|
|
देवी महात्म्यम् दुर्गा सप्तशति तृतीयोऽध्यायः |
devī mahātmyam durgā saptaśati tṛtīyoadhyāyaḥ |
|
|
महिषासुरवधो नाम तृतीयोऽध्यायः ‖ |
mahiśhāsuravadho nāma tṛtīyoadhyāyaḥ ‖ |
|
|
**ध्यानं |
**dhyānaṃ |
** ॐ उद्यद्भानुसहस्रकान्तिं अरुणक्षौमां शिरोमालिकां |
** oṃ udyadbhānusahasrakāntiṃ aruṇakśhaumāṃ śiromālikāṃ |
रक्तालिप्त पयोधरां जपवटीं विद्यामभीतिं वरं ❘ |
raktālipta payodharāṃ japavaṭīṃ vidyāmabhītiṃ varaṃ ❘ |
हस्ताब्जैर्धधतीं त्रिनेत्रवक्त्रारविन्दश्रियं |
hastābjairdhadhatīṃ trinetravaktrāravindaśriyaṃ |
देवीं बद्धहिमांशुरत्नमकुटां वन्देऽरविन्दस्थिताम् ‖ |
devīṃ baddhahimāṃśuratnamakuṭāṃ vandearavindasthitām ‖ |
|
|
ऋषिरुवाच ‖1‖ |
ṛśhiruvāca ‖1‖ |
|
|
निहन्यमानं तत्सैन्यं अवलोक्य महासुरः❘ |
nihanyamānaṃ tatsainyaṃ avalokya mahāsuraḥ❘ |
सेनानीश्चिक्षुरः कोपाद् ध्ययौ योद्धुमथाम्बिकाम् ‖2‖ |
senānīścikśhuraḥ kopād dhyayau yoddhumathāmbikām ‖2‖ |
|
|
स देवीं शरवर्षेण ववर्ष समरेऽसुरः❘ |
sa devīṃ śaravarśheṇa vavarśha samareasuraḥ❘ |
यथा मेरुगिरेःशृङ्गं तोयवर्षेण तोयदः ‖3‖ |
yathā merugireḥśṛṅgaṃ toyavarśheṇa toyadaḥ ‖3‖ |
|
|
तस्य छित्वा ततो देवी लीलयैव शरोत्करान्❘ |
tasya Chitvā tato devī līlayaiva śarotkarān❘ |
जघान तुरगान्बाणैर्यन्तारं चैव वाजिनाम् ‖4‖ |
jaghāna turagānbāṇairyantāraṃ caiva vājinām ‖4‖ |
|
|
चिच्छेद च धनुःसध्यो ध्वजं चातिसमुच्छृतम्❘ |
cicCheda ca dhanuḥsadhyo dhvajaṃ cātisamucChṛtam❘ |
विव्याध चैव गात्रेषु चिन्नधन्वानमाशुगैः ‖5‖ |
vivyādha caiva gātreśhu cinnadhanvānamāśugaiḥ ‖5‖ |
|
|
सच्छिन्नधन्वा विरथो हताश्वो हतसारथिः❘ |
sacChinnadhanvā viratho hatāśvo hatasārathiḥ❘ |
अभ्यधावत तां देवीं खड्गचर्मधरोऽसुरः ‖6‖ |
abhyadhāvata tāṃ devīṃ khaḍgacarmadharoasuraḥ ‖6‖ |
|
|
सिंहमाहत्य खड्गेन तीक्ष्णधारेण मूर्धनि❘ |
siṃhamāhatya khaḍgena tīkśhṇadhāreṇa mūrdhani❘ |
आजघान भुजे सव्ये देवीं अव्यतिवेगवान् ‖6‖ |
ājaghāna bhuje savye devīṃ avyativegavān ‖6‖ |
|
|
तस्याः खड्गो भुजं प्राप्य पफाल नृपनन्दन❘ |
tasyāḥ khaḍgo bhujaṃ prāpya paphāla nṛpanandana❘ |
ततो जग्राह शूलं स कोपाद् अरुणलोचनः ‖8‖ |
tato jagrāha śūlaṃ sa kopād aruṇalocanaḥ ‖8‖ |
|
|
चिक्षेप च ततस्तत्तु भद्रकाल्यां महासुरः❘ |
cikśhepa ca tatastattu bhadrakāḻyāṃ mahāsuraḥ❘ |
जाज्वल्यमानं तेजोभी रविबिम्बमिवाम्बरात् ‖9‖ |
jājvalyamānaṃ tejobhī ravibimbamivāmbarāt ‖9‖ |
|
|
दृष्ट्वा तदापतच्छूलं देवी शूलममुञ्चत❘ |
dṛśhṭvā tadāpatacChūlaṃ devī śūlamamuñcata❘ |
तच्छूलंशतधा तेन नीतं शूलं स च महासुरः ‖10‖ |
