blog

Devi Mahatmyam Durga Saptasati Chapter 13

Devanagari English
   
देवी महात्म्यम् दुर्गा सप्तशति त्रयोदशोऽध्यायः devī mahātmyam durgā saptaśati trayodaśoadhyāyaḥ
   
सुरथवैश्ययोर्वरप्रदानं नाम त्रयोदशोऽध्यायः ‖ surathavaiśyayorvarapradānaṃ nāma trayodaśoadhyāyaḥ ‖
   
**ध्यानं **dhyānaṃ
** ॐ बालार्क मण्डलाभासां चतुर्बाहुं त्रिलोचनां ❘ ** oṃ bālārka maṇḍalābhāsāṃ caturbāhuṃ trilocanāṃ ❘
पाशाङ्कुश वराभीतीर्धारयन्तीं शिवां भजे ‖ pāśāṅkuśa varābhītīrdhārayantīṃ śivāṃ bhaje ‖
   
ऋषिरुवाच ‖ 1 ‖ ṛśhiruvāca ‖ 1 ‖
   
एतत्ते कथितं भूप देवीमाहात्म्यमुत्तमम् ❘ etatte kathitaṃ bhūpa devīmāhātmyamuttamam ❘
एवम्प्रभावा सा देवी ययेदं धार्यते जगत् ‖2‖ evamprabhāvā sā devī yayedaṃ dhāryate jagat ‖2‖
   
विद्या तथैव क्रियते भगवद्विष्णुमायया ❘ vidyā tathaiva kriyate bhagavadviśhṇumāyayā ❘
तया त्वमेष वैश्यश्च तथैवान्ये विवेकिनः ‖3‖ tayā tvameśha vaiśyaśca tathaivānye vivekinaḥ ‖3‖
   
तया त्वमेष वैश्यश्च तथैवान्ये विवेकिनः❘ tayā tvameśha vaiśyaśca tathaivānye vivekinaḥ❘
मोह्यन्ते मोहिताश्चैव मोहमेष्यन्ति चापरे ‖4‖ mohyante mohitāścaiva mohameśhyanti cāpare ‖4‖
   
तामुपैहि महाराज शरणं परमेश्वरीं❘ tāmupaihi mahārāja śaraṇaṃ parameśvarīṃ❘
आराधिता सैव नृणां भोगस्वर्गापवर्गदा ‖5‖ ārādhitā saiva nṛṇāṃ bhogasvargāpavargadā ‖5‖
   
मार्कण्डेय उवाच ‖6‖ mārkaṇḍeya uvāca ‖6‖
   
इति तस्य वचः शृत्वा सुरथः स नराधिपः❘ iti tasya vacaḥ śṛtvā surathaḥ sa narādhipaḥ❘
प्रणिपत्य महाभागं तमृषिं संशितव्रतम् ‖7‖ praṇipatya mahābhāgaṃ tamṛśhiṃ saṃśitavratam ‖7‖
   
निर्विण्णोतिममत्वेन राज्यापहरेणन च❘ nirviṇṇotimamatvena rājyāpahareṇana ca❘
जगाम सद्यस्तपसे सच वैश्यो महामुने ‖8‖ jagāma sadyastapase saca vaiśyo mahāmune ‖8‖
   
सन्दर्शनार्थमम्भाया न’006छ्;पुलिन मास्थितः❘ sandarśanārthamambhāyā na’006Ch;pulina māsthitaḥ❘
स च वैश्यस्तपस्तेपे देवी सूक्तं परं जपन् ‖9‖ sa ca vaiśyastapastepe devī sūktaṃ paraṃ japan ‖9‖
   
तौ तस्मिन् पुलिने देव्याः कृत्वा मूर्तिं महीमयीम्❘ tau tasmin puline devyāḥ kṛtvā mūrtiṃ mahīmayīm❘
अर्हणां चक्रतुस्तस्याः पुष्पधूपाग्नितर्पणैः ‖10‖ arhaṇāṃ cakratustasyāḥ puśhpadhūpāgnitarpaṇaiḥ ‖10‖
   
निराहारौ यताहारौ तन्मनस्कौ समाहितौ❘ nirāhārau yatāhārau tanmanaskau samāhitau❘
ददतुस्तौ बलिञ्चैव निजगात्रासृगुक्षितम् ‖11‖ dadatustau baliñcaiva nijagātrāsṛgukśhitam ‖11‖
   
