|
|
देवी महात्म्यम् दुर्गा सप्तशति एकादशोऽध्यायः |
devī mahātmyam durgā saptaśati ekādaśoadhyāyaḥ |
|
|
नारायणीस्तुतिर्नाम एकादशोऽध्यायः ‖ |
nārāyaṇīstutirnāma ekādaśoadhyāyaḥ ‖ |
|
|
**ध्यानं |
**dhyānaṃ |
** ॐ बालार्कविद्युतिं इन्दुकिरीटां तुङ्गकुचां नयनत्रययुक्ताम् ❘ |
** oṃ bālārkavidyutiṃ indukirīṭāṃ tuṅgakucāṃ nayanatrayayuktām ❘ |
स्मेरमुखीं वरदाङ्कुशपाशभीतिकरां प्रभजे भुवनेशीम् ‖ |
smeramukhīṃ varadāṅkuśapāśabhītikarāṃ prabhaje bhuvaneśīm ‖ |
|
|
ऋषिरुवाच‖1‖ |
ṛśhiruvāca‖1‖ |
|
|
देव्या हते तत्र महासुरेन्द्रे |
devyā hate tatra mahāsurendre |
सेन्द्राः सुरा वह्निपुरोगमास्ताम्❘ |
sendrāḥ surā vahnipurogamāstām❘ |
कात्यायनीं तुष्टुवुरिष्टलाभा- |
kātyāyanīṃ tuśhṭuvuriśhṭalābhā- |
द्विकासिवक्त्राब्ज विकासिताशाः ‖ 2 ‖ |
dvikāsivaktrābja vikāsitāśāḥ ‖ 2 ‖ |
|
|
देवि प्रपन्नार्तिहरे प्रसीद |
devi prapannārtihare prasīda |
प्रसीद मातर्जगतोऽभिलस्य❘ |
prasīda mātarjagatoabhilasya❘ |
प्रसीदविश्वेश्वरि पाहिविश्वं |
prasīdaviśveśvari pāhiviśvaṃ |
त्वमीश्वरी देवि चराचरस्य ‖3‖ |
tvamīśvarī devi carācarasya ‖3‖ |
|
|
आधार भूता जगतस्त्वमेका |
ādhāra bhūtā jagatastvamekā |
महीस्वरूपेण यतः स्थितासि |
mahīsvarūpeṇa yataḥ sthitāsi |
अपां स्वरूप स्थितया त्वयैत |
apāṃ svarūpa sthitayā tvayaita |
दाप्यायते कृत्स्नमलङ्घ्य वीर्ये ‖4‖ |
dāpyāyate kṛtsnamalaṅghya vīrye ‖4‖ |
|
|
त्वं वैष्णवीशक्तिरनन्तवीर्या |
tvaṃ vaiśhṇavīśaktiranantavīryā |
विश्वस्य बीजं परमासि माया❘ |
viśvasya bījaṃ paramāsi māyā❘ |
सम्मोहितं देविसमस्त मेतत्- |
sammohitaṃ devisamasta metat- |
त्त्वं वै प्रसन्ना भुवि मुक्तिहेतुः ‖5‖ |
ttvaṃ vai prasannā bhuvi muktihetuḥ ‖5‖ |
|
|
विद्याः समस्तास्तव देवि भेदाः❘ |
vidyāḥ samastāstava devi bhedāḥ❘ |
स्त्रियः समस्ताः सकला जगत्सु❘ |
striyaḥ samastāḥ sakalā jagatsu❘ |
त्वयैकया पूरितमम्बयैतत् |
tvayaikayā pūritamambayaitat |
काते स्तुतिः स्तव्यपरापरोक्तिः ‖6‖ |
kāte stutiḥ stavyaparāparoktiḥ ‖6‖ |
|
|
सर्व भूता यदा देवी भुक्ति मुक्तिप्रदायिनी❘ |
sarva bhūtā yadā devī bhukti muktipradāyinī❘ |
