blog

Devi Mahatmyam Durga Saptasati Chapter 3

Devanagari English
   
देवी महात्म्यम् दुर्गा सप्तशति तृतीयोऽध्यायः devī mahātmyam durgā saptaśati tṛtīyoadhyāyaḥ
   
महिषासुरवधो नाम तृतीयोऽध्यायः ‖ mahiśhāsuravadho nāma tṛtīyoadhyāyaḥ ‖
   
**ध्यानं **dhyānaṃ
** ॐ उद्यद्भानुसहस्रकान्तिं अरुणक्षौमां शिरोमालिकां ** oṃ udyadbhānusahasrakāntiṃ aruṇakśhaumāṃ śiromālikāṃ
रक्तालिप्त पयोधरां जपवटीं विद्यामभीतिं वरं ❘ raktālipta payodharāṃ japavaṭīṃ vidyāmabhītiṃ varaṃ ❘
हस्ताब्जैर्धधतीं त्रिनेत्रवक्त्रारविन्दश्रियं hastābjairdhadhatīṃ trinetravaktrāravindaśriyaṃ
देवीं बद्धहिमांशुरत्नमकुटां वन्देऽरविन्दस्थिताम् ‖ devīṃ baddhahimāṃśuratnamakuṭāṃ vandearavindasthitām ‖
   
ऋषिरुवाच ‖1‖ ṛśhiruvāca ‖1‖
   
निहन्यमानं तत्सैन्यं अवलोक्य महासुरः❘ nihanyamānaṃ tatsainyaṃ avalokya mahāsuraḥ❘
सेनानीश्चिक्षुरः कोपाद् ध्ययौ योद्धुमथाम्बिकाम् ‖2‖ senānīścikśhuraḥ kopād dhyayau yoddhumathāmbikām ‖2‖
   
स देवीं शरवर्षेण ववर्ष समरेऽसुरः❘ sa devīṃ śaravarśheṇa vavarśha samareasuraḥ❘
यथा मेरुगिरेःशृङ्गं तोयवर्षेण तोयदः ‖3‖ yathā merugireḥśṛṅgaṃ toyavarśheṇa toyadaḥ ‖3‖
   
तस्य छित्वा ततो देवी लीलयैव शरोत्करान्❘ tasya Chitvā tato devī līlayaiva śarotkarān❘
जघान तुरगान्बाणैर्यन्तारं चैव वाजिनाम् ‖4‖ jaghāna turagānbāṇairyantāraṃ caiva vājinām ‖4‖
   
चिच्छेद च धनुःसध्यो ध्वजं चातिसमुच्छृतम्❘ cicCheda ca dhanuḥsadhyo dhvajaṃ cātisamucChṛtam❘
विव्याध चैव गात्रेषु चिन्नधन्वानमाशुगैः ‖5‖ vivyādha caiva gātreśhu cinnadhanvānamāśugaiḥ ‖5‖
   
सच्छिन्नधन्वा विरथो हताश्वो हतसारथिः❘ sacChinnadhanvā viratho hatāśvo hatasārathiḥ❘
अभ्यधावत तां देवीं खड्गचर्मधरोऽसुरः ‖6‖ abhyadhāvata tāṃ devīṃ khaḍgacarmadharoasuraḥ ‖6‖
   
सिंहमाहत्य खड्गेन तीक्ष्णधारेण मूर्धनि❘ siṃhamāhatya khaḍgena tīkśhṇadhāreṇa mūrdhani❘
आजघान भुजे सव्ये देवीं अव्यतिवेगवान् ‖6‖ ājaghāna bhuje savye devīṃ avyativegavān ‖6‖
   
तस्याः खड्गो भुजं प्राप्य पफाल नृपनन्दन❘ tasyāḥ khaḍgo bhujaṃ prāpya paphāla nṛpanandana❘
ततो जग्राह शूलं स कोपाद् अरुणलोचनः ‖8‖ tato jagrāha śūlaṃ sa kopād aruṇalocanaḥ ‖8‖
   
चिक्षेप च ततस्तत्तु भद्रकाल्यां महासुरः❘ cikśhepa ca tatastattu bhadrakāḻyāṃ mahāsuraḥ❘
जाज्वल्यमानं तेजोभी रविबिम्बमिवाम्बरात् ‖9‖ jājvalyamānaṃ tejobhī ravibimbamivāmbarāt ‖9‖
   
