| |
|
| देवी महात्म्यम् दुर्गा सप्तशति द्वितीयोऽध्यायः |
devī mahātmyam durgā saptaśati dvitīyoadhyāyaḥ |
| |
|
| महिषासुर सैन्यवधो नाम द्वितीयोऽध्यायः ‖ |
mahiśhāsura sainyavadho nāma dvitīyoadhyāyaḥ ‖ |
| |
|
| अस्य सप्त सतीमध्यम चरित्रस्य विष्णुर् ऋषिः ❘ उष्णिक् छन्दः | श्रीमहालक्ष्मीदेवता| शाकम्भरी शक्तिः | दुर्गा बीजं | वायुस्तत्त्वं | यजुर्वेदः स्वरूपं | श्री महालक्ष्मीप्रीत्यर्थे मध्यम चरित्र जपे विनियोगः ‖ |
asya sapta satīmadhyama charitrasya viśhṇur ṛśhiḥ ❘ uśhṇik Chandaḥ | śrīmahālakśhmīdevatā| śākambharī śaktiḥ | durgā bījaṃ | vāyustattvaṃ | yajurvedaḥ svarūpaṃ | śrī mahālakśhmīprītyarthe madhyama caritra jape viniyogaḥ ‖ |
| |
|
| **ध्यानं |
**dhyānaṃ |
| ** ॐ अक्षस्रक्परशुं गदेषुकुलिशं पद्मं धनुः कुण्डिकां |
** oṃ akśhasrakparaśuṃ gadeśhukuliśaṃ padmaṃ dhanuḥ kuṇḍikāṃ |
| दण्डं शक्तिमसिं च चर्म जलजं घण्टां सुराभाजनम् ❘ |
daṇḍaṃ śaktimasiṃ ca carma jalajaṃ ghaṇṭāṃ surābhājanam ❘ |
| शूलं पाशसुदर्शने च दधतीं हस्तैः प्रवाल प्रभां |
śūlaṃ pāśasudarśane ca dadhatīṃ hastaiḥ pravāḻa prabhāṃ |
| सेवे सैरिभमर्दिनीमिह महलक्ष्मीं सरोजस्थितां ‖ |
seve sairibhamardinīmiha mahalakśhmīṃ sarojasthitāṃ ‖ |
| |
|
| ऋषिरुवाच ‖1‖ |
ṛśhiruvāca ‖1‖ |
| |
|
| देवासुरमभूद्युद्धं पूर्णमब्दशतं पुरा❘ |
devāsuramabhūdyuddhaṃ pūrṇamabdaśataṃ purā❘ |
| महिषेऽसुराणां अधिपे देवानाञ्च पुरन्दरे |
mahiśheasurāṇāṃ adhipe devānāñca purandare |
| |
|
| तत्रासुरैर्महावीर्यिर्देवसैन्यं पराजितं❘ |
tatrāsurairmahāvīryirdevasainyaṃ parājitaṃ❘ |
| जित्वा च सकलान् देवान् इन्द्रोऽभून्महिषासुरः ‖3‖ |
jitvā ca sakalān devān indroabhūnmahiśhāsuraḥ ‖3‖ |
| |
|
| ततः पराजिता देवाः पद्मयोनिं प्रजापतिम्❘ |
tataḥ parājitā devāḥ padmayoniṃ prajāpatim❘ |
| पुरस्कृत्यगतास्तत्र यत्रेश गरुडध्वजौ ‖4‖ |
puraskṛtyagatāstatra yatreśa garuḍadhvajau ‖4‖ |
| |
|
| यथावृत्तं तयोस्तद्वन् महिषासुरचेष्टितम्❘ |
yathāvṛttaṃ tayostadvan mahiśhāsuraceśhṭitam❘ |
| त्रिदशाः कथयामासुर्देवाभिभवविस्तरम् ‖5‖ |
