|
|
देवी महात्म्यम् दुर्गा सप्तशति द्वादशोऽध्यायः |
devī mahātmyam durgā saptaśati dvādaśoadhyāyaḥ |
|
|
फलश्रुतिर्नाम द्वादशोऽध्यायः ‖ |
phalaśrutirnāma dvādaśoadhyāyaḥ ‖ |
|
|
**ध्यानं |
**dhyānaṃ |
** विध्युद्धाम समप्रभां मृगपति स्कन्ध स्थितां भीषणां❘ |
** vidhyuddhāma samaprabhāṃ mṛgapati skandha sthitāṃ bhīśhaṇāṃ❘ |
कन्याभिः करवाल खेट विलसद्दस्ताभि रासेवितां |
kanyābhiḥ karavāla kheṭa vilasaddastābhi rāsevitāṃ |
हस्तैश्चक्र गधासि खेट विशिखां गुणं तर्जनीं |
hastaiśchakra gadhāsi kheṭa viśikhāṃ guṇaṃ tarjanīṃ |
विभ्राण मनलात्मिकां शिशिधरां दुर्गां त्रिनेत्रां भजे |
vibhrāṇa manalātmikāṃ śiśidharāṃ durgāṃ trinetrāṃ bhaje |
|
|
देव्युवाच‖1‖ |
devyuvāca‖1‖ |
|
|
एभिः स्तवैश्च मा नित्यं स्तोष्यते यः समाहितः❘ |
ebhiḥ stavaiśca mā nityaṃ stośhyate yaḥ samāhitaḥ❘ |
तस्याहं सकलां बाधां नाशयिष्याम्य संशयम् ‖2‖ |
tasyāhaṃ sakalāṃ bādhāṃ nāśayiśhyāmya saṃśayam ‖2‖ |
|
|
मधुकैटभनाशं च महिषासुरघातनम्❘ |
madhukaiṭabhanāśaṃ ca mahiśhāsuraghātanam❘ |
कीर्तियिष्यन्ति ये त द्वद्वधं शुम्भनिशुम्भयोः ‖3‖ |
kīrtiyiśhyanti ye ta dvadvadhaṃ śumbhaniśumbhayoḥ ‖3‖ |
|
|
अष्टम्यां च चतुर्धश्यां नवम्यां चैकचेतसः❘ |
aśhṭamyāṃ ca caturdhaśyāṃ navamyāṃ caikacetasaḥ❘ |
श्रोष्यन्ति चैव ये भक्त्या मम माहात्म्यमुत्तमम् ‖4‖ |
śrośhyanti caiva ye bhaktyā mama māhātmyamuttamam ‖4‖ |
|
|
न तेषां दुष्कृतं किञ्चिद् दुष्कृतोत्था न चापदः❘ |
na teśhāṃ duśhkṛtaṃ kiñcid duśhkṛtotthā na cāpadaḥ❘ |
भविष्यति न दारिद्र्यं न चै वेष्टवियोजनम् ‖5‖ |
bhaviśhyati na dāridryaṃ na cai veśhṭaviyojanam ‖5‖ |
|
|
शत्रुभ्यो न भयं तस्य दस्युतो वा न राजतः❘ |
śatrubhyo na bhayaṃ tasya dasyuto vā na rājataḥ❘ |
न शस्त्रानलतो यौघात् कदाचित् सम्भविष्यति ‖6‖ |
na śastrānalato yaughāt kadācit sambhaviśhyati ‖6‖ |
|
|
तस्मान्ममैतन्माहत्म्यं पठितव्यं समाहितैः❘ |
tasmānmamaitanmāhatmyaṃ paṭhitavyaṃ samāhitaiḥ❘ |
श्रोतव्यं च सदा भक्त्या परं स्वस्त्ययनं हि तत् ‖7‖ |
śrotavyaṃ ca sadā bhaktyā paraṃ svastyayanaṃ hi tat ‖7‖ |
|
|
उप सर्गान शेषांस्तु महामारी समुद्भवान्❘ |
upa sargāna śeśhāṃstu mahāmārī samudbhavān❘ |
तथा त्रिविध मुत्पातं माहात्म्यं शमयेन्मम ‖8‖ |
tathā trividha mutpātaṃ māhātmyaṃ śamayenmama ‖8‖ |
|
|
यत्रैत त्पठ्यते सम्यङ्नित्यमायतने मम❘ |
yatraita tpaṭhyate samyaṅnityamāyatane mama❘ |