tacChūlaṃśatadhā tena nītaṃ śūlaṃ sa ca mahāsuraḥ ‖10‖ |
|
|
हते तस्मिन्महावीर्ये महिषस्य चमूपतौ❘ |
hate tasminmahāvīrye mahiśhasya camūpatau❘ |
आजगाम गजारूडः श्चामरस्त्रिदशार्दनः ‖11‖ |
ājagāma gajārūḍaḥ ścāmarastridaśārdanaḥ ‖11‖ |
|
|
सोऽपि शक्तिंमुमोचाथ देव्यास्तां अम्बिका द्रुतम्❘ |
soapi śaktiṃmumocātha devyāstāṃ ambikā drutam❘ |
हुङ्काराभिहतां भूमौ पातयामासनिष्प्रभाम् ‖12‖ |
huṅkārābhihatāṃ bhūmau pātayāmāsaniśhprabhām ‖12‖ |
|
|
भग्नां शक्तिं निपतितां दृष्ट्वा क्रोधसमन्वितः |
bhagnāṃ śaktiṃ nipatitāṃ dṛśhṭvā krodhasamanvitaḥ |
चिक्षेप चामरः शूलं बाणैस्तदपि साच्छिनत् ‖13‖ |
cikśhepa cāmaraḥ śūlaṃ bāṇaistadapi sācChinat ‖13‖ |
|
|
ततः सिंहःसमुत्पत्य गजकुन्तरे म्भान्तरेस्थितः❘ |
tataḥ siṃhaḥsamutpatya gajakuntare mbhāntaresthitaḥ❘ |
बाहुयुद्धेन युयुधे तेनोच्चैस्त्रिदशारिणा ‖14‖ |
bāhuyuddhena yuyudhe tenoccaistridaśāriṇā ‖14‖ |
|
|
युध्यमानॊउ ततस्तॊउ तु तस्मान्नागान्महीं गतॊउ |
yudhyamānou tatastou tu tasmānnāgānmahīṃ gatou |
युयुधातेऽतिसंरब्धौ प्रहारै अतिदारुणैः ‖15‖ |
yuyudhāteatisaṃrabdhau prahārai atidāruṇaiḥ ‖15‖ |
|
|
ततो वेगात् खमुत्पत्य निपत्य च मृगारिणा❘ |
tato vegāt khamutpatya nipatya ca mṛgāriṇā❘ |
करप्रहारेण शिरश्चामरस्य पृथक् कृतम् ‖16‖ |
karaprahāreṇa śiraścāmarasya pṛthak kṛtam ‖16‖ |
|
|
उदग्रश्च रणे देव्या शिलावृक्षादिभिर्हतः❘ |
udagraśca raṇe devyā śilāvṛkśhādibhirhataḥ❘ |
दन्त मुष्टितलैश्चैव करालश्च निपातितः ‖17‖ |
danta muśhṭitalaiścaiva karāḻaśca nipātitaḥ ‖17‖ |
|
|
देवी कृद्धा गदापातैः श्चूर्णयामास चोद्धतम्❘ |
devī kṛddhā gadāpātaiḥ ścūrṇayāmāsa coddhatam❘ |
भाष्कलं भिन्दिपालेन बाणैस्ताम्रं तथान्धकम् ‖18‖ |
bhāśhkalaṃ bhindipālena bāṇaistāmraṃ tathāndhakam ‖18‖ |
|
|
उग्रास्यमुग्रवीर्यं च तथैव च महाहनुम् |
ugrāsyamugravīryaṃ ca tathaiva ca mahāhanum |
त्रिनेत्रा च त्रिशूलेन जघान परमेश्वरी ‖19‖ |
trinetrā ca triśūlena jaghāna parameśvarī ‖19‖ |
|
|
बिडालस्यासिना कायात् पातयामास वै शिरः❘ |
biḍālasyāsinā kāyāt pātayāmāsa vai śiraḥ❘ |
दुर्धरं दुर्मुखं चोभौ शरैर्निन्ये यमक्षयम् ‖20‖ |
durdharaṃ durmukhaṃ cobhau śarairninye yamakśhayam ‖20‖ |
|
|
एवं सङ्क्षीयमाणे तु स्वसैन्ये महिषासुरः❘ |
evaṃ saṅkśhīyamāṇe tu svasainye mahiśhāsuraḥ❘ |
माहिषेण स्वरूपेण त्रासयामासतान् गणान् ‖21‖ |
māhiśheṇa svarūpeṇa trāsayāmāsatān gaṇān ‖21‖ |
|
|
कांश्चित्तुण्डप्रहारेण खुरक्षेपैस्तथापरान्❘ |
kāṃścittuṇḍaprahāreṇa khurakśhepaistathāparān❘ |