त्वं स्तुता स्तुतये का वा भवन्तु परमोक्तयः ‖7‖ |
tvaṃ stutā stutaye kā vā bhavantu paramoktayaḥ ‖7‖ |
|
|
सर्वस्य बुद्धिरूपेण जनस्य हृदि संस्थिते❘ |
sarvasya buddhirūpeṇa janasya hṛdi saṃsthite❘ |
स्वर्गापवर्गदे देवि नारायणि नमोऽस्तुते ‖8‖ |
svargāpavargade devi nārāyaṇi namoastute ‖8‖ |
|
|
कलाकाष्ठादिरूपेण परिणाम प्रदायिनि❘ |
kalākāśhṭhādirūpeṇa pariṇāma pradāyini❘ |
विश्वस्योपरतौ शक्ते नारायणि नमोस्तुते ‖9‖ |
viśvasyoparatau śakte nārāyaṇi namostute ‖9‖ |
|
|
सर्व मङ्गल माङ्गल्ये शिवे सर्वार्थ साधिके❘ |
sarva maṅgaḻa māṅgaḻye śive sarvārtha sādhike❘ |
शरण्ये त्रयम्बके गौरी नारायणि नमोऽस्तुते ‖10‖ |
śaraṇye trayambake gaurī nārāyaṇi namoastute ‖10‖ |
|
|
सृष्टिस्थितिविनाशानां शक्तिभूते सनातनि❘ |
sṛśhṭisthitivināśānāṃ śaktibhūte sanātani❘ |
गुणाश्रये गुणमये नारायणि नमोऽस्तुते ‖11‖ |
guṇāśraye guṇamaye nārāyaṇi namoastute ‖11‖ |
|
|
शरणागत दीनार्त परित्राणपरायणे❘ |
śaraṇāgata dīnārta paritrāṇaparāyaṇe❘ |
सर्वस्यार्तिहरे देवि नारायणि नमोऽस्तुते ‖12‖ |
sarvasyārtihare devi nārāyaṇi namoastute ‖12‖ |
|
|
हंसयुक्त विमानस्थे ब्रह्माणी रूपधारिणी❘ |
haṃsayukta vimānasthe brahmāṇī rūpadhāriṇī❘ |
कौशाम्भः क्षरिके देवि नारायणि नमोऽस्तुते‖13‖ |
kauśāmbhaḥ kśharike devi nārāyaṇi namoastute‖13‖ |
|
|
त्रिशूलचन्द्राहिधरे महावृषभवाहिनि❘ |
triśūlacandrāhidhare mahāvṛśhabhavāhini❘ |
माहेश्वरी स्वरूपेण नारायणि नमोऽस्तुते‖14‖ |
māheśvarī svarūpeṇa nārāyaṇi namoastute‖14‖ |
|
|
मयूर कुक्कुटवृते महाशक्तिधरेऽनघे❘ |
mayūra kukkuṭavṛte mahāśaktidhareanaghe❘ |
कौमारीरूपसंस्थाने नारायणि नमोस्तुते‖15‖ |
kaumārīrūpasaṃsthāne nārāyaṇi namostute‖15‖ |
|
|
शङ्खचक्रगदाशार्ङ्गगृहीतपरमायुधे❘ |
śaṅkhacakragadāśārṅgagṛhītaparamāyudhe❘ |
प्रसीद वैष्णवीरूपेनारायणि नमोऽस्तुते‖16‖ |
prasīda vaiśhṇavīrūpenārāyaṇi namoastute‖16‖ |
|
|
गृहीतोग्रमहाचक्रे दंष्त्रोद्धृतवसुन्धरे❘ |
gṛhītogramahācakre daṃśhtroddhṛtavasundhare❘ |
वराहरूपिणि शिवे नारायणि नमोस्तुते‖17‖ |
varāharūpiṇi śive nārāyaṇi namostute‖17‖ |
|
|
नृसिंहरूपेणोग्रेण हन्तुं दैत्यान् कृतोद्यमे❘ |