सदा न तद्विमोक्ष्यामि सान्निध्यं तत्र मेस्थितम् ‖9‖ |
sadā na tadvimokśhyāmi sānnidhyaṃ tatra mesthitam ‖9‖ |
|
|
बलि प्रदाने पूजायामग्नि कार्ये महोत्सवे❘ |
bali pradāne pūjāyāmagni kārye mahotsave❘ |
सर्वं ममैतन्माहात्म्यं उच्चार्यं श्राव्यमेवच ‖10‖ |
sarvaṃ mamaitanmāhātmyaṃ uccāryaṃ śrāvyamevaca ‖10‖ |
|
|
जानताजानता वापि बलि पूजां तथा कृताम्❘ |
jānatājānatā vāpi bali pūjāṃ tathā kṛtām❘ |
प्रतीक्षिष्याम्यहं प्रीत्या वह्नि होमं तथा कृतम् ‖11‖ |
pratīkśhiśhyāmyahaṃ prītyā vahni homaṃ tathā kṛtam ‖11‖ |
|
|
शरत्काले महापूजा क्रियते याच वार्षिकी❘ |
śaratkāle mahāpūjā kriyate yāca vārśhikī❘ |
तस्यां ममैतन्माहात्म्यं श्रुत्वा भक्तिसमन्वितः ‖12‖ |
tasyāṃ mamaitanmāhātmyaṃ śrutvā bhaktisamanvitaḥ ‖12‖ |
|
|
सर्वबाधाविनिर्मुक्तो धनधान्यसमन्वितः❘ |
sarvabādhāvinirmukto dhanadhānyasamanvitaḥ❘ |
मनुष्यो मत्प्रसादेन भविष्यति न संशयः‖13‖ |
manuśhyo matprasādena bhaviśhyati na saṃśayaḥ‖13‖ |
|
|
श्रुत्वा ममैतन्माहात्म्यं तथा चोत्पत्तयः शुभाः❘ |
śrutvā mamaitanmāhātmyaṃ tathā cotpattayaḥ śubhāḥ❘ |
पराक्रमं च युद्धेषु जायते निर्भयः पुमान्‖14‖ |
parākramaṃ ca yuddheśhu jāyate nirbhayaḥ pumān‖14‖ |
|
|
रिपवः सङ्क्षयं यान्ति कल्याणां चोपपध्यते❘ |
ripavaḥ saṅkśhayaṃ yānti kaḻyāṇāṃ copapadhyate❘ |
नन्दते च कुलं पुंसां महात्म्यं ममशृण्वताम्‖15‖ |
nandate ca kulaṃ puṃsāṃ mahātmyaṃ mamaśṛṇvatām‖15‖ |
|
|
शान्तिकर्माणि सर्वत्र तथा दुःस्वप्नदर्शने❘ |
śāntikarmāṇi sarvatra tathā duḥsvapnadarśane❘ |
ग्रहपीडासु चोग्रासु महात्म्यं शृणुयान्मम‖16‖ |
grahapīḍāsu cogrāsu mahātmyaṃ śṛṇuyānmama‖16‖ |
|
|
उपसर्गाः शमं यान्ति ग्रहपीडाश्च दारुणाः |
upasargāḥ śamaṃ yānti grahapīḍāśca dāruṇāḥ |
दुःस्वप्नं च नृभिर्दृष्टं सुस्वप्नमुपजायते‖17‖ |
duḥsvapnaṃ ca nṛbhirdṛśhṭaṃ susvapnamupajāyate‖17‖ |
|
|
बालग्रहाभिभूतानं बालानां शान्तिकारकम्❘ |
bālagrahābhibhūtānaṃ bālānāṃ śāntikārakam❘ |
सङ्घातभेदे च नृणां मैत्रीकरणमुत्तमम्‖18‖ |
saṅghātabhede ca nṛṇāṃ maitrīkaraṇamuttamam‖18‖ |
|
|
दुर्वृत्तानामशेषाणां बलहानिकरं परम्❘ |
durvṛttānāmaśeśhāṇāṃ balahānikaraṃ param❘ |
रक्षोभूतपिशाचानां पठनादेव नाशनम्‖19‖ |
rakśhobhūtapiśācānāṃ paṭhanādeva nāśanam‖19‖ |
|
|
सर्वं ममैतन्माहात्म्यं मम सन्निधिकारकम्❘ |
sarvaṃ mamaitanmāhātmyaṃ mama sannidhikārakam❘ |