दृष्ट्वा तदापतच्छूलं देवी शूलममुञ्चत❘ dṛśhṭvā tadāpatacChūlaṃ devī śūlamamuñcata❘
तच्छूलंशतधा तेन नीतं शूलं स च महासुरः ‖10‖ tacChūlaṃśatadhā tena nītaṃ śūlaṃ sa ca mahāsuraḥ ‖10‖
   
हते तस्मिन्महावीर्ये महिषस्य चमूपतौ❘ hate tasminmahāvīrye mahiśhasya camūpatau❘
आजगाम गजारूडः श्चामरस्त्रिदशार्दनः ‖11‖ ājagāma gajārūḍaḥ ścāmarastridaśārdanaḥ ‖11‖
   
सोऽपि शक्तिंमुमोचाथ देव्यास्तां अम्बिका द्रुतम्❘ soapi śaktiṃmumocātha devyāstāṃ ambikā drutam❘
हुङ्काराभिहतां भूमौ पातयामासनिष्प्रभाम् ‖12‖ huṅkārābhihatāṃ bhūmau pātayāmāsaniśhprabhām ‖12‖
   
भग्नां शक्तिं निपतितां दृष्ट्वा क्रोधसमन्वितः bhagnāṃ śaktiṃ nipatitāṃ dṛśhṭvā krodhasamanvitaḥ
चिक्षेप चामरः शूलं बाणैस्तदपि साच्छिनत् ‖13‖ cikśhepa cāmaraḥ śūlaṃ bāṇaistadapi sācChinat ‖13‖
   
ततः सिंहःसमुत्पत्य गजकुन्तरे म्भान्तरेस्थितः❘ tataḥ siṃhaḥsamutpatya gajakuntare mbhāntaresthitaḥ❘
बाहुयुद्धेन युयुधे तेनोच्चैस्त्रिदशारिणा ‖14‖ bāhuyuddhena yuyudhe tenoccaistridaśāriṇā ‖14‖
   
युध्यमानॊउ ततस्तॊउ तु तस्मान्नागान्महीं गतॊउ yudhyamānou tatastou tu tasmānnāgānmahīṃ gatou
युयुधातेऽतिसंरब्धौ प्रहारै अतिदारुणैः ‖15‖ yuyudhāteatisaṃrabdhau prahārai atidāruṇaiḥ ‖15‖
   
ततो वेगात् खमुत्पत्य निपत्य च मृगारिणा❘ tato vegāt khamutpatya nipatya ca mṛgāriṇā❘
करप्रहारेण शिरश्चामरस्य पृथक् कृतम् ‖16‖ karaprahāreṇa śiraścāmarasya pṛthak kṛtam ‖16‖
   
उदग्रश्च रणे देव्या शिलावृक्षादिभिर्हतः❘ udagraśca raṇe devyā śilāvṛkśhādibhirhataḥ❘
दन्त मुष्टितलैश्चैव करालश्च निपातितः ‖17‖ danta muśhṭitalaiścaiva karāḻaśca nipātitaḥ ‖17‖
   
देवी कृद्धा गदापातैः श्चूर्णयामास चोद्धतम्❘ devī kṛddhā gadāpātaiḥ ścūrṇayāmāsa coddhatam❘
भाष्कलं भिन्दिपालेन बाणैस्ताम्रं तथान्धकम् ‖18‖ bhāśhkalaṃ bhindipālena bāṇaistāmraṃ tathāndhakam ‖18‖
   
उग्रास्यमुग्रवीर्यं च तथैव च महाहनुम् ugrāsyamugravīryaṃ ca tathaiva ca mahāhanum
त्रिनेत्रा च त्रिशूलेन जघान परमेश्वरी ‖19‖ trinetrā ca triśūlena jaghāna parameśvarī ‖19‖
   
बिडालस्यासिना कायात् पातयामास वै शिरः❘ biḍālasyāsinā kāyāt pātayāmāsa vai śiraḥ❘
दुर्धरं दुर्मुखं चोभौ शरैर्निन्ये यमक्षयम् ‖20‖ durdharaṃ durmukhaṃ cobhau śarairninye yamakśhayam ‖20‖
   
एवं सङ्क्षीयमाणे तु स्वसैन्ये महिषासुरः❘ evaṃ saṅkśhīyamāṇe tu svasainye mahiśhāsuraḥ❘
माहिषेण स्वरूपेण त्रासयामासतान् गणान् ‖21‖ māhiśheṇa svarūpeṇa trāsayāmāsatān gaṇān ‖21‖
   
