|
|
देवी महात्म्यम् दुर्गा सप्तशति त्रयोदशोऽध्यायः |
devī mahātmyam durgā saptaśati trayodaśoadhyāyaḥ |
|
|
सुरथवैश्ययोर्वरप्रदानं नाम त्रयोदशोऽध्यायः ‖ |
surathavaiśyayorvarapradānaṃ nāma trayodaśoadhyāyaḥ ‖ |
|
|
**ध्यानं |
**dhyānaṃ |
** ॐ बालार्क मण्डलाभासां चतुर्बाहुं त्रिलोचनां ❘ |
** oṃ bālārka maṇḍalābhāsāṃ caturbāhuṃ trilocanāṃ ❘ |
पाशाङ्कुश वराभीतीर्धारयन्तीं शिवां भजे ‖ |
pāśāṅkuśa varābhītīrdhārayantīṃ śivāṃ bhaje ‖ |
|
|
ऋषिरुवाच ‖ 1 ‖ |
ṛśhiruvāca ‖ 1 ‖ |
|
|
एतत्ते कथितं भूप देवीमाहात्म्यमुत्तमम् ❘ |
etatte kathitaṃ bhūpa devīmāhātmyamuttamam ❘ |
एवम्प्रभावा सा देवी ययेदं धार्यते जगत् ‖2‖ |
evamprabhāvā sā devī yayedaṃ dhāryate jagat ‖2‖ |
|
|
विद्या तथैव क्रियते भगवद्विष्णुमायया ❘ |
vidyā tathaiva kriyate bhagavadviśhṇumāyayā ❘ |
तया त्वमेष वैश्यश्च तथैवान्ये विवेकिनः ‖3‖ |
tayā tvameśha vaiśyaśca tathaivānye vivekinaḥ ‖3‖ |
|
|
तया त्वमेष वैश्यश्च तथैवान्ये विवेकिनः❘ |
tayā tvameśha vaiśyaśca tathaivānye vivekinaḥ❘ |
मोह्यन्ते मोहिताश्चैव मोहमेष्यन्ति चापरे ‖4‖ |
mohyante mohitāścaiva mohameśhyanti cāpare ‖4‖ |
|
|
तामुपैहि महाराज शरणं परमेश्वरीं❘ |
tāmupaihi mahārāja śaraṇaṃ parameśvarīṃ❘ |
आराधिता सैव नृणां भोगस्वर्गापवर्गदा ‖5‖ |
ārādhitā saiva nṛṇāṃ bhogasvargāpavargadā ‖5‖ |
|
|
मार्कण्डेय उवाच ‖6‖ |
mārkaṇḍeya uvāca ‖6‖ |
|
|
इति तस्य वचः शृत्वा सुरथः स नराधिपः❘ |
iti tasya vacaḥ śṛtvā surathaḥ sa narādhipaḥ❘ |
प्रणिपत्य महाभागं तमृषिं संशितव्रतम् ‖7‖ |
praṇipatya mahābhāgaṃ tamṛśhiṃ saṃśitavratam ‖7‖ |
|
|
निर्विण्णोतिममत्वेन राज्यापहरेणन च❘ |
nirviṇṇotimamatvena rājyāpahareṇana ca❘ |
जगाम सद्यस्तपसे सच वैश्यो महामुने ‖8‖ |
jagāma sadyastapase saca vaiśyo mahāmune ‖8‖ |
|
|
सन्दर्शनार्थमम्भाया न’006छ्;पुलिन मास्थितः❘ |
sandarśanārthamambhāyā na’006Ch;pulina māsthitaḥ❘ |
स च वैश्यस्तपस्तेपे देवी सूक्तं परं जपन् ‖9‖ |
sa ca vaiśyastapastepe devī sūktaṃ paraṃ japan ‖9‖ |
|
|
तौ तस्मिन् पुलिने देव्याः कृत्वा मूर्तिं महीमयीम्❘ |
tau tasmin puline devyāḥ kṛtvā mūrtiṃ mahīmayīm❘ |
अर्हणां चक्रतुस्तस्याः पुष्पधूपाग्नितर्पणैः ‖10‖ |
arhaṇāṃ cakratustasyāḥ puśhpadhūpāgnitarpaṇaiḥ ‖10‖ |
|
|
निराहारौ यताहारौ तन्मनस्कौ समाहितौ❘ |
nirāhārau yatāhārau tanmanaskau samāhitau❘ |
ददतुस्तौ बलिञ्चैव निजगात्रासृगुक्षितम् ‖11‖ |
dadatustau baliñcaiva nijagātrāsṛgukśhitam ‖11‖ |
|
|