पशुपुष्पार्घ्यधूपैश्च गन्धदीपैस्तथोत्तमैः‖20‖ |
paśupuśhpārghyadhūpaiśca gandhadīpaistathottamaiḥ‖20‖ |
|
|
विप्राणां भोजनैर्होमैः प्रॊक्षणीयैरहर्निशम्❘ |
viprāṇāṃ bhojanairhomaiḥ prokśhaṇīyairaharniśam❘ |
अन्यैश्च विविधैर्भोगैः प्रदानैर्वत्सरेण या‖21‖ |
anyaiśca vividhairbhogaiḥ pradānairvatsareṇa yā‖21‖ |
|
|
प्रीतिर्मे क्रियते सास्मिन् सकृदुच्चरिते श्रुते❘ |
prītirme kriyate sāsmin sakṛduccarite śrute❘ |
श्रुतं हरति पापानि तथारोग्यं प्रयच्छति‖22‖ |
śrutaṃ harati pāpāni tathārogyaṃ prayacChati‖22‖ |
|
|
रक्षां करोति भूतेभ्यो जन्मनां कीर्तिनं मम❘ |
rakśhāṃ karoti bhūtebhyo janmanāṃ kīrtinaṃ mama❘ |
युद्देषु चरितं यन्मे दुष्ट दैत्य निबर्हणम्‖23‖ |
yuddeśhu caritaṃ yanme duśhṭa daitya nibarhaṇam‖23‖ |
|
|
तस्मिञ्छृते वैरिकृतं भयं पुंसां न जायते❘ |
tasmiñChṛte vairikṛtaṃ bhayaṃ puṃsāṃ na jāyate❘ |
युष्माभिः स्तुतयो याश्च याश्च ब्रह्मर्षिभिः कृताः‖24‖ |
yuśhmābhiḥ stutayo yāśca yāśca brahmarśhibhiḥ kṛtāḥ‖24‖ |
|
|
ब्रह्मणा च कृतास्तास्तु प्रयच्छन्तु शुभां मतिम्❘ |
brahmaṇā ca kṛtāstāstu prayacChantu śubhāṃ matim❘ |
अरण्ये प्रान्तरे वापि दावाग्नि परिवारितः‖25‖ |
araṇye prāntare vāpi dāvāgni parivāritaḥ‖25‖ |
|
|
दस्युभिर्वा वृतः शून्ये गृहीतो वापि शतृभिः❘ |
dasyubhirvā vṛtaḥ śūnye gṛhīto vāpi śatṛbhiḥ❘ |
सिंहव्याघ्रानुयातो वा वनेवा वन हस्तिभिः‖26‖ |
siṃhavyāghrānuyāto vā vanevā vana hastibhiḥ‖26‖ |
|
|
राज्ञा क्रुद्देन चाज्ञप्तो वध्यो बन्द गतोऽपिवा❘ |
rāGYā kruddena cāGYapto vadhyo banda gatoapivā❘ |
आघूर्णितो वा वातेन स्थितः पोते महार्णवे‖27‖ |
āghūrṇito vā vātena sthitaḥ pote mahārṇave‖27‖ |
|
|
पतत्सु चापि शस्त्रेषु सङ्ग्रामे भृशदारुणे❘ |
patatsu cāpi śastreśhu saṅgrāme bhṛśadāruṇe❘ |
सर्वाबाधाशु घोरासु वेदनाभ्यर्दितोऽपिवा‖28‖ |
sarvābādhāśu ghorāsu vedanābhyarditoapivā‖28‖ |
|
|
स्मरन् ममैतच्चरितं नरो मुच्येत सङ्कटात्❘ |
smaran mamaitaccaritaṃ naro mucyeta saṅkaṭāt❘ |
मम प्रभावात्सिंहाद्या दस्यवो वैरिण स्तथा‖29‖ |
mama prabhāvātsiṃhādyā dasyavo vairiṇa stathā‖29‖ |
|
|
दूरादेव पलायन्ते स्मरतश्चरितं मम‖30‖ |
dūrādeva palāyante smarataścaritaṃ mama‖30‖ |
|
|
ऋषिरुवाच‖31‖ |
ṛśhiruvāca‖31‖ |
|
|
इत्युक्त्वा सा भगवती चण्डिका चण्डविक्रमा❘ |
ityuktvā sā bhagavatī caṇḍikā caṇḍavikramā❘ |
पश्यतां सर्व देवानां तत्रैवान्तरधीयत‖32‖ |
