blog

Devi Mahatmyam Durga Saptasati Chapter 2

Devanagari English
   
देवी महात्म्यम् दुर्गा सप्तशति द्वितीयोऽध्यायः devī mahātmyam durgā saptaśati dvitīyoadhyāyaḥ
   
महिषासुर सैन्यवधो नाम द्वितीयोऽध्यायः ‖ mahiśhāsura sainyavadho nāma dvitīyoadhyāyaḥ ‖
   
अस्य सप्त सतीमध्यम चरित्रस्य विष्णुर् ऋषिः ❘ उष्णिक् छन्दः | श्रीमहालक्ष्मीदेवता| शाकम्भरी शक्तिः | दुर्गा बीजं | वायुस्तत्त्वं | यजुर्वेदः स्वरूपं | श्री महालक्ष्मीप्रीत्यर्थे मध्यम चरित्र जपे विनियोगः ‖ asya sapta satīmadhyama charitrasya viśhṇur ṛśhiḥ ❘ uśhṇik Chandaḥ | śrīmahālakśhmīdevatā| śākambharī śaktiḥ | durgā bījaṃ | vāyustattvaṃ | yajurvedaḥ svarūpaṃ | śrī mahālakśhmīprītyarthe madhyama caritra jape viniyogaḥ ‖
   
**ध्यानं **dhyānaṃ
** ॐ अक्षस्रक्परशुं गदेषुकुलिशं पद्मं धनुः कुण्डिकां ** oṃ akśhasrakparaśuṃ gadeśhukuliśaṃ padmaṃ dhanuḥ kuṇḍikāṃ
दण्डं शक्तिमसिं च चर्म जलजं घण्टां सुराभाजनम् ❘ daṇḍaṃ śaktimasiṃ ca carma jalajaṃ ghaṇṭāṃ surābhājanam ❘
शूलं पाशसुदर्शने च दधतीं हस्तैः प्रवाल प्रभां śūlaṃ pāśasudarśane ca dadhatīṃ hastaiḥ pravāḻa prabhāṃ
सेवे सैरिभमर्दिनीमिह महलक्ष्मीं सरोजस्थितां ‖ seve sairibhamardinīmiha mahalakśhmīṃ sarojasthitāṃ ‖
   
ऋषिरुवाच ‖1‖ ṛśhiruvāca ‖1‖
   
देवासुरमभूद्युद्धं पूर्णमब्दशतं पुरा❘ devāsuramabhūdyuddhaṃ pūrṇamabdaśataṃ purā❘
महिषेऽसुराणां अधिपे देवानाञ्च पुरन्दरे mahiśheasurāṇāṃ adhipe devānāñca purandare
   
तत्रासुरैर्महावीर्यिर्देवसैन्यं पराजितं❘ tatrāsurairmahāvīryirdevasainyaṃ parājitaṃ❘
जित्वा च सकलान् देवान् इन्द्रोऽभून्महिषासुरः ‖3‖ jitvā ca sakalān devān indroabhūnmahiśhāsuraḥ ‖3‖
   
ततः पराजिता देवाः पद्मयोनिं प्रजापतिम्❘ tataḥ parājitā devāḥ padmayoniṃ prajāpatim❘
पुरस्कृत्यगतास्तत्र यत्रेश गरुडध्वजौ ‖4‖ puraskṛtyagatāstatra yatreśa garuḍadhvajau ‖4‖
   
यथावृत्तं तयोस्तद्वन् महिषासुरचेष्टितम्❘ yathāvṛttaṃ tayostadvan mahiśhāsuraceśhṭitam❘
त्रिदशाः कथयामासुर्देवाभिभवविस्तरम् ‖5‖ tridaśāḥ kathayāmāsurdevābhibhavavistaram ‖5‖
   
सूर्येन्द्राग्न्यनिलेन्दूनां यमस्य वरुणस्य च sūryendrāgnyanilendūnāṃ yamasya varuṇasya ca
अन्येषां चाधिकारान्स स्वयमेवाधितिष्टति ‖6‖ anyeśhāṃ cādhikārānsa svayamevādhitiśhṭati ‖6‖
   