nṛsiṃharūpeṇogreṇa hantuṃ daityān kṛtodyame❘ |
त्रैलोक्यत्राणसहिते नारायणि नमोऽस्तुते‖18‖ |
trailokyatrāṇasahite nārāyaṇi namoastute‖18‖ |
|
|
किरीटिनि महावज्रे सहस्रनयनोज्ज्वले❘ |
kirīṭini mahāvajre sahasranayanojjvale❘ |
वृत्रप्राणहारे चैन्द्रि नारायणि नमोऽस्तुते‖19‖ |
vṛtraprāṇahāre caindri nārāyaṇi namoastute‖19‖ |
|
|
शिवदूतीस्वरूपेण हतदैत्य महाबले❘ |
śivadūtīsvarūpeṇa hatadaitya mahābale❘ |
घोररूपे महारावे नारायणि नमोऽस्तुते‖20‖ |
ghorarūpe mahārāve nārāyaṇi namoastute‖20‖ |
|
|
दंष्त्राकराल वदने शिरोमालाविभूषणे❘ |
daṃśhtrākarāḻa vadane śiromālāvibhūśhaṇe❘ |
चामुण्डे मुण्डमथने नारायणि नमोऽस्तुते‖21‖ |
cāmuṇḍe muṇḍamathane nārāyaṇi namoastute‖21‖ |
|
|
लक्ष्मी लज्जे महाविध्ये श्रद्धे पुष्टि स्वधे ध्रुवे❘ |
lakśhmī lajje mahāvidhye śraddhe puśhṭi svadhe dhruve❘ |
महारात्रि महामाये नारायणि नमोऽस्तुते‖22‖ |
mahārātri mahāmāye nārāyaṇi namoastute‖22‖ |
|
|
मेधे सरस्वति वरे भूति बाभ्रवि तामसि❘ |
medhe sarasvati vare bhūti bābhravi tāmasi❘ |
नियते त्वं प्रसीदेशे नारायणि नमोऽस्तुते‖23‖ |
niyate tvaṃ prasīdeśe nārāyaṇi namoastute‖23‖ |
|
|
सर्वस्वरूपे सर्वेशे सर्वशक्तिसमन्विते❘ |
sarvasvarūpe sarveśe sarvaśaktisamanvite❘ |
भयेभ्यस्त्राहि नो देवि दुर्गे देवि नमोऽस्तुते‖24‖ |
bhayebhyastrāhi no devi durge devi namoastute‖24‖ |
|
|
एतत्ते वदनं सौम्यं लोचनत्रयभूषितम्❘ |
etatte vadanaṃ saumyaṃ locanatrayabhūśhitam❘ |
पातु नः सर्वभूतेभ्यः कात्यायिनि नमोऽस्तुते‖25‖ |
pātu naḥ sarvabhūtebhyaḥ kātyāyini namoastute‖25‖ |
|
|
ज्वालाकरालमत्युग्रमशेषासुरसूदनम्❘ |
jvālākarāḻamatyugramaśeśhāsurasūdanam❘ |
त्रिशूलं पातु नो भीतिर्भद्रकालि नमोऽस्तुते‖26‖ |
triśūlaṃ pātu no bhītirbhadrakāli namoastute‖26‖ |
|
|
हिनस्ति दैत्यतेजांसि स्वनेनापूर्य या जगत्❘ |
hinasti daityatejāṃsi svanenāpūrya yā jagat❘ |
सा घण्टा पातु नो देवि पापेभ्यो नः सुतानिव‖27‖ |
sā ghaṇṭā pātu no devi pāpebhyo naḥ sutāniva‖27‖ |
|
|
असुरासृग्वसापङ्कचर्चितस्ते करोज्वलः❘ |
asurāsṛgvasāpaṅkacarcitaste karojvalaḥ❘ |