एवं समाराधयतोस्त्रिभिर्वर्षैर्यतात्मनोः❘ evaṃ samārādhayatostribhirvarśhairyatātmanoḥ❘
परितुष्टा जगद्धात्री प्रत्यक्षं प्राह चण्डिका ‖12‖ parituśhṭā jagaddhātrī pratyakśhaṃ prāha caṇḍikā ‖12‖
   
देव्युवाचा‖13‖ devyuvācā‖13‖
   
यत्प्रार्थ्यते त्वया भूप त्वया च कुलनन्दन❘ yatprārthyate tvayā bhūpa tvayā ca kulanandana❘
मत्तस्तत्प्राप्यतां सर्वं परितुष्टा ददामिते‖14‖ mattastatprāpyatāṃ sarvaṃ parituśhṭā dadāmite‖14‖
   
मार्कण्डेय उवाच‖15‖ mārkaṇḍeya uvāca‖15‖
   
ततो वव्रे नृपो राज्यमविभ्रंश्यन्यजन्मनि❘ tato vavre nṛpo rājyamavibhraṃśyanyajanmani❘
अत्रैवच च निजम् राज्यं हतशत्रुबलं बलात्‖16‖ atraivaca ca nijam rājyaṃ hataśatrubalaṃ balāt‖16‖
   
सोऽपि वैश्यस्ततो ज्ञानं वव्रे निर्विण्णमानसः❘ soapi vaiśyastato GYānaṃ vavre nirviṇṇamānasaḥ❘
ममेत्यहमिति प्राज्ञः सज्गविच्युति कारकम्‖17‖ mametyahamiti prāGYaḥ sajgavicyuti kārakam‖17‖
   
देव्युवाच‖18‖ devyuvāca‖18‖
   
स्वल्पैरहोभिर् नृपते स्वं राज्यं प्राप्स्यते भवान्❘ svalpairahobhir nṛpate svaṃ rājyaṃ prāpsyate bhavān❘
हत्वा रिपूनस्खलितं तव तत्र भविष्यति‖19‖ hatvā ripūnaskhalitaṃ tava tatra bhaviśhyati‖19‖
   
मृतश्च भूयः सम्प्राप्य जन्म देवाद्विवस्वतः❘ mṛtaśca bhūyaḥ samprāpya janma devādvivasvataḥ❘
सावर्णिको मनुर्नाम भवान्भुवि भविष्यति‖20‖ sāvarṇiko manurnāma bhavānbhuvi bhaviśhyati‖20‖
   
वैश्य वर्य त्वया यश्च वरोऽस्मत्तोऽभिवाञ्चितः❘ vaiśya varya tvayā yaśca varoasmattoabhivāñcitaḥ❘
तं प्रयच्छामि संसिद्ध्यै तव ज्ञानं भविष्यति‖21‖ taṃ prayacChāmi saṃsiddhyai tava GYānaṃ bhaviśhyati‖21‖
   
मार्कण्डेय उवाच mārkaṇḍeya uvāca
   
इति दत्वा तयोर्देवी यथाखिलषितं वरं❘ iti datvā tayordevī yathākhilaśhitaṃ varaṃ❘
भभूवान्तर्हिता सद्यो भक्त्या ताभ्यामभिष्टुता‖22‖ bhabhūvāntarhitā sadyo bhaktyā tābhyāmabhiśhṭutā‖22‖
   
एवं देव्या वरं लब्ध्वा सुरथः क्षत्रियर्षभः❘ evaṃ devyā varaṃ labdhvā surathaḥ kśhatriyarśhabhaḥ❘
सूर्याज्जन्म समासाद्य सावर्णिर्भविता मनुः‖23‖ sūryājjanma samāsādya sāvarṇirbhavitā manuḥ‖23‖
   
इति दत्वा तयोर्देवी यथभिलषितं वरम्❘ iti datvā tayordevī yathabhilaśhitaṃ varam❘
बभूवान्तर्हिता सध्यो भक्त्या ताभ्यामभिष्टुता‖24‖ babhūvāntarhitā sadhyo bhaktyā tābhyāmabhiśhṭutā‖24‖
   