स्वर्गान्निराकृताः सर्वे तेन देव गणा भुविः❘ svargānnirākṛtāḥ sarve tena deva gaṇā bhuviḥ❘
विचरन्ति यथा मर्त्या महिषेण दुरात्मना ‖6‖ vicaranti yathā martyā mahiśheṇa durātmanā ‖6‖
   
एतद्वः कथितं सर्वं अमरारिविचेष्टितम्❘ etadvaḥ kathitaṃ sarvaṃ amarāriviceśhṭitam❘
शरणं वः प्रपन्नाः स्मो वधस्तस्य विचिन्त्यताम् ‖8‖ śaraṇaṃ vaḥ prapannāḥ smo vadhastasya vicintyatām ‖8‖
   
इत्थं निशम्य देवानां वचांसि मधुसूधनः itthaṃ niśamya devānāṃ vacāṃsi madhusūdhanaḥ
चकार कोपं शम्भुश्च भ्रुकुटीकुटिलाननौ ‖9‖ cakāra kopaṃ śambhuśca bhrukuṭīkuṭilānanau ‖9‖
   
ततोऽतिकोपपूर्णस्य चक्रिणो वदनात्ततः❘ tatoatikopapūrṇasya cakriṇo vadanāttataḥ❘
निश्चक्राम महत्तेजो ब्रह्मणः शङ्करस्य च ‖10‖ niścakrāma mahattejo brahmaṇaḥ śaṅkarasya ca ‖10‖
   
अन्येषां चैव देवानां शक्रादीनां शरीरतः❘ anyeśhāṃ caiva devānāṃ śakrādīnāṃ śarīrataḥ❘
निर्गतं सुमहत्तेजः स्तच्चैक्यं समगच्छत ‖11‖ nirgataṃ sumahattejaḥ staccaikyaṃ samagacChata ‖11‖
   
अतीव तेजसः कूटं ज्वलन्तमिव पर्वतम्❘ atīva tejasaḥ kūṭaṃ jvalantamiva parvatam❘
ददृशुस्ते सुरास्तत्र ज्वालाव्याप्तदिगन्तरम् ‖12‖ dadṛśuste surāstatra jvālāvyāptadigantaram ‖12‖
   
अतुलं तत्र तत्तेजः सर्वदेव शरीरजम्❘ atulaṃ tatra tattejaḥ sarvadeva śarīrajam❘
एकस्थं तदभून्नारी व्याप्तलोकत्रयं त्विषा ‖13‖ ekasthaṃ tadabhūnnārī vyāptalokatrayaṃ tviśhā ‖13‖
   
यदभूच्छाम्भवं तेजः स्तेनाजायत तन्मुखम्❘ yadabhūcChāmbhavaṃ tejaḥ stenājāyata tanmukham❘
याम्येन चाभवन् केशा बाहवो विष्णुतेजसा ‖14‖ yāmyena cābhavan keśā bāhavo viśhṇutejasā ‖14‖
   
सौम्येन स्तनयोर्युग्मं मध्यं चैन्द्रेण चाभवत्❘ saumyena stanayoryugmaṃ madhyaṃ caindreṇa cābhavat❘
वारुणेन च जङ्घोरू नितम्बस्तेजसा भुवः ‖15‖ vāruṇena ca jaṅghorū nitambastejasā bhuvaḥ ‖15‖
   
ब्रह्मणस्तेजसा पादौ तदङ्गुल्योऽर्क तेजसा❘ brahmaṇastejasā pādau tadaṅguḻyoarka tejasā❘
वसूनां च कराङ्गुल्यः कौबेरेण च नासिका ‖16‖ vasūnāṃ ca karāṅguḻyaḥ kaubereṇa ca nāsikā ‖16‖
   
तस्यास्तु दन्ताः सम्भूता प्राजापत्येन तेजसा tasyāstu dantāḥ sambhūtā prājāpatyena tejasā
नयनत्रितयं जज्ञे तथा पावकतेजसा ‖17‖ nayanatritayaṃ jaGYe tathā pāvakatejasā ‖17‖
   
