blog

Devi Mahatmyam Durga Saptasati Chapter 11

Devanagari English
   
देवी महात्म्यम् दुर्गा सप्तशति एकादशोऽध्यायः devī mahātmyam durgā saptaśati ekādaśoadhyāyaḥ
   
नारायणीस्तुतिर्नाम एकादशोऽध्यायः ‖ nārāyaṇīstutirnāma ekādaśoadhyāyaḥ ‖
   
**ध्यानं **dhyānaṃ
** ॐ बालार्कविद्युतिं इन्दुकिरीटां तुङ्गकुचां नयनत्रययुक्ताम् ❘ ** oṃ bālārkavidyutiṃ indukirīṭāṃ tuṅgakucāṃ nayanatrayayuktām ❘
स्मेरमुखीं वरदाङ्कुशपाशभीतिकरां प्रभजे भुवनेशीम् ‖ smeramukhīṃ varadāṅkuśapāśabhītikarāṃ prabhaje bhuvaneśīm ‖
   
ऋषिरुवाच‖1‖ ṛśhiruvāca‖1‖
   
देव्या हते तत्र महासुरेन्द्रे devyā hate tatra mahāsurendre
सेन्द्राः सुरा वह्निपुरोगमास्ताम्❘ sendrāḥ surā vahnipurogamāstām❘
कात्यायनीं तुष्टुवुरिष्टलाभा- kātyāyanīṃ tuśhṭuvuriśhṭalābhā-
द्विकासिवक्त्राब्ज विकासिताशाः ‖ 2 ‖ dvikāsivaktrābja vikāsitāśāḥ ‖ 2 ‖
   
देवि प्रपन्नार्तिहरे प्रसीद devi prapannārtihare prasīda
प्रसीद मातर्जगतोऽभिलस्य❘ prasīda mātarjagatoabhilasya❘
प्रसीदविश्वेश्वरि पाहिविश्वं prasīdaviśveśvari pāhiviśvaṃ
त्वमीश्वरी देवि चराचरस्य ‖3‖ tvamīśvarī devi carācarasya ‖3‖
   
आधार भूता जगतस्त्वमेका ādhāra bhūtā jagatastvamekā
महीस्वरूपेण यतः स्थितासि mahīsvarūpeṇa yataḥ sthitāsi
अपां स्वरूप स्थितया त्वयैत apāṃ svarūpa sthitayā tvayaita
दाप्यायते कृत्स्नमलङ्घ्य वीर्ये ‖4‖ dāpyāyate kṛtsnamalaṅghya vīrye ‖4‖
   
त्वं वैष्णवीशक्तिरनन्तवीर्या tvaṃ vaiśhṇavīśaktiranantavīryā
विश्वस्य बीजं परमासि माया❘ viśvasya bījaṃ paramāsi māyā❘
सम्मोहितं देविसमस्त मेतत्- sammohitaṃ devisamasta metat-
त्त्वं वै प्रसन्ना भुवि मुक्तिहेतुः ‖5‖ ttvaṃ vai prasannā bhuvi muktihetuḥ ‖5‖
   
विद्याः समस्तास्तव देवि भेदाः❘ vidyāḥ samastāstava devi bhedāḥ❘
स्त्रियः समस्ताः सकला जगत्सु❘ striyaḥ samastāḥ sakalā jagatsu❘
त्वयैकया पूरितमम्बयैतत् tvayaikayā pūritamambayaitat
काते स्तुतिः स्तव्यपरापरोक्तिः ‖6‖ kāte stutiḥ stavyaparāparoktiḥ ‖6‖
   
सर्व भूता यदा देवी भुक्ति मुक्तिप्रदायिनी❘ sarva bhūtā yadā devī bhukti muktipradāyinī❘
त्वं स्तुता स्तुतये का वा भवन्तु परमोक्तयः ‖7‖ tvaṃ stutā stutaye kā vā bhavantu paramoktayaḥ ‖7‖
   
सर्वस्य बुद्धिरूपेण जनस्य हृदि संस्थिते❘ sarvasya buddhirūpeṇa janasya hṛdi saṃsthite❘
स्वर्गापवर्गदे देवि नारायणि नमोऽस्तुते ‖8‖ svargāpavargade devi nārāyaṇi namoastute ‖8‖
   
कलाकाष्ठादिरूपेण परिणाम प्रदायिनि❘ kalākāśhṭhādirūpeṇa pariṇāma pradāyini❘
विश्वस्योपरतौ शक्ते नारायणि नमोस्तुते ‖9‖ viśvasyoparatau śakte nārāyaṇi namostute ‖9‖
   
सर्व मङ्गल माङ्गल्ये शिवे सर्वार्थ साधिके❘ sarva maṅgaḻa māṅgaḻye śive sarvārtha sādhike❘
शरण्ये त्रयम्बके गौरी नारायणि नमोऽस्तुते ‖10‖ śaraṇye trayambake gaurī nārāyaṇi namoastute ‖10‖
   