tridaśāḥ kathayāmāsurdevābhibhavavistaram ‖5‖ |
| |
|
| सूर्येन्द्राग्न्यनिलेन्दूनां यमस्य वरुणस्य च |
sūryendrāgnyanilendūnāṃ yamasya varuṇasya ca |
| अन्येषां चाधिकारान्स स्वयमेवाधितिष्टति ‖6‖ |
anyeśhāṃ cādhikārānsa svayamevādhitiśhṭati ‖6‖ |
| |
|
| स्वर्गान्निराकृताः सर्वे तेन देव गणा भुविः❘ |
svargānnirākṛtāḥ sarve tena deva gaṇā bhuviḥ❘ |
| विचरन्ति यथा मर्त्या महिषेण दुरात्मना ‖6‖ |
vicaranti yathā martyā mahiśheṇa durātmanā ‖6‖ |
| |
|
| एतद्वः कथितं सर्वं अमरारिविचेष्टितम्❘ |
etadvaḥ kathitaṃ sarvaṃ amarāriviceśhṭitam❘ |
| शरणं वः प्रपन्नाः स्मो वधस्तस्य विचिन्त्यताम् ‖8‖ |
śaraṇaṃ vaḥ prapannāḥ smo vadhastasya vicintyatām ‖8‖ |
| |
|
| इत्थं निशम्य देवानां वचांसि मधुसूधनः |
itthaṃ niśamya devānāṃ vacāṃsi madhusūdhanaḥ |
| चकार कोपं शम्भुश्च भ्रुकुटीकुटिलाननौ ‖9‖ |
cakāra kopaṃ śambhuśca bhrukuṭīkuṭilānanau ‖9‖ |
| |
|
| ततोऽतिकोपपूर्णस्य चक्रिणो वदनात्ततः❘ |
tatoatikopapūrṇasya cakriṇo vadanāttataḥ❘ |
| निश्चक्राम महत्तेजो ब्रह्मणः शङ्करस्य च ‖10‖ |
niścakrāma mahattejo brahmaṇaḥ śaṅkarasya ca ‖10‖ |
| |
|
| अन्येषां चैव देवानां शक्रादीनां शरीरतः❘ |
anyeśhāṃ caiva devānāṃ śakrādīnāṃ śarīrataḥ❘ |
| निर्गतं सुमहत्तेजः स्तच्चैक्यं समगच्छत ‖11‖ |
nirgataṃ sumahattejaḥ staccaikyaṃ samagacChata ‖11‖ |
| |
|
| अतीव तेजसः कूटं ज्वलन्तमिव पर्वतम्❘ |
atīva tejasaḥ kūṭaṃ jvalantamiva parvatam❘ |
| ददृशुस्ते सुरास्तत्र ज्वालाव्याप्तदिगन्तरम् ‖12‖ |
dadṛśuste surāstatra jvālāvyāptadigantaram ‖12‖ |
| |
|
| अतुलं तत्र तत्तेजः सर्वदेव शरीरजम्❘ |
atulaṃ tatra tattejaḥ sarvadeva śarīrajam❘ |
| एकस्थं तदभून्नारी व्याप्तलोकत्रयं त्विषा ‖13‖ |
ekasthaṃ tadabhūnnārī vyāptalokatrayaṃ tviśhā ‖13‖ |
| |
|
| यदभूच्छाम्भवं तेजः स्तेनाजायत तन्मुखम्❘ |
yadabhūcChāmbhavaṃ tejaḥ stenājāyata tanmukham❘ |
| याम्येन चाभवन् केशा बाहवो विष्णुतेजसा ‖14‖ |
yāmyena cābhavan keśā bāhavo viśhṇutejasā ‖14‖ |
| |
|
| सौम्येन स्तनयोर्युग्मं मध्यं चैन्द्रेण चाभवत्❘ |
saumyena stanayoryugmaṃ madhyaṃ caindreṇa cābhavat❘ |