भ्रुवौ च सन्ध्ययोस्तेजः श्रवणावनिलस्य च bhruvau ca sandhyayostejaḥ śravaṇāvanilasya ca
अन्येषां चैव देवानां सम्भवस्तेजसां शिव ‖18‖ anyeśhāṃ caiva devānāṃ sambhavastejasāṃ śiva ‖18‖
   
ततः समस्त देवानां तेजोराशिसमुद्भवाम्❘ tataḥ samasta devānāṃ tejorāśisamudbhavām❘
तां विलोक्य मुदं प्रापुः अमरा महिषार्दिताः ‖19‖ tāṃ vilokya mudaṃ prāpuḥ amarā mahiśhārditāḥ ‖19‖
   
शूलं शूलाद्विनिष्कृष्य ददौ तस्यै पिनाकधृक्❘ śūlaṃ śūlādviniśhkṛśhya dadau tasyai pinākadhṛk❘
चक्रं च दत्तवान् कृष्णः समुत्पाट्य स्वचक्रतः ‖20‖ cakraṃ ca dattavān kṛśhṇaḥ samutpāṭya svacakrataḥ ‖20‖
   
शङ्खं च वरुणः शक्तिं ददौ तस्यै हुताशनः śaṅkhaṃ ca varuṇaḥ śaktiṃ dadau tasyai hutāśanaḥ
मारुतो दत्तवांश्चापं बाणपूर्णे तथेषुधी ‖21‖ māruto dattavāṃścāpaṃ bāṇapūrṇe tatheśhudhī ‖21‖
   
वज्रमिन्द्रः समुत्पाट्य कुलिशादमराधिपः❘ vajramindraḥ samutpāṭya kuliśādamarādhipaḥ❘
ददौ तस्यै सहस्राक्षो घण्टामैरावताद्गजात् ‖22‖ dadau tasyai sahasrākśho ghaṇṭāmairāvatādgajāt ‖22‖
   
कालदण्डाद्यमो दण्डं पाशं चाम्बुपतिर्ददौ❘ kāladaṇḍādyamo daṇḍaṃ pāśaṃ cāmbupatirdadau❘
प्रजापतिश्चाक्षमालां ददौ ब्रह्मा कमण्डलं ‖23‖ prajāpatiścākśhamālāṃ dadau brahmā kamaṇḍalaṃ ‖23‖
   
समस्तरोमकूपेषु निज रश्मीन् दिवाकरः samastaromakūpeśhu nija raśmīn divākaraḥ
कालश्च दत्तवान् खड्गं तस्याः श्चर्म च निर्मलम् ‖24‖ kālaśca dattavān khaḍgaṃ tasyāḥ ścarma ca nirmalam ‖24‖
   
क्षीरोदश्चामलं हारं अजरे च तथाम्बरे kśhīrodaścāmalaṃ hāraṃ ajare ca tathāmbare
चूडामणिं तथादिव्यं कुण्डले कटकानिच ‖25‖ cūḍāmaṇiṃ tathādivyaṃ kuṇḍale kaṭakānica ‖25‖
   
अर्धचन्द्रं तधा शुभ्रं केयूरान् सर्व बाहुषु ardhacandraṃ tadhā śubhraṃ keyūrān sarva bāhuśhu
नूपुरौ विमलौ तद्व द्ग्रैवेयकमनुत्तमम् ‖26‖ nūpurau vimalau tadva dgraiveyakamanuttamam ‖26‖
   
अङ्गुलीयकरत्नानि समस्तास्वङ्गुलीषु च aṅguḻīyakaratnāni samastāsvaṅguḻīśhu ca
विश्व कर्मा ददौ तस्यै परशुं चाति निर्मलं ‖27‖ viśva karmā dadau tasyai paraśuṃ cāti nirmalaṃ ‖27‖
   
अस्त्राण्यनेकरूपाणि तथाऽभेद्यं च दंशनम्❘ astrāṇyanekarūpāṇi tathā’bhedyaṃ ca daṃśanam❘
अम्लान पङ्कजां मालां शिरस्यु रसि चापराम्‖28‖ amlāna paṅkajāṃ mālāṃ śirasyu rasi cāparām‖28‖
   