कांश्चित्तुण्डप्रहारेण खुरक्षेपैस्तथापरान्❘ kāṃścittuṇḍaprahāreṇa khurakśhepaistathāparān❘
लाङ्गूलताडितांश्चान्यान् शृङ्गाभ्यां च विदारिता ‖22‖ lāṅgūlatāḍitāṃścānyān śṛṅgābhyāṃ ca vidāritā ‖22‖
   
वेगेन कांश्चिदपरान्नादेन भ्रमणेन च❘ vegena kāṃśchidaparānnādena bhramaṇena cha❘
निः श्वासपवनेनान्यान् पातयामास भूतले‖23‖ niḥ śvāsapavanenānyān pātayāmāsa bhūtale‖23‖
   
निपात्य प्रमथानीकमभ्यधावत सोऽसुरः nipātya pramathānīkamabhyadhāvata soasuraḥ
सिंहं हन्तुं महादेव्याः कोपं चक्रे ततोऽम्भिका ‖24‖ siṃhaṃ hantuṃ mahādevyāḥ kopaṃ cakre tatoambhikā ‖24‖
   
सोऽपि कोपान्महावीर्यः खुरक्षुण्णमहीतलः❘ soapi kopānmahāvīryaḥ khurakśhuṇṇamahītalaḥ❘
शृङ्गाभ्यां पर्वतानुच्चांश्चिक्षेप च ननाद च ‖25‖ śṛṅgābhyāṃ parvatānuccāṃścikśhepa ca nanāda ca ‖25‖
   
वेग भ्रमण विक्षुण्णा मही तस्य व्यशीर्यत❘ vega bhramaṇa vikśhuṇṇā mahī tasya vyaśīryata❘
लाङ्गूलेनाहतश्चाब्धिः प्लावयामास सर्वतः ‖26‖ lāṅgūlenāhataścābdhiḥ plāvayāmāsa sarvataḥ ‖26‖
   
धुतशृङ्ग्विभिन्नाश्च खण्डं खण्डं ययुर्घनाः❘ dhutaśṛṅgvibhinnāśca khaṇḍaṃ khaṇḍaṃ yayurghanāḥ❘
श्वासानिलास्ताः शतशो निपेतुर्नभसोऽचलाः ‖27‖ śvāsānilāstāḥ śataśo nipeturnabhasoacalāḥ ‖27‖
   
इतिक्रोधसमाध्मातमापतन्तं महासुरम्❘ itikrodhasamādhmātamāpatantaṃ mahāsuram❘
दृष्ट्वा सा चण्डिका कोपं तद्वधाय तदाऽकरोत् ‖28‖ dṛśhṭvā sā caṇḍikā kopaṃ tadvadhāya tadā’karot ‖28‖
   
सा क्षित्प्वा तस्य वैपाशं तं बबन्ध महासुरम्❘ sā kśhitpvā tasya vaipāśaṃ taṃ babandha mahāsuram❘
तत्याजमाहिषं रूपं सोऽपि बद्धो महामृधे ‖29‖ tatyājamāhiśhaṃ rūpaṃ soapi baddho mahāmṛdhe ‖29‖
   
ततः सिंहोऽभवत्सध्यो यावत्तस्याम्बिका शिरः❘ tataḥ siṃhoabhavatsadhyo yāvattasyāmbikā śiraḥ❘
छिनत्ति तावत् पुरुषः खड्गपाणि रदृश्यत ‖30‖ Chinatti tāvat puruśhaḥ khaḍgapāṇi radṛśyata ‖30‖
   
तत एवाशु पुरुषं देवी चिच्छेद सायकैः❘ tata evāśu puruśhaṃ devī cicCheda sāyakaiḥ❘
तं खड्गचर्मणा सार्धं ततः सोऽ भून्महा गजः ‖31‖ taṃ khaḍgacarmaṇā sārdhaṃ tataḥ soa bhūnmahā gajaḥ ‖31‖
   
करेण च महासिंहं तं चकर्ष जगर्जच ❘ kareṇa ca mahāsiṃhaṃ taṃ cakarśha jagarjaca ❘
कर्षतस्तु करं देवी खड्गेन निरकृन्तत ‖32‖ karśhatastu karaṃ devī khaḍgena nirakṛntata ‖32‖
   
ततो महासुरो भूयो माहिषं वपुरास्थितः❘ tato mahāsuro bhūyo māhiśhaṃ vapurāsthitaḥ❘
तथैव क्षोभयामास त्रैलोक्यं सचराचरम् ‖33‖ tathaiva kśhobhayāmāsa trailokyaṃ sacarācaram ‖33‖
   
