blog

Devi Mahatmyam Durga Saptasati Chapter 12

Devanagari English
   
देवी महात्म्यम् दुर्गा सप्तशति द्वादशोऽध्यायः devī mahātmyam durgā saptaśati dvādaśoadhyāyaḥ
   
फलश्रुतिर्नाम द्वादशोऽध्यायः ‖ phalaśrutirnāma dvādaśoadhyāyaḥ ‖
   
**ध्यानं **dhyānaṃ
** विध्युद्धाम समप्रभां मृगपति स्कन्ध स्थितां भीषणां❘ ** vidhyuddhāma samaprabhāṃ mṛgapati skandha sthitāṃ bhīśhaṇāṃ❘
कन्याभिः करवाल खेट विलसद्दस्ताभि रासेवितां kanyābhiḥ karavāla kheṭa vilasaddastābhi rāsevitāṃ
हस्तैश्चक्र गधासि खेट विशिखां गुणं तर्जनीं hastaiśchakra gadhāsi kheṭa viśikhāṃ guṇaṃ tarjanīṃ
विभ्राण मनलात्मिकां शिशिधरां दुर्गां त्रिनेत्रां भजे vibhrāṇa manalātmikāṃ śiśidharāṃ durgāṃ trinetrāṃ bhaje
   
देव्युवाच‖1‖ devyuvāca‖1‖
   
एभिः स्तवैश्च मा नित्यं स्तोष्यते यः समाहितः❘ ebhiḥ stavaiśca mā nityaṃ stośhyate yaḥ samāhitaḥ❘
तस्याहं सकलां बाधां नाशयिष्याम्य संशयम् ‖2‖ tasyāhaṃ sakalāṃ bādhāṃ nāśayiśhyāmya saṃśayam ‖2‖
   
मधुकैटभनाशं च महिषासुरघातनम्❘ madhukaiṭabhanāśaṃ ca mahiśhāsuraghātanam❘
कीर्तियिष्यन्ति ये त द्वद्वधं शुम्भनिशुम्भयोः ‖3‖ kīrtiyiśhyanti ye ta dvadvadhaṃ śumbhaniśumbhayoḥ ‖3‖
   
अष्टम्यां च चतुर्धश्यां नवम्यां चैकचेतसः❘ aśhṭamyāṃ ca caturdhaśyāṃ navamyāṃ caikacetasaḥ❘
श्रोष्यन्ति चैव ये भक्त्या मम माहात्म्यमुत्तमम् ‖4‖ śrośhyanti caiva ye bhaktyā mama māhātmyamuttamam ‖4‖
   
न तेषां दुष्कृतं किञ्चिद् दुष्कृतोत्था न चापदः❘ na teśhāṃ duśhkṛtaṃ kiñcid duśhkṛtotthā na cāpadaḥ❘
भविष्यति न दारिद्र्यं न चै वेष्टवियोजनम् ‖5‖ bhaviśhyati na dāridryaṃ na cai veśhṭaviyojanam ‖5‖
   
शत्रुभ्यो न भयं तस्य दस्युतो वा न राजतः❘ śatrubhyo na bhayaṃ tasya dasyuto vā na rājataḥ❘
न शस्त्रानलतो यौघात् कदाचित् सम्भविष्यति ‖6‖ na śastrānalato yaughāt kadācit sambhaviśhyati ‖6‖
   
तस्मान्ममैतन्माहत्म्यं पठितव्यं समाहितैः❘ tasmānmamaitanmāhatmyaṃ paṭhitavyaṃ samāhitaiḥ❘
श्रोतव्यं च सदा भक्त्या परं स्वस्त्ययनं हि तत् ‖7‖ śrotavyaṃ ca sadā bhaktyā paraṃ svastyayanaṃ hi tat ‖7‖
   
उप सर्गान शेषांस्तु महामारी समुद्भवान्❘ upa sargāna śeśhāṃstu mahāmārī samudbhavān❘
तथा त्रिविध मुत्पातं माहात्म्यं शमयेन्मम ‖8‖ tathā trividha mutpātaṃ māhātmyaṃ śamayenmama ‖8‖
   