paśyatāṃ sarva devānāṃ tatraivāntaradhīyata‖32‖ |
|
|
तेऽपि देवा निरातङ्काः स्वाधिकारान्यथा पुरा❘ |
teapi devā nirātaṅkāḥ svādhikārānyathā purā❘ |
यज्ञभागभुजः सर्वे चक्रुर्वि निहतारयः‖33‖ |
yaGYabhāgabhujaḥ sarve cakrurvi nihatārayaḥ‖33‖ |
|
|
दैत्याश्च देव्या निहते शुम्भे देवरिपॊउ युधि |
daityāśca devyā nihate śumbhe devaripou yudhi |
जगद्विध्वंसके तस्मिन् महोग्रेऽतुल विक्रमे‖34‖ |
jagadvidhvaṃsake tasmin mahogreatula vikrame‖34‖ |
|
|
|
|
निशुम्भे च महावीर्ये शेषाः पातालमाययुः‖35‖ |
niśumbhe ca mahāvīrye śeśhāḥ pātāḻamāyayuḥ‖35‖ |
|
|
एवं भगवती देवी सा नित्यापि पुनः पुनः❘ |
evaṃ bhagavatī devī sā nityāpi punaḥ punaḥ❘ |
सम्भूय कुरुते भूप जगतः परिपालनम्‖36‖ |
sambhūya kurute bhūpa jagataḥ paripālanam‖36‖ |
|
|
तयैतन्मोह्यते विश्वं सैव विश्वं प्रसूयते❘ |
tayaitanmohyate viśvaṃ saiva viśvaṃ prasūyate❘ |
सायाचिता च विज्ञानं तुष्टा ऋद्धिं प्रयच्छति‖37‖ |
sāyācitā ca viGYānaṃ tuśhṭā ṛddhiṃ prayacChati‖37‖ |
|
|
व्याप्तं तयैतत्सकलं ब्रह्माण्डं मनुजेश्वर❘ |
vyāptaṃ tayaitatsakalaṃ brahmāṇḍaṃ manujeśvara❘ |
महादेव्या महाकाली महामारी स्वरूपया‖38‖ |
mahādevyā mahākāḻī mahāmārī svarūpayā‖38‖ |
|
|
सैव काले महामारी सैव सृष्तिर्भवत्यजा❘ |
saiva kāle mahāmārī saiva sṛśhtirbhavatyajā❘ |
स्थितिं करोति भूतानां सैव काले सनातनी‖39‖ |
sthitiṃ karoti bhūtānāṃ saiva kāle sanātanī‖39‖ |
|
|
भवकाले नृणां सैव लक्ष्मीर्वृद्धिप्रदा गृहे❘ |
bhavakāle nṛṇāṃ saiva lakśhmīrvṛddhipradā gṛhe❘ |
सैवाभावे तथा लक्ष्मी र्विनाशायोपजायते‖40‖ |
saivābhāve tathā lakśhmī rvināśāyopajāyate‖40‖ |
|
|
स्तुता सम्पूजिता पुष्पैर्गन्धधूपादिभिस्तथा❘ |
stutā sampūjitā puśhpairgandhadhūpādibhistathā❘ |
ददाति वित्तं पुत्रांश्च मतिं धर्मे गतिं शुभां‖41‖ |
dadāti vittaṃ putrāṃśca matiṃ dharme gatiṃ śubhāṃ‖41‖ |
|
|
‖ इति श्री मार्कण्डेय पुराणे सावर्निके मन्वन्तरे देवी महत्म्ये फलश्रुतिर्नाम द्वादशोऽध्याय समाप्तं ‖ |
‖ iti śrī mārkaṇḍeya purāṇe sāvarnike manvantare devī mahatmye phalaśrutirnāma dvādaśoadhyāya samāptaṃ ‖ |
|
|
**आहुति |
**āhuti |
** ॐ क्लीं जयन्ती साङ्गायै सशक्तिकायै सपरिवारायै सवाहनायै वरप्रधायै वैष्णवी देव्यै अहाहुतिं समर्पयामि नमः स्वाहा ‖ |
** oṃ klīṃ jayantī sāṅgāyai saśaktikāyai saparivārāyai savāhanāyai varapradhāyai vaiśhṇavī devyai ahāhutiṃ samarpayāmi namaḥ svāhā ‖ |
|
|