| वारुणेन च जङ्घोरू नितम्बस्तेजसा भुवः ‖15‖ |
vāruṇena ca jaṅghorū nitambastejasā bhuvaḥ ‖15‖ |
| |
|
| ब्रह्मणस्तेजसा पादौ तदङ्गुल्योऽर्क तेजसा❘ |
brahmaṇastejasā pādau tadaṅguḻyoarka tejasā❘ |
| वसूनां च कराङ्गुल्यः कौबेरेण च नासिका ‖16‖ |
vasūnāṃ ca karāṅguḻyaḥ kaubereṇa ca nāsikā ‖16‖ |
| |
|
| तस्यास्तु दन्ताः सम्भूता प्राजापत्येन तेजसा |
tasyāstu dantāḥ sambhūtā prājāpatyena tejasā |
| नयनत्रितयं जज्ञे तथा पावकतेजसा ‖17‖ |
nayanatritayaṃ jaGYe tathā pāvakatejasā ‖17‖ |
| |
|
| भ्रुवौ च सन्ध्ययोस्तेजः श्रवणावनिलस्य च |
bhruvau ca sandhyayostejaḥ śravaṇāvanilasya ca |
| अन्येषां चैव देवानां सम्भवस्तेजसां शिव ‖18‖ |
anyeśhāṃ caiva devānāṃ sambhavastejasāṃ śiva ‖18‖ |
| |
|
| ततः समस्त देवानां तेजोराशिसमुद्भवाम्❘ |
tataḥ samasta devānāṃ tejorāśisamudbhavām❘ |
| तां विलोक्य मुदं प्रापुः अमरा महिषार्दिताः ‖19‖ |
tāṃ vilokya mudaṃ prāpuḥ amarā mahiśhārditāḥ ‖19‖ |
| |
|
| शूलं शूलाद्विनिष्कृष्य ददौ तस्यै पिनाकधृक्❘ |
śūlaṃ śūlādviniśhkṛśhya dadau tasyai pinākadhṛk❘ |
| चक्रं च दत्तवान् कृष्णः समुत्पाट्य स्वचक्रतः ‖20‖ |
cakraṃ ca dattavān kṛśhṇaḥ samutpāṭya svacakrataḥ ‖20‖ |
| |
|
| शङ्खं च वरुणः शक्तिं ददौ तस्यै हुताशनः |
śaṅkhaṃ ca varuṇaḥ śaktiṃ dadau tasyai hutāśanaḥ |
| मारुतो दत्तवांश्चापं बाणपूर्णे तथेषुधी ‖21‖ |
māruto dattavāṃścāpaṃ bāṇapūrṇe tatheśhudhī ‖21‖ |
| |
|
| वज्रमिन्द्रः समुत्पाट्य कुलिशादमराधिपः❘ |
vajramindraḥ samutpāṭya kuliśādamarādhipaḥ❘ |
| ददौ तस्यै सहस्राक्षो घण्टामैरावताद्गजात् ‖22‖ |
dadau tasyai sahasrākśho ghaṇṭāmairāvatādgajāt ‖22‖ |
| |
|
| कालदण्डाद्यमो दण्डं पाशं चाम्बुपतिर्ददौ❘ |
kāladaṇḍādyamo daṇḍaṃ pāśaṃ cāmbupatirdadau❘ |
| प्रजापतिश्चाक्षमालां ददौ ब्रह्मा कमण्डलं ‖23‖ |
prajāpatiścākśhamālāṃ dadau brahmā kamaṇḍalaṃ ‖23‖ |
| |
|
| समस्तरोमकूपेषु निज रश्मीन् दिवाकरः |
samastaromakūpeśhu nija raśmīn divākaraḥ |
| कालश्च दत्तवान् खड्गं तस्याः श्चर्म च निर्मलम् ‖24‖ |
kālaśca dattavān khaḍgaṃ tasyāḥ ścarma ca nirmalam ‖24‖ |