अददज्जलधिस्तस्यै पङ्कजं चातिशोभनम्❘ adadajjaladhistasyai paṅkajaṃ cātiśobhanam❘
हिमवान् वाहनं सिंहं रत्नानि विविधानिच‖29‖ himavān vāhanaṃ siṃhaṃ ratnāni vividhānica‖29‖
   
ददावशून्यं सुरया पानपात्रं दनाधिपः❘ dadāvaśūnyaṃ surayā pānapātraṃ danādhipaḥ❘
शेषश्च सर्व नागेशो महामणि विभूषितम् ‖30‖ śeśhaśca sarva nāgeśo mahāmaṇi vibhūśhitam ‖30‖
   
नागहारं ददॊउ तस्यै धत्ते यः पृथिवीमिमाम्❘ nāgahāraṃ dadou tasyai dhatte yaḥ pṛthivīmimām❘
अन्यैरपि सुरैर्देवी भूषणैः आयुधैस्तथाः ‖31‖ anyairapi surairdevī bhūśhaṇaiḥ āyudhaistathāḥ ‖31‖
   
सम्मानिता ननादोच्चैः साट्टहासं मुहुर्मुहु❘ sammānitā nanādoccaiḥ sāṭṭahāsaṃ muhurmuhu❘
तस्यानादेन घोरेण कृत्स्न मापूरितं नभः ‖32‖ tasyānādena ghoreṇa kṛtsna māpūritaṃ nabhaḥ ‖32‖
   
अमायतातिमहता प्रतिशब्दो महानभूत्❘ amāyatātimahatā pratiśabdo mahānabhūt❘
चुक्षुभुः सकलालोकाः समुद्राश्च चकम्पिरे ‖33‖ cukśhubhuḥ sakalālokāḥ samudrāśca cakampire ‖33‖
   
चचाल वसुधा चेलुः सकलाश्च महीधराः❘ cacāla vasudhā celuḥ sakalāśca mahīdharāḥ❘
जयेति देवाश्च मुदा तामूचुः सिंहवाहिनीम् ‖34‖ jayeti devāśca mudā tāmūcuḥ siṃhavāhinīm ‖34‖
   
तुष्टुवुर्मुनयश्चैनां भक्तिनम्रात्ममूर्तयः❘ tuśhṭuvurmunayaścaināṃ bhaktinamrātmamūrtayaḥ❘
दृष्ट्वा समस्तं सङ्क्षुब्धं त्रैलोक्यं अमरारयः ‖35‖ dṛśhṭvā samastaṃ saṅkśhubdhaṃ trailokyaṃ amarārayaḥ ‖35‖
   
सन्नद्धाखिलसैन्यास्ते समुत्तस्थुरुदायुदाः❘ sannaddhākhilasainyāste samuttasthurudāyudāḥ❘
आः किमेतदिति क्रोधादाभाष्य महिषासुरः ‖36‖ āḥ kimetaditi krodhādābhāśhya mahiśhāsuraḥ ‖36‖
   
अभ्यधावत तं शब्दं अशेषैरसुरैर्वृतः❘ abhyadhāvata taṃ śabdaṃ aśeśhairasurairvṛtaḥ❘
स ददर्ष ततो देवीं व्याप्तलोकत्रयां त्विषा‖37‖ sa dadarśha tato devīṃ vyāptalokatrayāṃ tviśhā‖37‖
   
पादाक्रान्त्या नतभुवं किरीटोल्लिखिताम्बराम्❘ pādākrāntyā natabhuvaṃ kirīṭollikhitāmbarām❘
क्षोभिताशेषपातालां धनुर्ज्यानिःस्वनेन ताम् ‖38‖ kśhobhitāśeśhapātāḻāṃ dhanurjyāniḥsvanena tām ‖38‖
   
दिशो भुजसहस्रेण समन्ताद्व्याप्य संस्थिताम्❘ diśo bhujasahasreṇa samantādvyāpya saṃsthitām❘
ततः प्रववृते युद्धं तया देव्या सुरद्विषां ‖39‖ tataḥ pravavṛte yuddhaṃ tayā devyā suradviśhāṃ ‖39‖
   