यत्रैत त्पठ्यते सम्यङ्नित्यमायतने मम❘ yatraita tpaṭhyate samyaṅnityamāyatane mama❘
सदा न तद्विमोक्ष्यामि सान्निध्यं तत्र मेस्थितम् ‖9‖ sadā na tadvimokśhyāmi sānnidhyaṃ tatra mesthitam ‖9‖
   
बलि प्रदाने पूजायामग्नि कार्ये महोत्सवे❘ bali pradāne pūjāyāmagni kārye mahotsave❘
सर्वं ममैतन्माहात्म्यं उच्चार्यं श्राव्यमेवच ‖10‖ sarvaṃ mamaitanmāhātmyaṃ uccāryaṃ śrāvyamevaca ‖10‖
   
जानताजानता वापि बलि पूजां तथा कृताम्❘ jānatājānatā vāpi bali pūjāṃ tathā kṛtām❘
प्रतीक्षिष्याम्यहं प्रीत्या वह्नि होमं तथा कृतम् ‖11‖ pratīkśhiśhyāmyahaṃ prītyā vahni homaṃ tathā kṛtam ‖11‖
   
शरत्काले महापूजा क्रियते याच वार्षिकी❘ śaratkāle mahāpūjā kriyate yāca vārśhikī❘
तस्यां ममैतन्माहात्म्यं श्रुत्वा भक्तिसमन्वितः ‖12‖ tasyāṃ mamaitanmāhātmyaṃ śrutvā bhaktisamanvitaḥ ‖12‖
   
सर्वबाधाविनिर्मुक्तो धनधान्यसमन्वितः❘ sarvabādhāvinirmukto dhanadhānyasamanvitaḥ❘
मनुष्यो मत्प्रसादेन भविष्यति न संशयः‖13‖ manuśhyo matprasādena bhaviśhyati na saṃśayaḥ‖13‖
   
श्रुत्वा ममैतन्माहात्म्यं तथा चोत्पत्तयः शुभाः❘ śrutvā mamaitanmāhātmyaṃ tathā cotpattayaḥ śubhāḥ❘
पराक्रमं च युद्धेषु जायते निर्भयः पुमान्‖14‖ parākramaṃ ca yuddheśhu jāyate nirbhayaḥ pumān‖14‖
   
रिपवः सङ्क्षयं यान्ति कल्याणां चोपपध्यते❘ ripavaḥ saṅkśhayaṃ yānti kaḻyāṇāṃ copapadhyate❘
नन्दते च कुलं पुंसां महात्म्यं ममशृण्वताम्‖15‖ nandate ca kulaṃ puṃsāṃ mahātmyaṃ mamaśṛṇvatām‖15‖
   
शान्तिकर्माणि सर्वत्र तथा दुःस्वप्नदर्शने❘ śāntikarmāṇi sarvatra tathā duḥsvapnadarśane❘
ग्रहपीडासु चोग्रासु महात्म्यं शृणुयान्मम‖16‖ grahapīḍāsu cogrāsu mahātmyaṃ śṛṇuyānmama‖16‖
   
उपसर्गाः शमं यान्ति ग्रहपीडाश्च दारुणाः upasargāḥ śamaṃ yānti grahapīḍāśca dāruṇāḥ
दुःस्वप्नं च नृभिर्दृष्टं सुस्वप्नमुपजायते‖17‖ duḥsvapnaṃ ca nṛbhirdṛśhṭaṃ susvapnamupajāyate‖17‖
   
बालग्रहाभिभूतानं बालानां शान्तिकारकम्❘ bālagrahābhibhūtānaṃ bālānāṃ śāntikārakam❘
सङ्घातभेदे च नृणां मैत्रीकरणमुत्तमम्‖18‖ saṅghātabhede ca nṛṇāṃ maitrīkaraṇamuttamam‖18‖
   
दुर्वृत्तानामशेषाणां बलहानिकरं परम्❘ durvṛttānāmaśeśhāṇāṃ balahānikaraṃ param❘
रक्षोभूतपिशाचानां पठनादेव नाशनम्‖19‖ rakśhobhūtapiśācānāṃ paṭhanādeva nāśanam‖19‖
   