| |
|
| क्षीरोदश्चामलं हारं अजरे च तथाम्बरे |
kśhīrodaścāmalaṃ hāraṃ ajare ca tathāmbare |
| चूडामणिं तथादिव्यं कुण्डले कटकानिच ‖25‖ |
cūḍāmaṇiṃ tathādivyaṃ kuṇḍale kaṭakānica ‖25‖ |
| |
|
| अर्धचन्द्रं तधा शुभ्रं केयूरान् सर्व बाहुषु |
ardhacandraṃ tadhā śubhraṃ keyūrān sarva bāhuśhu |
| नूपुरौ विमलौ तद्व द्ग्रैवेयकमनुत्तमम् ‖26‖ |
nūpurau vimalau tadva dgraiveyakamanuttamam ‖26‖ |
| |
|
| अङ्गुलीयकरत्नानि समस्तास्वङ्गुलीषु च |
aṅguḻīyakaratnāni samastāsvaṅguḻīśhu ca |
| विश्व कर्मा ददौ तस्यै परशुं चाति निर्मलं ‖27‖ |
viśva karmā dadau tasyai paraśuṃ cāti nirmalaṃ ‖27‖ |
| |
|
| अस्त्राण्यनेकरूपाणि तथाऽभेद्यं च दंशनम्❘ |
astrāṇyanekarūpāṇi tathā’bhedyaṃ ca daṃśanam❘ |
| अम्लान पङ्कजां मालां शिरस्यु रसि चापराम्‖28‖ |
amlāna paṅkajāṃ mālāṃ śirasyu rasi cāparām‖28‖ |
| |
|
| अददज्जलधिस्तस्यै पङ्कजं चातिशोभनम्❘ |
adadajjaladhistasyai paṅkajaṃ cātiśobhanam❘ |
| हिमवान् वाहनं सिंहं रत्नानि विविधानिच‖29‖ |
himavān vāhanaṃ siṃhaṃ ratnāni vividhānica‖29‖ |
| |
|
| ददावशून्यं सुरया पानपात्रं दनाधिपः❘ |
dadāvaśūnyaṃ surayā pānapātraṃ danādhipaḥ❘ |
| शेषश्च सर्व नागेशो महामणि विभूषितम् ‖30‖ |
śeśhaśca sarva nāgeśo mahāmaṇi vibhūśhitam ‖30‖ |
| |
|
| नागहारं ददॊउ तस्यै धत्ते यः पृथिवीमिमाम्❘ |
nāgahāraṃ dadou tasyai dhatte yaḥ pṛthivīmimām❘ |
| अन्यैरपि सुरैर्देवी भूषणैः आयुधैस्तथाः ‖31‖ |
anyairapi surairdevī bhūśhaṇaiḥ āyudhaistathāḥ ‖31‖ |
| |
|
| सम्मानिता ननादोच्चैः साट्टहासं मुहुर्मुहु❘ |
sammānitā nanādoccaiḥ sāṭṭahāsaṃ muhurmuhu❘ |
| तस्यानादेन घोरेण कृत्स्न मापूरितं नभः ‖32‖ |
tasyānādena ghoreṇa kṛtsna māpūritaṃ nabhaḥ ‖32‖ |
| |
|
| अमायतातिमहता प्रतिशब्दो महानभूत्❘ |
amāyatātimahatā pratiśabdo mahānabhūt❘ |
| चुक्षुभुः सकलालोकाः समुद्राश्च चकम्पिरे ‖33‖ |
cukśhubhuḥ sakalālokāḥ samudrāśca cakampire ‖33‖ |
| |
|
| चचाल वसुधा चेलुः सकलाश्च महीधराः❘ |
cacāla vasudhā celuḥ sakalāśca mahīdharāḥ❘ |
| जयेति देवाश्च मुदा तामूचुः सिंहवाहिनीम् ‖34‖ |