शुभाय खड्गो भवतु चण्डिके त्वां नता वयम्‖28‖ |
śubhāya khaḍgo bhavatu caṇḍike tvāṃ natā vayam‖28‖ |
|
|
रोगानशेषानपहंसि तुष्टा |
rogānaśeśhānapahaṃsi tuśhṭā |
रुष्टा तु कामा सकलानभीष्टान् |
ruśhṭā tu kāmā sakalānabhīśhṭān |
त्वामाश्रितानां न विपन्नराणां❘ |
tvāmāśritānāṃ na vipannarāṇāṃ❘ |
त्वामाश्रिता श्रयतां प्रयान्ति‖29‖ |
tvāmāśritā śrayatāṃ prayānti‖29‖ |
|
|
एतत्कृतं यत्कदनं त्वयाद्य |
etatkṛtaṃ yatkadanaṃ tvayādya |
दर्मद्विषां देवि महासुराणाम्❘ |
darmadviśhāṃ devi mahāsurāṇām❘ |
रूपैरनेकैर्भहुधात्ममूर्तिं |
rūpairanekairbhahudhātmamūrtiṃ |
कृत्वाम्भिके तत्प्रकरोति कान्या‖30‖ |
kṛtvāmbhike tatprakaroti kānyā‖30‖ |
|
|
विद्यासु शास्त्रेषु विवेक दीपे |
vidyāsu śāstreśhu viveka dīpe |
ष्वाद्येषु वाक्येषु च का त्वदन्या |
śhvādyeśhu vākyeśhu ca kā tvadanyā |
ममत्वगर्तेऽति महान्धकारे |
mamatvagarteati mahāndhakāre |
विभ्रामयत्येतदतीव विश्वम्‖31‖ |
vibhrāmayatyetadatīva viśvam‖31‖ |
|
|
रक्षांसि यत्रो ग्रविषाश्च नागा |
rakśhāṃsi yatro graviśhāśca nāgā |
यत्रारयो दस्युबलानि यत्र❘ |
yatrārayo dasyubalāni yatra❘ |
दवानलो यत्र तथाब्धिमध्ये |
davānalo yatra tathābdhimadhye |
तत्र स्थिता त्वं परिपासि विश्वम्‖32‖ |
tatra sthitā tvaṃ paripāsi viśvam‖32‖ |
|
|
विश्वेश्वरि त्वं परिपासि विश्वं |
viśveśvari tvaṃ paripāsi viśvaṃ |
विश्वात्मिका धारयसीति विश्वम्❘ |
viśvātmikā dhārayasīti viśvam❘ |
विश्वेशवन्ध्या भवती भवन्ति |
viśveśavandhyā bhavatī bhavanti |
विश्वाश्रया येत्वयि भक्तिनम्राः‖33‖ |
viśvāśrayā yetvayi bhaktinamrāḥ‖33‖ |
|
|
देवि प्रसीद परिपालय नोऽरि |
devi prasīda paripālaya noari |
भीतेर्नित्यं यथासुरवदादधुनैव सद्यः❘ |
bhīternityaṃ yathāsuravadādadhunaiva sadyaḥ❘ |
पापानि सर्व जगतां प्रशमं नयाशु |
pāpāni sarva jagatāṃ praśamaṃ nayāśu |
उत्पातपाकजनितांश्च महोपसर्गान्‖34‖ |
utpātapākajanitāṃśca mahopasargān‖34‖ |
|
|
प्रणतानां प्रसीद त्वं देवि विश्वार्ति हारिणि❘ |
praṇatānāṃ prasīda tvaṃ devi viśvārti hāriṇi❘ |
त्रैलोक्यवासिनामीड्ये लोकानां वरदा भव‖35‖ |
trailokyavāsināmīḍye lokānāṃ varadā bhava‖35‖ |
|
|