शस्त्रास्त्रैर्भहुधा मुक्तैरादीपितदिगन्तरम्❘ śastrāstrairbhahudhā muktairādīpitadigantaram❘
महिषासुरसेनानीश्चिक्षुराख्यो महासुरः ‖40‖ mahiśhāsurasenānīścikśhurākhyo mahāsuraḥ ‖40‖
   
युयुधे चमरश्चान्यैश्चतुरङ्गबलान्वितः❘ yuyudhe camaraścānyaiścaturaṅgabalānvitaḥ❘
रथानामयुतैः षड्भिः रुदग्राख्यो महासुरः ‖41‖ rathānāmayutaiḥ śhaḍbhiḥ rudagrākhyo mahāsuraḥ ‖41‖
   
अयुध्यतायुतानां च सहस्रेण महाहनुः❘ ayudhyatāyutānāṃ ca sahasreṇa mahāhanuḥ❘
पञ्चाशद्भिश्च नियुतैरसिलोमा महासुरः ‖42‖ pañcāśadbhiśca niyutairasilomā mahāsuraḥ ‖42‖
   
अयुतानां शतैः षड्भिःर्भाष्कलो युयुधे रणे❘ ayutānāṃ śataiḥ śhaḍbhiḥrbhāśhkalo yuyudhe raṇe❘
गजवाजि सहस्रौघै रनेकैः परिवारितः ‖43‖ gajavāji sahasraughai ranekaiḥ parivāritaḥ ‖43‖
   
वृतो रथानां कोट्या च युद्धे तस्मिन्नयुध्यत❘ vṛto rathānāṃ koṭyā ca yuddhe tasminnayudhyata❘
बिडालाख्योऽयुतानां च पञ्चाशद्भिरथायुतैः ‖44‖ biḍālākhyoayutānāṃ ca pañcāśadbhirathāyutaiḥ ‖44‖
   
युयुधे संयुगे तत्र रथानां परिवारितः❘ yuyudhe saṃyuge tatra rathānāṃ parivāritaḥ❘
अन्ये च तत्रायुतशो रथनागहयैर्वृताः ‖45‖ anye ca tatrāyutaśo rathanāgahayairvṛtāḥ ‖45‖
   
युयुधुः संयुगे देव्या सह तत्र महासुराः❘ yuyudhuḥ saṃyuge devyā saha tatra mahāsurāḥ❘
कोटिकोटिसहस्त्रैस्तु रथानां दन्तिनां तथा ‖46‖ koṭikoṭisahastraistu rathānāṃ dantināṃ tathā ‖46‖
   
हयानां च वृतो युद्धे तत्राभून्महिषासुरः❘ hayānāṃ ca vṛto yuddhe tatrābhūnmahiśhāsuraḥ❘
तोमरैर्भिन्धिपालैश्च शक्तिभिर्मुसलैस्तथा ‖47‖ tomarairbhindhipālaiśca śaktibhirmusalaistathā ‖47‖
   
युयुधुः संयुगे देव्या खड्गैः परसुपट्टिसैः❘ yuyudhuḥ saṃyuge devyā khaḍgaiḥ parasupaṭṭisaiḥ❘
केचिच्छ चिक्षिपुः शक्तीः केचित् पाशांस्तथापरे ‖48‖ kecicCha cikśhipuḥ śaktīḥ kecit pāśāṃstathāpare ‖48‖
   
देवीं खड्गप्रहारैस्तु ते तां हन्तुं प्रचक्रमुः❘ devīṃ khaḍgaprahāraistu te tāṃ hantuṃ pracakramuḥ❘
सापि देवी ततस्तानि शस्त्राण्यस्त्राणि चण्डिका ‖49‖ sāpi devī tatastāni śastrāṇyastrāṇi caṇḍikā ‖49‖
   
लील यैव प्रचिच्छेद निजशस्त्रास्त्रवर्षिणी❘ līla yaiva pracicCheda nijaśastrāstravarśhiṇī❘
अनायस्तानना देवी स्तूयमाना सुरर्षिभिः ‖50‖ anāyastānanā devī stūyamānā surarśhibhiḥ ‖50‖
   