सर्वं ममैतन्माहात्म्यं मम सन्निधिकारकम्❘ sarvaṃ mamaitanmāhātmyaṃ mama sannidhikārakam❘
पशुपुष्पार्घ्यधूपैश्च गन्धदीपैस्तथोत्तमैः‖20‖ paśupuśhpārghyadhūpaiśca gandhadīpaistathottamaiḥ‖20‖
   
विप्राणां भोजनैर्होमैः प्रॊक्षणीयैरहर्निशम्❘ viprāṇāṃ bhojanairhomaiḥ prokśhaṇīyairaharniśam❘
अन्यैश्च विविधैर्भोगैः प्रदानैर्वत्सरेण या‖21‖ anyaiśca vividhairbhogaiḥ pradānairvatsareṇa yā‖21‖
   
प्रीतिर्मे क्रियते सास्मिन् सकृदुच्चरिते श्रुते❘ prītirme kriyate sāsmin sakṛduccarite śrute❘
श्रुतं हरति पापानि तथारोग्यं प्रयच्छति‖22‖ śrutaṃ harati pāpāni tathārogyaṃ prayacChati‖22‖
   
रक्षां करोति भूतेभ्यो जन्मनां कीर्तिनं मम❘ rakśhāṃ karoti bhūtebhyo janmanāṃ kīrtinaṃ mama❘
युद्देषु चरितं यन्मे दुष्ट दैत्य निबर्हणम्‖23‖ yuddeśhu caritaṃ yanme duśhṭa daitya nibarhaṇam‖23‖
   
तस्मिञ्छृते वैरिकृतं भयं पुंसां न जायते❘ tasmiñChṛte vairikṛtaṃ bhayaṃ puṃsāṃ na jāyate❘
युष्माभिः स्तुतयो याश्च याश्च ब्रह्मर्षिभिः कृताः‖24‖ yuśhmābhiḥ stutayo yāśca yāśca brahmarśhibhiḥ kṛtāḥ‖24‖
   
ब्रह्मणा च कृतास्तास्तु प्रयच्छन्तु शुभां मतिम्❘ brahmaṇā ca kṛtāstāstu prayacChantu śubhāṃ matim❘
अरण्ये प्रान्तरे वापि दावाग्नि परिवारितः‖25‖ araṇye prāntare vāpi dāvāgni parivāritaḥ‖25‖
   
दस्युभिर्वा वृतः शून्ये गृहीतो वापि शतृभिः❘ dasyubhirvā vṛtaḥ śūnye gṛhīto vāpi śatṛbhiḥ❘
सिंहव्याघ्रानुयातो वा वनेवा वन हस्तिभिः‖26‖ siṃhavyāghrānuyāto vā vanevā vana hastibhiḥ‖26‖
   
राज्ञा क्रुद्देन चाज्ञप्तो वध्यो बन्द गतोऽपिवा❘ rāGYā kruddena cāGYapto vadhyo banda gatoapivā❘
आघूर्णितो वा वातेन स्थितः पोते महार्णवे‖27‖ āghūrṇito vā vātena sthitaḥ pote mahārṇave‖27‖
   
पतत्सु चापि शस्त्रेषु सङ्ग्रामे भृशदारुणे❘ patatsu cāpi śastreśhu saṅgrāme bhṛśadāruṇe❘
सर्वाबाधाशु घोरासु वेदनाभ्यर्दितोऽपिवा‖28‖ sarvābādhāśu ghorāsu vedanābhyarditoapivā‖28‖
   
स्मरन् ममैतच्चरितं नरो मुच्येत सङ्कटात्❘ smaran mamaitaccaritaṃ naro mucyeta saṅkaṭāt❘
मम प्रभावात्सिंहाद्या दस्यवो वैरिण स्तथा‖29‖ mama prabhāvātsiṃhādyā dasyavo vairiṇa stathā‖29‖
   
दूरादेव पलायन्ते स्मरतश्चरितं मम‖30‖ dūrādeva palāyante smarataścaritaṃ mama‖30‖
   
ऋषिरुवाच‖31‖ ṛśhiruvāca‖31‖
   
इत्युक्त्वा सा भगवती चण्डिका चण्डविक्रमा❘ ityuktvā sā bhagavatī caṇḍikā caṇḍavikramā❘
पश्यतां सर्व देवानां तत्रैवान्तरधीयत‖32‖ paśyatāṃ sarva devānāṃ tatraivāntaradhīyata‖32‖
   