देव्युवाच‖36‖ |
devyuvāca‖36‖ |
|
|
वरदाहं सुरगणा परं यन्मनसेच्चथ❘ |
varadāhaṃ suragaṇā paraṃ yanmanaseccatha❘ |
तं वृणुध्वं प्रयच्छामि जगतामुपकारकम्‖37‖ |
taṃ vṛṇudhvaṃ prayacChāmi jagatāmupakārakam‖37‖ |
|
|
देवा ऊचुः‖38‖ |
devā ūcuḥ‖38‖ |
|
|
सर्वबाधा प्रशमनं त्रैलोक्यस्याखिलेश्वरि❘ |
sarvabādhā praśamanaṃ trailokyasyākhileśvari❘ |
एवमेव त्वयाकार्य मस्मद्वैरि विनाशनम्‖39‖ |
evameva tvayākārya masmadvairi vināśanam‖39‖ |
|
|
देव्युवाच‖40‖ |
devyuvāca‖40‖ |
|
|
वैवस्वतेऽन्तरे प्राप्ते अष्टाविंशतिमे युगे❘ |
vaivasvateantare prāpte aśhṭāviṃśatime yuge❘ |
शुम्भो निशुम्भश्चैवान्यावुत्पत्स्येते महासुरौ‖41‖ |
śumbho niśumbhaścaivānyāvutpatsyete mahāsurau‖41‖ |
|
|
नन्दगोपगृहे जाता यशोदागर्भ सम्भवा❘ |
nandagopagṛhe jātā yaśodāgarbha sambhavā❘ |
ततस्तौनाशयिष्यामि विन्ध्याचलनिवासिनी‖42‖ |
tatastaunāśayiśhyāmi vindhyācalanivāsinī‖42‖ |
|
|
पुनरप्यतिरौद्रेण रूपेण पृथिवीतले❘ |
punarapyatiraudreṇa rūpeṇa pṛthivītale❘ |
अवतीर्य हविष्यामि वैप्रचित्तांस्तु दानवान्‖43‖ |
avatīrya haviśhyāmi vaipracittāṃstu dānavān‖43‖ |
|
|
भक्ष्य यन्त्याश्च तानुग्रान् वैप्रचित्तान् महासुरान्❘ |
bhakśhya yantyāśca tānugrān vaipracittān mahāsurān❘ |
रक्तदन्ता भविष्यन्ति दाडिमीकुसुमोपमाः‖44‖ |
raktadantā bhaviśhyanti dāḍimīkusumopamāḥ‖44‖ |
|
|
ततो मां देवताः स्वर्गे मर्त्यलोके च मानवाः❘ |
tato māṃ devatāḥ svarge martyaloke ca mānavāḥ❘ |
स्तुवन्तो व्याहरिष्यन्ति सततं रक्तदन्तिकाम्‖45‖ |
stuvanto vyāhariśhyanti satataṃ raktadantikām‖45‖ |
|
|
भूयश्च शतवार्षिक्यां अनावृष्ट्यामनम्भसि❘ |
bhūyaśca śatavārśhikyāṃ anāvṛśhṭyāmanambhasi❘ |
मुनिभिः संस्तुता भूमौ सम्भविष्याम्ययोनिजा‖46‖ |
munibhiḥ saṃstutā bhūmau sambhaviśhyāmyayonijā‖46‖ |
|
|
ततः शतेन नेत्राणां निरीक्षिष्याम्यहं मुनीन् |
tataḥ śatena netrāṇāṃ nirīkśhiśhyāmyahaṃ munīn |
कीर्तियिष्यन्ति मनुजाः शताक्षीमिति मां ततः‖47‖ |
kīrtiyiśhyanti manujāḥ śatākśhīmiti māṃ tataḥ‖47‖ |
|
|
ततोऽ हमखिलं लोकमात्मदेहसमुद्भवैः❘ |
tatoa hamakhilaṃ lokamātmadehasamudbhavaiḥ❘ |