jayeti devāśca mudā tāmūcuḥ siṃhavāhinīm ‖34‖ |
| |
|
| तुष्टुवुर्मुनयश्चैनां भक्तिनम्रात्ममूर्तयः❘ |
tuśhṭuvurmunayaścaināṃ bhaktinamrātmamūrtayaḥ❘ |
| दृष्ट्वा समस्तं सङ्क्षुब्धं त्रैलोक्यं अमरारयः ‖35‖ |
dṛśhṭvā samastaṃ saṅkśhubdhaṃ trailokyaṃ amarārayaḥ ‖35‖ |
| |
|
| सन्नद्धाखिलसैन्यास्ते समुत्तस्थुरुदायुदाः❘ |
sannaddhākhilasainyāste samuttasthurudāyudāḥ❘ |
| आः किमेतदिति क्रोधादाभाष्य महिषासुरः ‖36‖ |
āḥ kimetaditi krodhādābhāśhya mahiśhāsuraḥ ‖36‖ |
| |
|
| अभ्यधावत तं शब्दं अशेषैरसुरैर्वृतः❘ |
abhyadhāvata taṃ śabdaṃ aśeśhairasurairvṛtaḥ❘ |
| स ददर्ष ततो देवीं व्याप्तलोकत्रयां त्विषा‖37‖ |
sa dadarśha tato devīṃ vyāptalokatrayāṃ tviśhā‖37‖ |
| |
|
| पादाक्रान्त्या नतभुवं किरीटोल्लिखिताम्बराम्❘ |
pādākrāntyā natabhuvaṃ kirīṭollikhitāmbarām❘ |
| क्षोभिताशेषपातालां धनुर्ज्यानिःस्वनेन ताम् ‖38‖ |
kśhobhitāśeśhapātāḻāṃ dhanurjyāniḥsvanena tām ‖38‖ |
| |
|
| दिशो भुजसहस्रेण समन्ताद्व्याप्य संस्थिताम्❘ |
diśo bhujasahasreṇa samantādvyāpya saṃsthitām❘ |
| ततः प्रववृते युद्धं तया देव्या सुरद्विषां ‖39‖ |
tataḥ pravavṛte yuddhaṃ tayā devyā suradviśhāṃ ‖39‖ |
| |
|
| शस्त्रास्त्रैर्भहुधा मुक्तैरादीपितदिगन्तरम्❘ |
śastrāstrairbhahudhā muktairādīpitadigantaram❘ |
| महिषासुरसेनानीश्चिक्षुराख्यो महासुरः ‖40‖ |
mahiśhāsurasenānīścikśhurākhyo mahāsuraḥ ‖40‖ |
| |
|
| युयुधे चमरश्चान्यैश्चतुरङ्गबलान्वितः❘ |
yuyudhe camaraścānyaiścaturaṅgabalānvitaḥ❘ |
| रथानामयुतैः षड्भिः रुदग्राख्यो महासुरः ‖41‖ |
rathānāmayutaiḥ śhaḍbhiḥ rudagrākhyo mahāsuraḥ ‖41‖ |
| |
|
| अयुध्यतायुतानां च सहस्रेण महाहनुः❘ |
ayudhyatāyutānāṃ ca sahasreṇa mahāhanuḥ❘ |
| पञ्चाशद्भिश्च नियुतैरसिलोमा महासुरः ‖42‖ |
pañcāśadbhiśca niyutairasilomā mahāsuraḥ ‖42‖ |
| |
|
| अयुतानां शतैः षड्भिःर्भाष्कलो युयुधे रणे❘ |
ayutānāṃ śataiḥ śhaḍbhiḥrbhāśhkalo yuyudhe raṇe❘ |
| गजवाजि सहस्रौघै रनेकैः परिवारितः ‖43‖ |
gajavāji sahasraughai ranekaiḥ parivāritaḥ ‖43‖ |
| |
|
| वृतो रथानां कोट्या च युद्धे तस्मिन्नयुध्यत❘ |
