāma narakāya cirāya pāpam ❘ |
| सङ्ग्राममृत्युमधिगम्य दिवम्प्रयान्तु |
saṅgrāmamṛtyumadhigamya divamprayāntu |
| मत्वेति नूनमहितान्विनिहंसि देवि ‖18‖ |
matveti nūnamahitānvinihaṃsi devi ‖18‖ |
| |
|
| दृष्ट्वैव किं न भवती प्रकरोति भस्म |
dṛśhṭvaiva kiṃ na bhavatī prakaroti bhasma |
| सर्वासुरानरिषु यत्प्रहिणोषि शस्त्रम् ❘ |
sarvāsurānariśhu yatprahiṇośhi śastram ❘ |
| लोकान्प्रयान्तु रिपवोऽपि हि शस्त्रपूता |
lokānprayāntu ripavoapi hi śastrapūtā |
| इत्थं मतिर्भवति तेष्वहि तेऽषुसाध्वी ‖19‖ |
itthaṃ matirbhavati teśhvahi teaśhusādhvī ‖19‖ |
| |
|
| खड्ग प्रभानिकरविस्फुरणैस्तधोग्रैः |
khaḍga prabhānikaravisphuraṇaistadhograiḥ |
| शूलाग्रकान्तिनिवहेन दृशोऽसुराणाम् ❘ |
śūlāgrakāntinivahena dṛśoasurāṇām ❘ |
| यन्नागता विलयमंशुमदिन्दुखण्ड |
yannāgatā vilayamaṃśumadindukhaṇḍa |
| योग्याननं तव विलोक यतां तदेतत् ‖20‖ |
yogyānanaṃ tava viloka yatāṃ tadetat ‖20‖ |
| |
|
| दुर्वृत्त वृत्त शमनं तव देवि शीलं |
durvṛtta vṛtta śamanaṃ tava devi śīlaṃ |
| रूपं तथैतदविचिन्त्यमतुल्यमन्यैः ❘ |
rūpaṃ tathaitadavicintyamatulyamanyaiḥ ❘ |
| वीर्यं च हन्तृ हृतदेवपराक्रमाणां |
vīryaṃ ca hantṛ hṛtadevaparākramāṇāṃ |
| वैरिष्वपि प्रकटितैव दया त्वयेत्थम् ‖21‖ |
vairiśhvapi prakaṭitaiva dayā tvayettham ‖21‖ |
| |
|
| केनोपमा भवतु तेऽस्य पराक्रमस्य |
kenopamā bhavatu teasya parākramasya |
| रूपं च शतृभय कार्यतिहारि कुत्र ❘ |
rūpaṃ ca śatṛbhaya kāryatihāri kutra ❘ |
| चित्तेकृपा समरनिष्टुरता च दृष्टा |
cittekṛpā samaraniśhṭuratā ca dṛśhṭā |
| त्वय्येव देवि वरदे भुवनत्रयेऽपि ‖22‖ |
tvayyeva devi varade bhuvanatrayeapi ‖22‖ |
| |
|
| त्रैलोक्यमेतदखिलं रिपुनाशनेन |
trailokyametadakhilaṃ ripunāśanena |
| त्रातं त्वया समरमूर्धनि तेऽपि हत्वा ❘ |
trātaṃ tvayā samaramūrdhani teapi hatvā ❘ |
| नीता दिवं रिपुगणा भयमप्यपास्तं |
nītā divaṃ ripugaṇā bhayamapyapāstaṃ |
| अस्माकमुन्मदसुरारिभवं नमस्ते ‖23‖ |
asmākamunmadasurāribhavaṃ namaste ‖23‖ |
| |
|
| शूलेन पाहि नो देवि पाहि खड्गेन चाम्भिके ❘ |
śūlena pāhi no devi pāhi khaḍgena cāmbhike ❘ |
| घण्टास्वनेन नः पाहि चापज्यानिस्वनेन च ‖24‖ |
ghaṇṭāsvanena naḥ pāhi cāpajyānisvanena ca ‖24‖ |
| |
|
| प्राच्यां रक्ष प्रतीच्यां च चण्डिके रक्ष दक्षिणे ❘ |
prācyāṃ rakśha pratīcyāṃ ca caṇḍike rakśha dakśhiṇe ❘ |
| भ्रामणेनात्मशूलस्य उत्तरस्यां तथेश्वरी‖25‖ |
bhrāmaṇenātmaśūlasya uttarasyāṃ tatheśvarī‖25‖ |
| |
|
| सौम्यानि यानि रूपाणि त्रैलोक्ये विचरन्तिते ❘ |
saumyāni yāni rūpāṇi trailokye vicarantite ❘ |
| यानि चात्यन्त घोराणि तैरक्षास्मांस्तथाभुवम् ‖26‖ |
yāni cātyanta ghorāṇi tairakśhāsmāṃstathābhuvam ‖26‖ |
| |
|
| खड्गशूलगदादीनि यानि चास्त्राणि तेऽम्बिके ❘ |
khaḍgaśūlagadādīni yāni cāstrāṇi teambike ❘ |
| करपल्लवसङ्गीनि तैरस्मान्रक्ष सर्वतः ‖27‖ |
karapallavasaṅgīni tairasmānrakśha sarvataḥ ‖27‖ |
| |
|
| ऋषिरुवाच ‖28‖ |
ṛśhiruvāca ‖28‖ |
| |
|
| एवं स्तुता सुरैर्दिव्यैः कुसुमैर्नन्दनोद्भवैः ❘ |