मुमोचासुरदेहेषु शस्त्राण्यस्त्राणि चेश्वरी❘ mumocāsuradeheśhu śastrāṇyastrāṇi ceśvarī❘
सोऽपि क्रुद्धो धुतसटो देव्या वाहनकेसरी ‖51‖ soapi kruddho dhutasaṭo devyā vāhanakesarī ‖51‖
   
चचारासुर सैन्येषु वनेष्विव हुताशनः❘ cacārāsura sainyeśhu vaneśhviva hutāśanaḥ❘
निःश्वासान् मुमुचेयांश्च युध्यमानारणेऽम्बिका‖52‖ niḥśvāsān mumuceyāṃśca yudhyamānāraṇeambikā‖52‖
   
त एव सध्यसम्भूता गणाः शतसहस्रशः❘ ta eva sadhyasambhūtā gaṇāḥ śatasahasraśaḥ❘
युयुधुस्ते परशुभिर्भिन्दिपालासिपट्टिशैः ‖53‖ yuyudhuste paraśubhirbhindipālāsipaṭṭiśaiḥ ‖53‖
   
नाशयन्तोऽअसुरगणान् देवीशक्त्युपबृंहिताः❘ nāśayantoaasuragaṇān devīśaktyupabṛṃhitāḥ❘
अवादयन्ता पटहान् गणाः शङां स्तथापरे‖54‖ avādayantā paṭahān gaṇāḥ śaṅāṃ stathāpare‖54‖
   
मृदङ्गांश्च तथैवान्ये तस्मिन्युद्ध महोत्सवे❘ mṛdaṅgāṃśca tathaivānye tasminyuddha mahotsave❘
ततोदेवी त्रिशूलेन गदया शक्तिवृष्टिभिः‖55‖ tatodevī triśūlena gadayā śaktivṛśhṭibhiḥ‖55‖
   
खड्गादिभिश्च शतशो निजघान महासुरान्❘ khaḍgādibhiśca śataśo nijaghāna mahāsurān❘
पातयामास चैवान्यान् घण्टास्वनविमोहितान् ‖56‖ pātayāmāsa caivānyān ghaṇṭāsvanavimohitān ‖56‖
   
असुरान् भुविपाशेन बध्वाचान्यानकर्षयत्❘ asurān bhuvipāśena badhvācānyānakarśhayat❘
केचिद् द्विधाकृता स्तीक्ष्णैः खड्गपातैस्तथापरे‖57‖ kecid dvidhākṛtā stīkśhṇaiḥ khaḍgapātaistathāpare‖57‖
   
विपोथिता निपातेन गदया भुवि शेरते❘ vipothitā nipātena gadayā bhuvi śerate❘
वेमुश्च केचिद्रुधिरं मुसलेन भृशं हताः ‖58‖ vemuśca kecidrudhiraṃ musalena bhṛśaṃ hatāḥ ‖58‖
   
केचिन्निपतिता भूमौ भिन्नाः शूलेन वक्षसि❘ kecinnipatitā bhūmau bhinnāḥ śūlena vakśhasi❘
निरन्तराः शरौघेन कृताः केचिद्रणाजिरे ‖59‖ nirantarāḥ śaraughena kṛtāḥ kecidraṇājire ‖59‖
   
शल्यानुकारिणः प्राणान् ममुचुस्त्रिदशार्दनाः❘ śalyānukāriṇaḥ prāṇān mamucustridaśārdanāḥ❘
केषाञ्चिद्बाहवश्चिन्नाश्चिन्नग्रीवास्तथापरे ‖60‖ keśhāñcidbāhavaścinnāścinnagrīvāstathāpare ‖60‖
   
शिरांसि पेतुरन्येषां अन्ये मध्ये विदारिताः❘ śirāṃsi peturanyeśhāṃ anye madhye vidāritāḥ❘
विच्छिन्नजज्घास्वपरे पेतुरुर्व्यां महासुराः ‖61‖ vicChinnajajghāsvapare petururvyāṃ mahāsurāḥ ‖61‖
   