तेऽपि देवा निरातङ्काः स्वाधिकारान्यथा पुरा❘ teapi devā nirātaṅkāḥ svādhikārānyathā purā❘
यज्ञभागभुजः सर्वे चक्रुर्वि निहतारयः‖33‖ yaGYabhāgabhujaḥ sarve cakrurvi nihatārayaḥ‖33‖
   
दैत्याश्च देव्या निहते शुम्भे देवरिपॊउ युधि daityāśca devyā nihate śumbhe devaripou yudhi
जगद्विध्वंसके तस्मिन् महोग्रेऽतुल विक्रमे‖34‖ jagadvidhvaṃsake tasmin mahogreatula vikrame‖34‖
   
   
निशुम्भे च महावीर्ये शेषाः पातालमाययुः‖35‖ niśumbhe ca mahāvīrye śeśhāḥ pātāḻamāyayuḥ‖35‖
   
एवं भगवती देवी सा नित्यापि पुनः पुनः❘ evaṃ bhagavatī devī sā nityāpi punaḥ punaḥ❘
सम्भूय कुरुते भूप जगतः परिपालनम्‖36‖ sambhūya kurute bhūpa jagataḥ paripālanam‖36‖
   
तयैतन्मोह्यते विश्वं सैव विश्वं प्रसूयते❘ tayaitanmohyate viśvaṃ saiva viśvaṃ prasūyate❘
सायाचिता च विज्ञानं तुष्टा ऋद्धिं प्रयच्छति‖37‖ sāyācitā ca viGYānaṃ tuśhṭā ṛddhiṃ prayacChati‖37‖
   
व्याप्तं तयैतत्सकलं ब्रह्माण्डं मनुजेश्वर❘ vyāptaṃ tayaitatsakalaṃ brahmāṇḍaṃ manujeśvara❘
महादेव्या महाकाली महामारी स्वरूपया‖38‖ mahādevyā mahākāḻī mahāmārī svarūpayā‖38‖
   
सैव काले महामारी सैव सृष्तिर्भवत्यजा❘ saiva kāle mahāmārī saiva sṛśhtirbhavatyajā❘
स्थितिं करोति भूतानां सैव काले सनातनी‖39‖ sthitiṃ karoti bhūtānāṃ saiva kāle sanātanī‖39‖
   
भवकाले नृणां सैव लक्ष्मीर्वृद्धिप्रदा गृहे❘ bhavakāle nṛṇāṃ saiva lakśhmīrvṛddhipradā gṛhe❘
सैवाभावे तथा लक्ष्मी र्विनाशायोपजायते‖40‖ saivābhāve tathā lakśhmī rvināśāyopajāyate‖40‖
   
स्तुता सम्पूजिता पुष्पैर्गन्धधूपादिभिस्तथा❘ stutā sampūjitā puśhpairgandhadhūpādibhistathā❘
ददाति वित्तं पुत्रांश्च मतिं धर्मे गतिं शुभां‖41‖ dadāti vittaṃ putrāṃśca matiṃ dharme gatiṃ śubhāṃ‖41‖
   
‖ इति श्री मार्कण्डेय पुराणे सावर्निके मन्वन्तरे देवी महत्म्ये फलश्रुतिर्नाम द्वादशोऽध्याय समाप्तं ‖ ‖ iti śrī mārkaṇḍeya purāṇe sāvarnike manvantare devī mahatmye phalaśrutirnāma dvādaśoadhyāya samāptaṃ ‖
   
**आहुति **āhuti
** ॐ क्लीं जयन्ती साङ्गायै सशक्तिकायै सपरिवारायै सवाहनायै वरप्रधायै वैष्णवी देव्यै अहाहुतिं समर्पयामि नमः स्वाहा ‖ ** oṃ klīṃ jayantī sāṅgāyai saśaktikāyai saparivārāyai savāhanāyai varapradhāyai vaiśhṇavī devyai ahāhutiṃ samarpayāmi namaḥ svāhā ‖