सृष्टिस्थितिविनाशानां शक्तिभूते सनातनि❘ sṛśhṭisthitivināśānāṃ śaktibhūte sanātani❘
गुणाश्रये गुणमये नारायणि नमोऽस्तुते ‖11‖ guṇāśraye guṇamaye nārāyaṇi namoastute ‖11‖
   
शरणागत दीनार्त परित्राणपरायणे❘ śaraṇāgata dīnārta paritrāṇaparāyaṇe❘
सर्वस्यार्तिहरे देवि नारायणि नमोऽस्तुते ‖12‖ sarvasyārtihare devi nārāyaṇi namoastute ‖12‖
   
हंसयुक्त विमानस्थे ब्रह्माणी रूपधारिणी❘ haṃsayukta vimānasthe brahmāṇī rūpadhāriṇī❘
कौशाम्भः क्षरिके देवि नारायणि नमोऽस्तुते‖13‖ kauśāmbhaḥ kśharike devi nārāyaṇi namoastute‖13‖
   
त्रिशूलचन्द्राहिधरे महावृषभवाहिनि❘ triśūlacandrāhidhare mahāvṛśhabhavāhini❘
माहेश्वरी स्वरूपेण नारायणि नमोऽस्तुते‖14‖ māheśvarī svarūpeṇa nārāyaṇi namoastute‖14‖
   
मयूर कुक्कुटवृते महाशक्तिधरेऽनघे❘ mayūra kukkuṭavṛte mahāśaktidhareanaghe❘
कौमारीरूपसंस्थाने नारायणि नमोस्तुते‖15‖ kaumārīrūpasaṃsthāne nārāyaṇi namostute‖15‖
   
शङ्खचक्रगदाशार्ङ्गगृहीतपरमायुधे❘ śaṅkhacakragadāśārṅgagṛhītaparamāyudhe❘
प्रसीद वैष्णवीरूपेनारायणि नमोऽस्तुते‖16‖ prasīda vaiśhṇavīrūpenārāyaṇi namoastute‖16‖
   
गृहीतोग्रमहाचक्रे दंष्त्रोद्धृतवसुन्धरे❘ gṛhītogramahācakre daṃśhtroddhṛtavasundhare❘
वराहरूपिणि शिवे नारायणि नमोस्तुते‖17‖ varāharūpiṇi śive nārāyaṇi namostute‖17‖
   
नृसिंहरूपेणोग्रेण हन्तुं दैत्यान् कृतोद्यमे❘ nṛsiṃharūpeṇogreṇa hantuṃ daityān kṛtodyame❘
त्रैलोक्यत्राणसहिते नारायणि नमोऽस्तुते‖18‖ trailokyatrāṇasahite nārāyaṇi namoastute‖18‖
   
किरीटिनि महावज्रे सहस्रनयनोज्ज्वले❘ kirīṭini mahāvajre sahasranayanojjvale❘
वृत्रप्राणहारे चैन्द्रि नारायणि नमोऽस्तुते‖19‖ vṛtraprāṇahāre caindri nārāyaṇi namoastute‖19‖
   
शिवदूतीस्वरूपेण हतदैत्य महाबले❘ śivadūtīsvarūpeṇa hatadaitya mahābale❘
घोररूपे महारावे नारायणि नमोऽस्तुते‖20‖ ghorarūpe mahārāve nārāyaṇi namoastute‖20‖
   
दंष्त्राकराल वदने शिरोमालाविभूषणे❘ daṃśhtrākarāḻa vadane śiromālāvibhūśhaṇe❘
चामुण्डे मुण्डमथने नारायणि नमोऽस्तुते‖21‖ cāmuṇḍe muṇḍamathane nārāyaṇi namoastute‖21‖
   
लक्ष्मी लज्जे महाविध्ये श्रद्धे पुष्टि स्वधे ध्रुवे❘ lakśhmī lajje mahāvidhye śraddhe puśhṭi svadhe dhruve❘
महारात्रि महामाये नारायणि नमोऽस्तुते‖22‖ mahārātri mahāmāye nārāyaṇi namoastute‖22‖
   
मेधे सरस्वति वरे भूति बाभ्रवि तामसि❘ medhe sarasvati vare bhūti bābhravi tāmasi❘
नियते त्वं प्रसीदेशे नारायणि नमोऽस्तुते‖23‖ niyate tvaṃ prasīdeśe nārāyaṇi namoastute‖23‖
   
सर्वस्वरूपे सर्वेशे सर्वशक्तिसमन्विते❘ sarvasvarūpe sarveśe sarvaśaktisamanvite❘
भयेभ्यस्त्राहि नो देवि दुर्गे देवि नमोऽस्तुते‖24‖ bhayebhyastrāhi no devi durge devi namoastute‖24‖
   