एवं समाराधयतोस्त्रिभिर्वर्षैर्यतात्मनोः❘ |
evaṃ samārādhayatostribhirvarśhairyatātmanoḥ❘ |
परितुष्टा जगद्धात्री प्रत्यक्षं प्राह चण्डिका ‖12‖ |
parituśhṭā jagaddhātrī pratyakśhaṃ prāha caṇḍikā ‖12‖ |
|
|
देव्युवाचा‖13‖ |
devyuvācā‖13‖ |
|
|
यत्प्रार्थ्यते त्वया भूप त्वया च कुलनन्दन❘ |
yatprārthyate tvayā bhūpa tvayā ca kulanandana❘ |
मत्तस्तत्प्राप्यतां सर्वं परितुष्टा ददामिते‖14‖ |
mattastatprāpyatāṃ sarvaṃ parituśhṭā dadāmite‖14‖ |
|
|
मार्कण्डेय उवाच‖15‖ |
mārkaṇḍeya uvāca‖15‖ |
|
|
ततो वव्रे नृपो राज्यमविभ्रंश्यन्यजन्मनि❘ |
tato vavre nṛpo rājyamavibhraṃśyanyajanmani❘ |
अत्रैवच च निजम् राज्यं हतशत्रुबलं बलात्‖16‖ |
atraivaca ca nijam rājyaṃ hataśatrubalaṃ balāt‖16‖ |
|
|
सोऽपि वैश्यस्ततो ज्ञानं वव्रे निर्विण्णमानसः❘ |
soapi vaiśyastato GYānaṃ vavre nirviṇṇamānasaḥ❘ |
ममेत्यहमिति प्राज्ञः सज्गविच्युति कारकम्‖17‖ |
mametyahamiti prāGYaḥ sajgavicyuti kārakam‖17‖ |
|
|
देव्युवाच‖18‖ |
devyuvāca‖18‖ |
|
|
स्वल्पैरहोभिर् नृपते स्वं राज्यं प्राप्स्यते भवान्❘ |
svalpairahobhir nṛpate svaṃ rājyaṃ prāpsyate bhavān❘ |
हत्वा रिपूनस्खलितं तव तत्र भविष्यति‖19‖ |
hatvā ripūnaskhalitaṃ tava tatra bhaviśhyati‖19‖ |
|
|
मृतश्च भूयः सम्प्राप्य जन्म देवाद्विवस्वतः❘ |
mṛtaśca bhūyaḥ samprāpya janma devādvivasvataḥ❘ |
सावर्णिको मनुर्नाम भवान्भुवि भविष्यति‖20‖ |
sāvarṇiko manurnāma bhavānbhuvi bhaviśhyati‖20‖ |
|
|
वैश्य वर्य त्वया यश्च वरोऽस्मत्तोऽभिवाञ्चितः❘ |
vaiśya varya tvayā yaśca varoasmattoabhivāñcitaḥ❘ |
तं प्रयच्छामि संसिद्ध्यै तव ज्ञानं भविष्यति‖21‖ |
taṃ prayacChāmi saṃsiddhyai tava GYānaṃ bhaviśhyati‖21‖ |
|
|
मार्कण्डेय उवाच |
mārkaṇḍeya uvāca |
|
|
इति दत्वा तयोर्देवी यथाखिलषितं वरं❘ |
iti datvā tayordevī yathākhilaśhitaṃ varaṃ❘ |
भभूवान्तर्हिता सद्यो भक्त्या ताभ्यामभिष्टुता‖22‖ |
bhabhūvāntarhitā sadyo bhaktyā tābhyāmabhiśhṭutā‖22‖ |
|
|
एवं देव्या वरं लब्ध्वा सुरथः क्षत्रियर्षभः❘ |
evaṃ devyā varaṃ labdhvā surathaḥ kśhatriyarśhabhaḥ❘ |
सूर्याज्जन्म समासाद्य सावर्णिर्भविता मनुः‖23‖ |
sūryājjanma samāsādya sāvarṇirbhavitā manuḥ‖23‖ |
|
|
इति दत्वा तयोर्देवी यथभिलषितं वरम्❘ |
iti datvā tayordevī yathabhilaśhitaṃ varam❘ |
बभूवान्तर्हिता सध्यो भक्त्या ताभ्यामभिष्टुता‖24‖ |
babhūvāntarhitā sadhyo bhaktyā tābhyāmabhiśhṭutā‖24‖ |
|
|
एवं देव्या वरं लब्ध्वा सुरथः क्षत्रियर्षभः❘ |
evaṃ devyā varaṃ labdhvā surathaḥ kśhatriyarśhabhaḥ❘ |