लाङ्गूलताडितांश्चान्यान् शृङ्गाभ्यां च विदारिता ‖22‖ |
lāṅgūlatāḍitāṃścānyān śṛṅgābhyāṃ ca vidāritā ‖22‖ |
|
|
वेगेन कांश्चिदपरान्नादेन भ्रमणेन च❘ |
vegena kāṃśchidaparānnādena bhramaṇena cha❘ |
निः श्वासपवनेनान्यान् पातयामास भूतले‖23‖ |
niḥ śvāsapavanenānyān pātayāmāsa bhūtale‖23‖ |
|
|
निपात्य प्रमथानीकमभ्यधावत सोऽसुरः |
nipātya pramathānīkamabhyadhāvata soasuraḥ |
सिंहं हन्तुं महादेव्याः कोपं चक्रे ततोऽम्भिका ‖24‖ |
siṃhaṃ hantuṃ mahādevyāḥ kopaṃ cakre tatoambhikā ‖24‖ |
|
|
सोऽपि कोपान्महावीर्यः खुरक्षुण्णमहीतलः❘ |
soapi kopānmahāvīryaḥ khurakśhuṇṇamahītalaḥ❘ |
शृङ्गाभ्यां पर्वतानुच्चांश्चिक्षेप च ननाद च ‖25‖ |
śṛṅgābhyāṃ parvatānuccāṃścikśhepa ca nanāda ca ‖25‖ |
|
|
वेग भ्रमण विक्षुण्णा मही तस्य व्यशीर्यत❘ |
vega bhramaṇa vikśhuṇṇā mahī tasya vyaśīryata❘ |
लाङ्गूलेनाहतश्चाब्धिः प्लावयामास सर्वतः ‖26‖ |
lāṅgūlenāhataścābdhiḥ plāvayāmāsa sarvataḥ ‖26‖ |
|
|
धुतशृङ्ग्विभिन्नाश्च खण्डं खण्डं ययुर्घनाः❘ |
dhutaśṛṅgvibhinnāśca khaṇḍaṃ khaṇḍaṃ yayurghanāḥ❘ |
श्वासानिलास्ताः शतशो निपेतुर्नभसोऽचलाः ‖27‖ |
śvāsānilāstāḥ śataśo nipeturnabhasoacalāḥ ‖27‖ |
|
|
इतिक्रोधसमाध्मातमापतन्तं महासुरम्❘ |
itikrodhasamādhmātamāpatantaṃ mahāsuram❘ |
दृष्ट्वा सा चण्डिका कोपं तद्वधाय तदाऽकरोत् ‖28‖ |
dṛśhṭvā sā caṇḍikā kopaṃ tadvadhāya tadā’karot ‖28‖ |
|
|
सा क्षित्प्वा तस्य वैपाशं तं बबन्ध महासुरम्❘ |
sā kśhitpvā tasya vaipāśaṃ taṃ babandha mahāsuram❘ |
तत्याजमाहिषं रूपं सोऽपि बद्धो महामृधे ‖29‖ |
tatyājamāhiśhaṃ rūpaṃ soapi baddho mahāmṛdhe ‖29‖ |
|
|
ततः सिंहोऽभवत्सध्यो यावत्तस्याम्बिका शिरः❘ |
tataḥ siṃhoabhavatsadhyo yāvattasyāmbikā śiraḥ❘ |
छिनत्ति तावत् पुरुषः खड्गपाणि रदृश्यत ‖30‖ |
Chinatti tāvat puruśhaḥ khaḍgapāṇi radṛśyata ‖30‖ |
|
|
तत एवाशु पुरुषं देवी चिच्छेद सायकैः❘ |
tata evāśu puruśhaṃ devī cicCheda sāyakaiḥ❘ |
तं खड्गचर्मणा सार्धं ततः सोऽ भून्महा गजः ‖31‖ |
taṃ khaḍgacarmaṇā sārdhaṃ tataḥ soa bhūnmahā gajaḥ ‖31‖ |
|
|
करेण च महासिंहं तं चकर्ष जगर्जच ❘ |
kareṇa ca mahāsiṃhaṃ taṃ cakarśha jagarjaca ❘ |
कर्षतस्तु करं देवी खड्गेन निरकृन्तत ‖32‖ |
karśhatastu karaṃ devī khaḍgena nirakṛntata ‖32‖ |
|
|
ततो महासुरो भूयो माहिषं वपुरास्थितः❘ |
tato mahāsuro bhūyo māhiśhaṃ vapurāsthitaḥ❘ |
तथैव क्षोभयामास त्रैलोक्यं सचराचरम् ‖33‖ |
tathaiva kśhobhayāmāsa trailokyaṃ sacarācaram ‖33‖ |
|
|
ततः क्रुद्धा जगन्माता चण्डिका पान मुत्तमम्❘ |