vṛto rathānāṃ koṭyā ca yuddhe tasminnayudhyata❘ |
| बिडालाख्योऽयुतानां च पञ्चाशद्भिरथायुतैः ‖44‖ |
biḍālākhyoayutānāṃ ca pañcāśadbhirathāyutaiḥ ‖44‖ |
| |
|
| युयुधे संयुगे तत्र रथानां परिवारितः❘ |
yuyudhe saṃyuge tatra rathānāṃ parivāritaḥ❘ |
| अन्ये च तत्रायुतशो रथनागहयैर्वृताः ‖45‖ |
anye ca tatrāyutaśo rathanāgahayairvṛtāḥ ‖45‖ |
| |
|
| युयुधुः संयुगे देव्या सह तत्र महासुराः❘ |
yuyudhuḥ saṃyuge devyā saha tatra mahāsurāḥ❘ |
| कोटिकोटिसहस्त्रैस्तु रथानां दन्तिनां तथा ‖46‖ |
koṭikoṭisahastraistu rathānāṃ dantināṃ tathā ‖46‖ |
| |
|
| हयानां च वृतो युद्धे तत्राभून्महिषासुरः❘ |
hayānāṃ ca vṛto yuddhe tatrābhūnmahiśhāsuraḥ❘ |
| तोमरैर्भिन्धिपालैश्च शक्तिभिर्मुसलैस्तथा ‖47‖ |
tomarairbhindhipālaiśca śaktibhirmusalaistathā ‖47‖ |
| |
|
| युयुधुः संयुगे देव्या खड्गैः परसुपट्टिसैः❘ |
yuyudhuḥ saṃyuge devyā khaḍgaiḥ parasupaṭṭisaiḥ❘ |
| केचिच्छ चिक्षिपुः शक्तीः केचित् पाशांस्तथापरे ‖48‖ |
kecicCha cikśhipuḥ śaktīḥ kecit pāśāṃstathāpare ‖48‖ |
| |
|
| देवीं खड्गप्रहारैस्तु ते तां हन्तुं प्रचक्रमुः❘ |
devīṃ khaḍgaprahāraistu te tāṃ hantuṃ pracakramuḥ❘ |
| सापि देवी ततस्तानि शस्त्राण्यस्त्राणि चण्डिका ‖49‖ |
sāpi devī tatastāni śastrāṇyastrāṇi caṇḍikā ‖49‖ |
| |
|
| लील यैव प्रचिच्छेद निजशस्त्रास्त्रवर्षिणी❘ |
līla yaiva pracicCheda nijaśastrāstravarśhiṇī❘ |
| अनायस्तानना देवी स्तूयमाना सुरर्षिभिः ‖50‖ |
anāyastānanā devī stūyamānā surarśhibhiḥ ‖50‖ |
| |
|
| मुमोचासुरदेहेषु शस्त्राण्यस्त्राणि चेश्वरी❘ |
mumocāsuradeheśhu śastrāṇyastrāṇi ceśvarī❘ |
| सोऽपि क्रुद्धो धुतसटो देव्या वाहनकेसरी ‖51‖ |
soapi kruddho dhutasaṭo devyā vāhanakesarī ‖51‖ |
| |
|
| चचारासुर सैन्येषु वनेष्विव हुताशनः❘ |
cacārāsura sainyeśhu vaneśhviva hutāśanaḥ❘ |
| निःश्वासान् मुमुचेयांश्च युध्यमानारणेऽम्बिका‖52‖ |
niḥśvāsān mumuceyāṃśca yudhyamānāraṇeambikā‖52‖ |
| |
|
| त एव सध्यसम्भूता गणाः शतसहस्रशः❘ |
ta eva sadhyasambhūtā gaṇāḥ śatasahasraśaḥ❘ |