ततः क्रुद्धा जगन्माता चण्डिका पान मुत्तमम्❘ tataḥ kruddhā jaganmātā caṇḍikā pāna muttamam❘
पपौ पुनः पुनश्चैव जहासारुणलोचना ‖34‖ papau punaḥ punaścaiva jahāsāruṇalocanā ‖34‖
   
ननर्द चासुरः सोऽपि बलवीर्यमदोद्धतः❘ nanarda cāsuraḥ soapi balavīryamadoddhataḥ❘
विषाणाभ्यां च चिक्षेप चण्डिकां प्रतिभूधरान्‖35‖ viśhāṇābhyāṃ ca cikśhepa caṇḍikāṃ pratibhūdharān‖35‖
   
सा च ता न्प्रहितां स्तेन चूर्णयन्ती शरोत्करैः❘ sā ca tā nprahitāṃ stena cūrṇayantī śarotkaraiḥ❘
उवाच तं मदोद्धूतमुखरागाकुलाक्षरम् ‖36‖ uvāca taṃ madoddhūtamukharāgākulākśharam ‖36‖
   
देव्यु^^उवाच‖ devyu^^uvāca‖
   
गर्ज गर्ज क्षणं मूढ मधु यावत्पिबाम्यहम्❘ garja garja kśhaṇaṃ mūḍha madhu yāvatpibāmyaham❘
मयात्वयि हतेऽत्रैव गर्जिष्यन्त्याशु देवताः ‖37‖ mayātvayi hateatraiva garjiśhyantyāśu devatāḥ ‖37‖
   
ऋषिरुवाच‖ ṛśhiruvāca‖
   
एवमुक्त्वा समुत्पत्य सारूढा तं महासुरम्❘ evamuktvā samutpatya sārūḍhā taṃ mahāsuram❘
पादेना क्रम्य कण्ठे च शूलेनैन मताडयत् ‖38‖ pādenā kramya kaṇṭhe ca śūlenaina matāḍayat ‖38‖
   
ततः सोऽपि पदाक्रान्तस्तया निजमुखात्ततः❘ tataḥ soapi padākrāntastayā nijamukhāttataḥ❘
अर्ध निष्क्रान्त एवासीद्देव्या वीर्येण संवृतः ‖40‖ ardha niśhkrānta evāsīddevyā vīryeṇa saṃvṛtaḥ ‖40‖
   
अर्ध निष्क्रान्त एवासौ युध्यमानो महासुरः ❘ ardha niśhkrānta evāsau yudhyamāno mahāsuraḥ ❘
तया महासिना देव्या शिरश्छित्त्वा निपातितः ‖41‖ tayā mahāsinā devyā śiraśChittvā nipātitaḥ ‖41‖
   
ततो हाहाकृतं सर्वं दैत्यसैन्यं ननाश तत्❘ tato hāhākṛtaṃ sarvaṃ daityasainyaṃ nanāśa tat❘
प्रहर्षं च परं जग्मुः सकला देवतागणाः ‖42‖ praharśhaṃ ca paraṃ jagmuḥ sakalā devatāgaṇāḥ ‖42‖
   
तुष्टु वुस्तां सुरा देवीं सहदिव्यैर्महर्षिभिः❘ tuśhṭu vustāṃ surā devīṃ sahadivyairmaharśhibhiḥ❘
जगुर्गुन्धर्वपतयो ननृतुश्चाप्सरोगणाः ‖43‖ jagurgundharvapatayo nanṛtuścāpsarogaṇāḥ ‖43‖
   
‖ इति श्री मार्कण्डेय पुराणे सावर्निके मन्वन्तरे देवि महत्म्ये महिषासुरवधो नाम तृतीयोऽध्यायं समाप्तं ‖ ‖ iti śrī mārkaṇḍeya purāṇe sāvarnike manvantare devi mahatmye mahiśhāsuravadho nāma tṛtīyoadhyāyaṃ samāptaṃ ‖
   
**आहुति **āhuti
** ह्रीं जयन्ती साङ्गायै सायुधायै सशक्तिकायै सपरिवारायै सवाहनायै श्री महालक्ष्म्यै लक्ष्मी बीजादिष्टायै महाहुतिं समर्पयामि नमः स्वाहा ‖ ** hrīṃ jayantī sāṅgāyai sāyudhāyai saśaktikāyai saparivārāyai savāhanāyai śrī mahālakśhmyai lakśhmī bījādiśhṭāyai mahāhutiṃ samarpayāmi namaḥ svāhā ‖