tataḥ kruddhā jaganmātā caṇḍikā pāna muttamam❘ |
पपौ पुनः पुनश्चैव जहासारुणलोचना ‖34‖ |
papau punaḥ punaścaiva jahāsāruṇalocanā ‖34‖ |
|
|
ननर्द चासुरः सोऽपि बलवीर्यमदोद्धतः❘ |
nanarda cāsuraḥ soapi balavīryamadoddhataḥ❘ |
विषाणाभ्यां च चिक्षेप चण्डिकां प्रतिभूधरान्‖35‖ |
viśhāṇābhyāṃ ca cikśhepa caṇḍikāṃ pratibhūdharān‖35‖ |
|
|
सा च ता न्प्रहितां स्तेन चूर्णयन्ती शरोत्करैः❘ |
sā ca tā nprahitāṃ stena cūrṇayantī śarotkaraiḥ❘ |
उवाच तं मदोद्धूतमुखरागाकुलाक्षरम् ‖36‖ |
uvāca taṃ madoddhūtamukharāgākulākśharam ‖36‖ |
|
|
देव्यु^^उवाच‖ |
devyu^^uvāca‖ |
|
|
गर्ज गर्ज क्षणं मूढ मधु यावत्पिबाम्यहम्❘ |
garja garja kśhaṇaṃ mūḍha madhu yāvatpibāmyaham❘ |
मयात्वयि हतेऽत्रैव गर्जिष्यन्त्याशु देवताः ‖37‖ |
mayātvayi hateatraiva garjiśhyantyāśu devatāḥ ‖37‖ |
|
|
ऋषिरुवाच‖ |
ṛśhiruvāca‖ |
|
|
एवमुक्त्वा समुत्पत्य सारूढा तं महासुरम्❘ |
evamuktvā samutpatya sārūḍhā taṃ mahāsuram❘ |
पादेना क्रम्य कण्ठे च शूलेनैन मताडयत् ‖38‖ |
pādenā kramya kaṇṭhe ca śūlenaina matāḍayat ‖38‖ |
|
|
ततः सोऽपि पदाक्रान्तस्तया निजमुखात्ततः❘ |
tataḥ soapi padākrāntastayā nijamukhāttataḥ❘ |
अर्ध निष्क्रान्त एवासीद्देव्या वीर्येण संवृतः ‖40‖ |
ardha niśhkrānta evāsīddevyā vīryeṇa saṃvṛtaḥ ‖40‖ |
|
|
अर्ध निष्क्रान्त एवासौ युध्यमानो महासुरः ❘ |
ardha niśhkrānta evāsau yudhyamāno mahāsuraḥ ❘ |
तया महासिना देव्या शिरश्छित्त्वा निपातितः ‖41‖ |
tayā mahāsinā devyā śiraśChittvā nipātitaḥ ‖41‖ |
|
|
ततो हाहाकृतं सर्वं दैत्यसैन्यं ननाश तत्❘ |
tato hāhākṛtaṃ sarvaṃ daityasainyaṃ nanāśa tat❘ |
प्रहर्षं च परं जग्मुः सकला देवतागणाः ‖42‖ |
praharśhaṃ ca paraṃ jagmuḥ sakalā devatāgaṇāḥ ‖42‖ |
|
|
तुष्टु वुस्तां सुरा देवीं सहदिव्यैर्महर्षिभिः❘ |
tuśhṭu vustāṃ surā devīṃ sahadivyairmaharśhibhiḥ❘ |
जगुर्गुन्धर्वपतयो ननृतुश्चाप्सरोगणाः ‖43‖ |
jagurgundharvapatayo nanṛtuścāpsarogaṇāḥ ‖43‖ |
|
|
‖ इति श्री मार्कण्डेय पुराणे सावर्निके मन्वन्तरे देवि महत्म्ये महिषासुरवधो नाम तृतीयोऽध्यायं समाप्तं ‖ |
‖ iti śrī mārkaṇḍeya purāṇe sāvarnike manvantare devi mahatmye mahiśhāsuravadho nāma tṛtīyoadhyāyaṃ samāptaṃ ‖ |
|
|
**आहुति |
**āhuti |
** ह्रीं जयन्ती साङ्गायै सायुधायै सशक्तिकायै सपरिवारायै सवाहनायै श्री महालक्ष्म्यै लक्ष्मी बीजादिष्टायै महाहुतिं समर्पयामि नमः स्वाहा ‖ |
** hrīṃ jayantī sāṅgāyai sāyudhāyai saśaktikāyai saparivārāyai savāhanāyai śrī mahālakśhmyai lakśhmī bījādiśhṭāyai mahāhutiṃ samarpayāmi namaḥ svāhā ‖ |
|
|