भरिष्यामि सुराः शाकैरावृष्टेः प्राण धारकैः‖48‖ |
bhariśhyāmi surāḥ śākairāvṛśhṭeḥ prāṇa dhārakaiḥ‖48‖ |
|
|
शाकम्भरीति विख्यातिं तदा यास्याम्यहं भुवि❘ |
śākambharīti vikhyātiṃ tadā yāsyāmyahaṃ bhuvi❘ |
तत्रैव च वधिष्यामि दुर्गमाख्यं महासुरम्‖49‖ |
tatraiva ca vadhiśhyāmi durgamākhyaṃ mahāsuram‖49‖ |
|
|
दुर्गादेवीति विख्यातं तन्मे नाम भविष्यति❘ |
durgādevīti vikhyātaṃ tanme nāma bhaviśhyati❘ |
पुनश्चाहं यदाभीमं रूपं कृत्वा हिमाचले‖50‖ |
punaścāhaṃ yadābhīmaṃ rūpaṃ kṛtvā himācale‖50‖ |
|
|
रक्षांसि क्षययिष्यामि मुनीनां त्राण कारणात्❘ |
rakśhāṃsi kśhayayiśhyāmi munīnāṃ trāṇa kāraṇāt❘ |
तदा मां मुनयः सर्वे स्तोष्यन्त्यान म्रमूर्तयः‖51‖ |
tadā māṃ munayaḥ sarve stośhyantyāna mramūrtayaḥ‖51‖ |
|
|
भीमादेवीति विख्यातं तन्मे नाम भविष्यति❘ |
bhīmādevīti vikhyātaṃ tanme nāma bhaviśhyati❘ |
यदारुणाख्यस्त्रैलॊक्ये महाबाधां करिष्यति‖52‖ |
yadāruṇākhyastrailokye mahābādhāṃ kariśhyati‖52‖ |
|
|
तदाहं भ्रामरं रूपं कृत्वासज्ख्येयषट्पदम्❘ |
tadāhaṃ bhrāmaraṃ rūpaṃ kṛtvāsajkhyeyaśhaṭpadam❘ |
त्रैलोक्यस्य हितार्थाय वधिष्यामि महासुरम्‖53‖ |
trailokyasya hitārthāya vadhiśhyāmi mahāsuram‖53‖ |
|
|
भ्रामरीतिच मां लोका स्तदास्तोष्यन्ति सर्वतः❘ |
bhrāmarītica māṃ lokā stadāstośhyanti sarvataḥ❘ |
इत्थं यदा यदा बाधा दानवोत्था भविष्यति‖54‖ |
itthaṃ yadā yadā bādhā dānavotthā bhaviśhyati‖54‖ |
|
|
तदा तदावतीर्याहं करिष्याम्यरिसङ्क्षयम् ‖55‖ |
tadā tadāvatīryāhaṃ kariśhyāmyarisaṅkśhayam ‖55‖ |
|
|
‖ स्वस्ति श्री मार्कण्डेय पुराणे सावर्निके मन्वन्तरे देवि महत्म्ये नारायणीस्तुतिर्नाम एकादशोऽध्यायः समाप्तं ‖ |
‖ svasti śrī mārkaṇḍeya purāṇe sāvarnike manvantare devi mahatmye nārāyaṇīstutirnāma ekādaśoadhyāyaḥ samāptaṃ ‖ |
|
|
**आहुति |
**āhuti |
** ॐ क्लीं जयन्ती साङ्गायै सशक्तिकायै सपरिवारायै सवाहनायै लक्ष्मीबीजाधिष्तायै गरुडवाहन्यै नारयणी देव्यै-महाहुतिं समर्पयामि नमः स्वाहा ‖ |
** oṃ klīṃ jayantī sāṅgāyai saśaktikāyai saparivārāyai savāhanāyai lakśhmībījādhiśhtāyai garuḍavāhanyai nārayaṇī devyai-mahāhutiṃ samarpayāmi namaḥ svāhā ‖ |
|
|