| युयुधुस्ते परशुभिर्भिन्दिपालासिपट्टिशैः ‖53‖ |
yuyudhuste paraśubhirbhindipālāsipaṭṭiśaiḥ ‖53‖ |
| |
|
| नाशयन्तोऽअसुरगणान् देवीशक्त्युपबृंहिताः❘ |
nāśayantoaasuragaṇān devīśaktyupabṛṃhitāḥ❘ |
| अवादयन्ता पटहान् गणाः शङां स्तथापरे‖54‖ |
avādayantā paṭahān gaṇāḥ śaṅāṃ stathāpare‖54‖ |
| |
|
| मृदङ्गांश्च तथैवान्ये तस्मिन्युद्ध महोत्सवे❘ |
mṛdaṅgāṃśca tathaivānye tasminyuddha mahotsave❘ |
| ततोदेवी त्रिशूलेन गदया शक्तिवृष्टिभिः‖55‖ |
tatodevī triśūlena gadayā śaktivṛśhṭibhiḥ‖55‖ |
| |
|
| खड्गादिभिश्च शतशो निजघान महासुरान्❘ |
khaḍgādibhiśca śataśo nijaghāna mahāsurān❘ |
| पातयामास चैवान्यान् घण्टास्वनविमोहितान् ‖56‖ |
pātayāmāsa caivānyān ghaṇṭāsvanavimohitān ‖56‖ |
| |
|
| असुरान् भुविपाशेन बध्वाचान्यानकर्षयत्❘ |
asurān bhuvipāśena badhvācānyānakarśhayat❘ |
| केचिद् द्विधाकृता स्तीक्ष्णैः खड्गपातैस्तथापरे‖57‖ |
kecid dvidhākṛtā stīkśhṇaiḥ khaḍgapātaistathāpare‖57‖ |
| |
|
| विपोथिता निपातेन गदया भुवि शेरते❘ |
vipothitā nipātena gadayā bhuvi śerate❘ |
| वेमुश्च केचिद्रुधिरं मुसलेन भृशं हताः ‖58‖ |
vemuśca kecidrudhiraṃ musalena bhṛśaṃ hatāḥ ‖58‖ |
| |
|
| केचिन्निपतिता भूमौ भिन्नाः शूलेन वक्षसि❘ |
kecinnipatitā bhūmau bhinnāḥ śūlena vakśhasi❘ |
| निरन्तराः शरौघेन कृताः केचिद्रणाजिरे ‖59‖ |
nirantarāḥ śaraughena kṛtāḥ kecidraṇājire ‖59‖ |
| |
|
| शल्यानुकारिणः प्राणान् ममुचुस्त्रिदशार्दनाः❘ |
śalyānukāriṇaḥ prāṇān mamucustridaśārdanāḥ❘ |
| केषाञ्चिद्बाहवश्चिन्नाश्चिन्नग्रीवास्तथापरे ‖60‖ |
keśhāñcidbāhavaścinnāścinnagrīvāstathāpare ‖60‖ |
| |
|
| शिरांसि पेतुरन्येषां अन्ये मध्ये विदारिताः❘ |
śirāṃsi peturanyeśhāṃ anye madhye vidāritāḥ❘ |
| विच्छिन्नजज्घास्वपरे पेतुरुर्व्यां महासुराः ‖61‖ |
vicChinnajajghāsvapare petururvyāṃ mahāsurāḥ ‖61‖ |
| |
|
| एकबाह्वक्षिचरणाः केचिद्देव्या द्विधाकृताः❘ |
ekabāhvakśhicaraṇāḥ keciddevyā dvidhākṛtāḥ❘ |
| छिन्नेपि चान्ये शिरसि पतिताः पुनरुत्थिताः ‖62‖ |
Chinnepi cānye śirasi patitāḥ punarutthitāḥ ‖62‖ |
| |
|
| कबन्धा युयुधुर्देव्या गृहीतपरमायुधाः❘ |