सूर्याज्जन्म समासाद्य सावर्णिर्भविता मनुः‖25‖ |
sūryājjanma samāsādya sāvarṇirbhavitā manuḥ‖25‖ |
|
|
❘क्लीं ॐ| |
❘klīṃ oṃ| |
|
|
‖ जय जय श्री मार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवीमहत्य्मे सुरथवैश्य योर्वर प्रदानं नाम त्रयोदशोध्यायसमाप्तं ‖ |
‖ jaya jaya śrī mārkaṇḍeyapurāṇe sāvarṇike manvantare devīmahatyme surathavaiśya yorvara pradānaṃ nāma trayodaśodhyāyasamāptaṃ ‖ |
|
|
‖श्री सप्त शती देवीमहत्म्यम् समाप्तं ‖ |
‖śrī sapta śatī devīmahatmyam samāptaṃ ‖ |
❘ ॐ तत् सत् | |
❘ oṃ tat sat | |
|
|
**आहुति |
**āhuti |
** ॐ क्लीं जयन्ती साङ्गायै सशक्तिकायै सपरिवारायै सवाहनायै श्री महात्रिपुरसुन्दर्यै महाहुतिं समर्पयामि नमः स्वाहा ‖ |
** oṃ klīṃ jayantī sāṅgāyai saśaktikāyai saparivārāyai savāhanāyai śrī mahātripurasundaryai mahāhutiṃ samarpayāmi namaḥ svāhā ‖ |
|
|
ॐ खड्गिनी शूलिनी घॊरा गदिनी चक्रिणी तथा |
oṃ khaḍginī śūlinī ghorā gadinī chakriṇī tathā |
शङ्खिणी चापिनी बाणा भुशुण्डीपरिघायुधा ❘ हृदयाय नमः | |
śaṅkhiṇī chāpinī bāṇā bhuśuṇḍīparighāyudhā ❘ hṛdayāya namaḥ | |
|
|
ॐ शूलेन पाहिनो देवि पाहि खड्गेन चाम्बिके❘ |
oṃ śūlena pāhino devi pāhi khaḍgena chāmbike❘ |
घण्टास्वनेन नः पाहि चापज्यानिस्वनेन च शिरशेस्वाहा ❘ |
ghaṇṭāsvanena naḥ pāhi chāpajyānisvanena cha śiraśesvāhā ❘ |
|
|
ॐ प्राच्यां रक्ष प्रतीच्यां च चण्डिके दक्षरक्षिणे |
oṃ prāchyāṃ rakśha pratīchyāṃ cha chaṇḍike dakśharakśhiṇe |
भ्रामरे नात्म शुलस्य उत्तरस्यां तथेश्वरि ❘ शिखायै वषट् | |
bhrāmare nātma śulasya uttarasyāṃ tatheśvari ❘ śikhāyai vaśhaṭ | |
|
|
ॐ सॊउम्यानि यानिरूपाणि त्रैलोक्ये विचरन्तिते |
oṃ soumyāni yānirūpāṇi trailokye vicharantite |
यानि चात्यन्त घोराणि तै रक्षास्मां स्तथा भुवं कवचाय हुं ❘ |
yāni chātyanta ghorāṇi tai rakśhāsmāṃ stathā bhuvaṃ kavachāya huṃ ❘ |
|
|
ॐ खड्ग शूल गदा दीनि यानि चास्ताणि तेम्बिके |
oṃ khaḍga śūla gadā dīni yāni chāstāṇi tembike |
करपल्लवसङ्गीनि तैरस्मा न्रक्ष सर्वतः नेत्रत्रयाय वषट् ❘ |
karapallavasaṅgīni tairasmā nrakśha sarvataḥ netratrayāya vaśhaṭ ❘ |
|
|
ॐ सर्वस्वरूपे सर्वेशे सर्व शक्ति समन्विते |
oṃ sarvasvarūpe sarveśe sarva śakti samanvite |
भयेभ्यस्त्राहिनो देवि दुर्गे देवि नमोस्तुते ❘ करतल करपृष्टाभ्यां नमः | |
bhayebhyastrāhino devi durge devi namostute ❘ karatala karapṛśhṭābhyāṃ namaḥ | |
ॐ भूर्भुव स्सुवः इति दिग्विमिकः ❘ |
oṃ bhūrbhuva ssuvaḥ iti digvimikaḥ ❘ |
|
|