एवं देव्या वरं लब्ध्वा सुरथः क्षत्रियर्षभः❘ evaṃ devyā varaṃ labdhvā surathaḥ kśhatriyarśhabhaḥ❘
सूर्याज्जन्म समासाद्य सावर्णिर्भविता मनुः‖25‖ sūryājjanma samāsādya sāvarṇirbhavitā manuḥ‖25‖
   
❘क्लीं ॐ| ❘klīṃ oṃ|
   
‖ जय जय श्री मार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवीमहत्य्मे सुरथवैश्य योर्वर प्रदानं नाम त्रयोदशोध्यायसमाप्तं ‖ ‖ jaya jaya śrī mārkaṇḍeyapurāṇe sāvarṇike manvantare devīmahatyme surathavaiśya yorvara pradānaṃ nāma trayodaśodhyāyasamāptaṃ ‖
   
‖श्री सप्त शती देवीमहत्म्यम् समाप्तं ‖ ‖śrī sapta śatī devīmahatmyam samāptaṃ ‖
❘ ॐ तत् सत् | ❘ oṃ tat sat |
   
**आहुति **āhuti
** ॐ क्लीं जयन्ती साङ्गायै सशक्तिकायै सपरिवारायै सवाहनायै श्री महात्रिपुरसुन्दर्यै महाहुतिं समर्पयामि नमः स्वाहा ‖ ** oṃ klīṃ jayantī sāṅgāyai saśaktikāyai saparivārāyai savāhanāyai śrī mahātripurasundaryai mahāhutiṃ samarpayāmi namaḥ svāhā ‖
   
ॐ खड्गिनी शूलिनी घॊरा गदिनी चक्रिणी तथा oṃ khaḍginī śūlinī ghorā gadinī chakriṇī tathā
शङ्खिणी चापिनी बाणा भुशुण्डीपरिघायुधा ❘ हृदयाय नमः | śaṅkhiṇī chāpinī bāṇā bhuśuṇḍīparighāyudhā ❘ hṛdayāya namaḥ |
   
ॐ शूलेन पाहिनो देवि पाहि खड्गेन चाम्बिके❘ oṃ śūlena pāhino devi pāhi khaḍgena chāmbike❘
घण्टास्वनेन नः पाहि चापज्यानिस्वनेन च शिरशेस्वाहा ❘ ghaṇṭāsvanena naḥ pāhi chāpajyānisvanena cha śiraśesvāhā ❘
   
ॐ प्राच्यां रक्ष प्रतीच्यां च चण्डिके दक्षरक्षिणे oṃ prāchyāṃ rakśha pratīchyāṃ cha chaṇḍike dakśharakśhiṇe
भ्रामरे नात्म शुलस्य उत्तरस्यां तथेश्वरि ❘ शिखायै वषट् | bhrāmare nātma śulasya uttarasyāṃ tatheśvari ❘ śikhāyai vaśhaṭ |
   
ॐ सॊउम्यानि यानिरूपाणि त्रैलोक्ये विचरन्तिते oṃ soumyāni yānirūpāṇi trailokye vicharantite
यानि चात्यन्त घोराणि तै रक्षास्मां स्तथा भुवं कवचाय हुं ❘ yāni chātyanta ghorāṇi tai rakśhāsmāṃ stathā bhuvaṃ kavachāya huṃ ❘
   
ॐ खड्ग शूल गदा दीनि यानि चास्ताणि तेम्बिके oṃ khaḍga śūla gadā dīni yāni chāstāṇi tembike
करपल्लवसङ्गीनि तैरस्मा न्रक्ष सर्वतः नेत्रत्रयाय वषट् ❘ karapallavasaṅgīni tairasmā nrakśha sarvataḥ netratrayāya vaśhaṭ ❘
   
ॐ सर्वस्वरूपे सर्वेशे सर्व शक्ति समन्विते oṃ sarvasvarūpe sarveśe sarva śakti samanvite
भयेभ्यस्त्राहिनो देवि दुर्गे देवि नमोस्तुते ❘ करतल करपृष्टाभ्यां नमः | bhayebhyastrāhino devi durge devi namostute ❘ karatala karapṛśhṭābhyāṃ namaḥ |
ॐ भूर्भुव स्सुवः इति दिग्विमिकः ❘ oṃ bhūrbhuva ssuvaḥ iti digvimikaḥ ❘