kabandhā yuyudhurdevyā gṛhītaparamāyudhāḥ❘ |
| ननृतुश्चापरे तत्र युद्दे तूर्यलयाश्रिताः ‖63‖ |
nanṛtuścāpare tatra yudde tūryalayāśritāḥ ‖63‖ |
| |
|
| कबन्धाश्चिन्नशिरसः खड्गशक्य्तृष्टिपाणयः❘ |
kabandhāścinnaśirasaḥ khaḍgaśakytṛśhṭipāṇayaḥ❘ |
| तिष्ठ तिष्ठेति भाषन्तो देवी मन्ये महासुराः ‖64‖ |
tiśhṭha tiśhṭheti bhāśhanto devī manye mahāsurāḥ ‖64‖ |
| |
|
| पातितै रथनागाश्वैः आसुरैश्च वसुन्धरा❘ |
pātitai rathanāgāśvaiḥ āsuraiśca vasundharā❘ |
| अगम्या साभवत्तत्र यत्राभूत् स महारणः ‖65‖ |
agamyā sābhavattatra yatrābhūt sa mahāraṇaḥ ‖65‖ |
| |
|
| शोणितौघा महानद्यस्सद्यस्तत्र विसुस्रुवुः❘ |
śoṇitaughā mahānadyassadyastatra visusruvuḥ❘ |
| मध्ये चासुरसैन्यस्य वारणासुरवाजिनाम् ‖66‖ |
madhye cāsurasainyasya vāraṇāsuravājinām ‖66‖ |
| |
|
| क्षणेन तन्महासैन्यमसुराणां तथाऽम्बिका❘ |
kśhaṇena tanmahāsainyamasurāṇāṃ tathā’mbikā❘ |
| निन्ये क्षयं यथा वह्निस्तृणदारु महाचयम् ‖67‖ |
ninye kśhayaṃ yathā vahnistṛṇadāru mahācayam ‖67‖ |
| |
|
| सच सिंहो महानादमुत्सृजन् धुतकेसरः❘ |
saca siṃho mahānādamutsṛjan dhutakesaraḥ❘ |
| शरीरेभ्योऽमरारीणामसूनिव विचिन्वति ‖68‖ |
śarīrebhyoamarārīṇāmasūniva vicinvati ‖68‖ |
| |
|
| देव्या गणैश्च तैस्तत्र कृतं युद्धं तथासुरैः❘ |
devyā gaṇaiśca taistatra kṛtaṃ yuddhaṃ tathāsuraiḥ❘ |
| यथैषां तुष्टुवुर्देवाः पुष्पवृष्टिमुचो दिवि ‖69‖ |
yathaiśhāṃ tuśhṭuvurdevāḥ puśhpavṛśhṭimuco divi ‖69‖ |
| |
|
| जय जय श्री मार्कण्डेय पुराणे सावर्निके मन्वन्तरे देवि महत्म्ये महिषासुरसैन्यवधो नाम द्वितीयोऽध्यायः‖ |
jaya jaya śrī mārkaṇḍeya purāṇe sāvarnike manvantare devi mahatmye mahiśhāsurasainyavadho nāma dvitīyoadhyāyaḥ‖ |
| |
|
| **आहुति |
**āhuti |
| ** ॐ ह्रीं साङ्गायै सायुधायै सशक्तिकायै सपरिवारायै सवाहनायै अष्टाविंशति वर्णात्मिकायै लक्श्मी बीजादिष्टायै महाहुतिं समर्पयामि नमः स्वाहा ❘ |
** oṃ hrīṃ sāṅgāyai sāyudhāyai saśaktikāyai saparivārāyai savāhanāyai aśhṭāviṃśati varṇātmikāyai lakśmī bījādiśhṭāyai mahāhutiṃ samarpayāmi namaḥ svāhā ❘ |
| |
|