एकबाह्वक्षिचरणाः केचिद्देव्या द्विधाकृताः❘ ekabāhvakśhicaraṇāḥ keciddevyā dvidhākṛtāḥ❘
छिन्नेपि चान्ये शिरसि पतिताः पुनरुत्थिताः ‖62‖ Chinnepi cānye śirasi patitāḥ punarutthitāḥ ‖62‖
   
कबन्धा युयुधुर्देव्या गृहीतपरमायुधाः❘ kabandhā yuyudhurdevyā gṛhītaparamāyudhāḥ❘
ननृतुश्चापरे तत्र युद्दे तूर्यलयाश्रिताः ‖63‖ nanṛtuścāpare tatra yudde tūryalayāśritāḥ ‖63‖
   
कबन्धाश्चिन्नशिरसः खड्गशक्य्तृष्टिपाणयः❘ kabandhāścinnaśirasaḥ khaḍgaśakytṛśhṭipāṇayaḥ❘
तिष्ठ तिष्ठेति भाषन्तो देवी मन्ये महासुराः ‖64‖ tiśhṭha tiśhṭheti bhāśhanto devī manye mahāsurāḥ ‖64‖
   
पातितै रथनागाश्वैः आसुरैश्च वसुन्धरा❘ pātitai rathanāgāśvaiḥ āsuraiśca vasundharā❘
अगम्या साभवत्तत्र यत्राभूत् स महारणः ‖65‖ agamyā sābhavattatra yatrābhūt sa mahāraṇaḥ ‖65‖
   
शोणितौघा महानद्यस्सद्यस्तत्र विसुस्रुवुः❘ śoṇitaughā mahānadyassadyastatra visusruvuḥ❘
मध्ये चासुरसैन्यस्य वारणासुरवाजिनाम् ‖66‖ madhye cāsurasainyasya vāraṇāsuravājinām ‖66‖
   
क्षणेन तन्महासैन्यमसुराणां तथाऽम्बिका❘ kśhaṇena tanmahāsainyamasurāṇāṃ tathā’mbikā❘
निन्ये क्षयं यथा वह्निस्तृणदारु महाचयम् ‖67‖ ninye kśhayaṃ yathā vahnistṛṇadāru mahācayam ‖67‖
   
सच सिंहो महानादमुत्सृजन् धुतकेसरः❘ saca siṃho mahānādamutsṛjan dhutakesaraḥ❘
शरीरेभ्योऽमरारीणामसूनिव विचिन्वति ‖68‖ śarīrebhyoamarārīṇāmasūniva vicinvati ‖68‖
   
देव्या गणैश्च तैस्तत्र कृतं युद्धं तथासुरैः❘ devyā gaṇaiśca taistatra kṛtaṃ yuddhaṃ tathāsuraiḥ❘
यथैषां तुष्टुवुर्देवाः पुष्पवृष्टिमुचो दिवि ‖69‖ yathaiśhāṃ tuśhṭuvurdevāḥ puśhpavṛśhṭimuco divi ‖69‖
   
जय जय श्री मार्कण्डेय पुराणे सावर्निके मन्वन्तरे देवि महत्म्ये महिषासुरसैन्यवधो नाम द्वितीयोऽध्यायः‖ jaya jaya śrī mārkaṇḍeya purāṇe sāvarnike manvantare devi mahatmye mahiśhāsurasainyavadho nāma dvitīyoadhyāyaḥ‖
   
**आहुति **āhuti
** ॐ ह्रीं साङ्गायै सायुधायै सशक्तिकायै सपरिवारायै सवाहनायै अष्टाविंशति वर्णात्मिकायै लक्श्मी बीजादिष्टायै महाहुतिं समर्पयामि नमः स्वाहा ❘ ** oṃ hrīṃ sāṅgāyai sāyudhāyai saśaktikāyai saparivārāyai savāhanāyai aśhṭāviṃśati varṇātmikāyai lakśmī bījādiśhṭāyai mahāhutiṃ samarpayāmi namaḥ svāhā ❘