evaṃ stutā surairdivyaiḥ kusumairnandanodbhavaiḥ ❘ |
| अर्चिता जगतां धात्री तथा गन्धानु लेपनैः ‖29‖ |
arcitā jagatāṃ dhātrī tathā gandhānu lepanaiḥ ‖29‖ |
| |
|
| भक्त्या समस्तैस्रि शैर्दिव्यैर्धूपैः सुधूपिता ❘ |
bhaktyā samastaisri śairdivyairdhūpaiḥ sudhūpitā ❘ |
| प्राह प्रसादसुमुखी समस्तान् प्रणतान् सुरान्❘ ‖30‖ |
prāha prasādasumukhī samastān praṇatān surān❘ ‖30‖ |
| |
|
| देव्युवाच ‖31‖ |
devyuvāca ‖31‖ |
| |
|
| व्रियतां त्रिदशाः सर्वे यदस्मत्तोऽभिवाञ्छितम् ‖32‖ |
vriyatāṃ tridaśāḥ sarve yadasmattoabhivāñChitam ‖32‖ |
| |
|
| देवा ऊचु ‖33‖ |
devā ūcu ‖33‖ |
| |
|
| भगवत्या कृतं सर्वं न किञ्चिदवशिष्यते ❘ |
bhagavatyā kṛtaṃ sarvaṃ na kiñcidavaśiśhyate ❘ |
| यदयं निहतः शत्रु रस्माकं महिषासुरः ‖34‖ |
yadayaṃ nihataḥ śatru rasmākaṃ mahiśhāsuraḥ ‖34‖ |
| |
|
| यदिचापि वरो देय स्त्वयाऽस्माकं महेश्वरि ❘ |
yadicāpi varo deya stvayā’smākaṃ maheśvari ❘ |
| संस्मृता संस्मृता त्वं नो हिं सेथाःपरमापदः‖35‖ |
saṃsmṛtā saṃsmṛtā tvaṃ no hiṃ sethāḥparamāpadaḥ‖35‖ |
| |
|
| यश्च मर्त्यः स्तवैरेभिस्त्वां स्तोष्यत्यमलानने ❘ |
yaśca martyaḥ stavairebhistvāṃ stośhyatyamalānane ❘ |
| तस्य वित्तर्द्धिविभवैर्धनदारादि सम्पदाम् ‖36‖ |
tasya vittarddhivibhavairdhanadārādi sampadām ‖36‖ |
| |
|
| वृद्दयेऽ स्मत्प्रसन्ना त्वं भवेथाः सर्वदाम्भिके ‖37‖ |
vṛddayea smatprasannā tvaṃ bhavethāḥ sarvadāmbhike ‖37‖ |
| |
|
| ऋषिरुवाच ‖38‖ |
ṛśhiruvāca ‖38‖ |
| |
|
| इति प्रसादिता देवैर्जगतोऽर्थे तथात्मनः ❘ |
iti prasāditā devairjagatoarthe tathātmanaḥ ❘ |
| तथेत्युक्त्वा भद्रकाली बभूवान्तर्हिता नृप ‖39‖ |
tathetyuktvā bhadrakāḻī babhūvāntarhitā nṛpa ‖39‖ |
| |
|
| इत्येतत्कथितं भूप सम्भूता सा यथापुरा ❘ |
ityetatkathitaṃ bhūpa sambhūtā sā yathāpurā ❘ |
| देवी देवशरीरेभ्यो जगत्प्रयहितैषिणी ‖40‖ |
devī devaśarīrebhyo jagatprayahitaiśhiṇī ‖40‖ |
| |
|
| पुनश्च गौरी देहात्सा समुद्भूता यथाभवत् ❘ |
punaśca gaurī dehātsā samudbhūtā yathābhavat ❘ |
| वधाय दुष्ट दैत्यानां तथा शुम्भनिशुम्भयोः ‖41‖ |
vadhāya duśhṭa daityānāṃ tathā śumbhaniśumbhayoḥ ‖41‖ |
| |
|
| रक्षणाय च लोकानां देवानामुपकारिणी ❘ |
rakśhaṇāya ca lokānāṃ devānāmupakāriṇī ❘ |
| तच्छृ णुष्व मयाख्यातं यथावत्कथयामिते |
tacChṛ ṇuśhva mayākhyātaṃ yathāvatkathayāmite |
| ह्रीं ॐ ‖42‖ |
hrīṃ oṃ ‖42‖ |
| |
|
| ‖ जय जय श्री मार्कण्डेय पुराणे सावर्निके मन्वन्तरे देवि महत्म्ये शक्रादिस्तुतिर्नाम चतुर्धोऽध्यायः समाप्तं ‖ |
‖ jaya jaya śrī mārkaṇḍeya purāṇe sāvarnike manvantare devi mahatmye śakrādistutirnāma caturdhoadhyāyaḥ samāptaṃ ‖ |
| |
|
| **आहुति |
**āhuti |
| ** ह्रीं जयन्ती साङ्गायै सायुधायै सशक्तिकायै सपरिवारायै सवाहनायै श्री महालक्ष्म्यै लक्ष्मी बीजादिष्टायै महाहुतिं समर्पयामि नमः स्वाहा ‖ |
** hrīṃ jayantī sāṅgāyai sāyudhāyai saśaktikāyai saparivārāyai savāhanāyai śrī mahālakśhmyai lakśhmī bījādiśhṭāyai mahāhutiṃ samarpayāmi namaḥ svāhā ‖ |
| |
|