एतत्ते वदनं सौम्यं लोचनत्रयभूषितम्❘ etatte vadanaṃ saumyaṃ locanatrayabhūśhitam❘
पातु नः सर्वभूतेभ्यः कात्यायिनि नमोऽस्तुते‖25‖ pātu naḥ sarvabhūtebhyaḥ kātyāyini namoastute‖25‖
   
ज्वालाकरालमत्युग्रमशेषासुरसूदनम्❘ jvālākarāḻamatyugramaśeśhāsurasūdanam❘
त्रिशूलं पातु नो भीतिर्भद्रकालि नमोऽस्तुते‖26‖ triśūlaṃ pātu no bhītirbhadrakāli namoastute‖26‖
   
हिनस्ति दैत्यतेजांसि स्वनेनापूर्य या जगत्❘ hinasti daityatejāṃsi svanenāpūrya yā jagat❘
सा घण्टा पातु नो देवि पापेभ्यो नः सुतानिव‖27‖ sā ghaṇṭā pātu no devi pāpebhyo naḥ sutāniva‖27‖
   
असुरासृग्वसापङ्कचर्चितस्ते करोज्वलः❘ asurāsṛgvasāpaṅkacarcitaste karojvalaḥ❘
शुभाय खड्गो भवतु चण्डिके त्वां नता वयम्‖28‖ śubhāya khaḍgo bhavatu caṇḍike tvāṃ natā vayam‖28‖
   
रोगानशेषानपहंसि तुष्टा rogānaśeśhānapahaṃsi tuśhṭā
रुष्टा तु कामा सकलानभीष्टान् ruśhṭā tu kāmā sakalānabhīśhṭān
त्वामाश्रितानां न विपन्नराणां❘ tvāmāśritānāṃ na vipannarāṇāṃ❘
त्वामाश्रिता श्रयतां प्रयान्ति‖29‖ tvāmāśritā śrayatāṃ prayānti‖29‖
   
एतत्कृतं यत्कदनं त्वयाद्य etatkṛtaṃ yatkadanaṃ tvayādya
दर्मद्विषां देवि महासुराणाम्❘ darmadviśhāṃ devi mahāsurāṇām❘
रूपैरनेकैर्भहुधात्ममूर्तिं rūpairanekairbhahudhātmamūrtiṃ
कृत्वाम्भिके तत्प्रकरोति कान्या‖30‖ kṛtvāmbhike tatprakaroti kānyā‖30‖
   
विद्यासु शास्त्रेषु विवेक दीपे vidyāsu śāstreśhu viveka dīpe
ष्वाद्येषु वाक्येषु च का त्वदन्या śhvādyeśhu vākyeśhu ca kā tvadanyā
ममत्वगर्तेऽति महान्धकारे mamatvagarteati mahāndhakāre
विभ्रामयत्येतदतीव विश्वम्‖31‖ vibhrāmayatyetadatīva viśvam‖31‖
   
रक्षांसि यत्रो ग्रविषाश्च नागा rakśhāṃsi yatro graviśhāśca nāgā
यत्रारयो दस्युबलानि यत्र❘ yatrārayo dasyubalāni yatra❘
दवानलो यत्र तथाब्धिमध्ये davānalo yatra tathābdhimadhye
तत्र स्थिता त्वं परिपासि विश्वम्‖32‖ tatra sthitā tvaṃ paripāsi viśvam‖32‖
   
विश्वेश्वरि त्वं परिपासि विश्वं viśveśvari tvaṃ paripāsi viśvaṃ
विश्वात्मिका धारयसीति विश्वम्❘ viśvātmikā dhārayasīti viśvam❘
विश्वेशवन्ध्या भवती भवन्ति viśveśavandhyā bhavatī bhavanti
विश्वाश्रया येत्वयि भक्तिनम्राः‖33‖ viśvāśrayā yetvayi bhaktinamrāḥ‖33‖
   
देवि प्रसीद परिपालय नोऽरि devi prasīda paripālaya noari
भीतेर्नित्यं यथासुरवदादधुनैव सद्यः❘ bhīternityaṃ yathāsuravadādadhunaiva sadyaḥ❘
पापानि सर्व जगतां प्रशमं नयाशु pāpāni sarva jagatāṃ praśamaṃ nayāśu
उत्पातपाकजनितांश्च महोपसर्गान्‖34‖ utpātapākajanitāṃśca mahopasargān‖34‖
   
प्रणतानां प्रसीद त्वं देवि विश्वार्ति हारिणि❘ praṇatānāṃ prasīda tvaṃ devi viśvārti hāriṇi❘
त्रैलोक्यवासिनामीड्ये लोकानां वरदा भव‖35‖ trailokyavāsināmīḍye lokānāṃ varadā bhava‖35‖
   
देव्युवाच‖36‖ devyuvāca‖36‖
   
वरदाहं सुरगणा परं यन्मनसेच्चथ❘ varadāhaṃ suragaṇā paraṃ yanmanaseccatha❘
तं वृणुध्वं प्रयच्छामि जगतामुपकारकम्‖37‖ taṃ vṛṇudhvaṃ prayacChāmi jagatāmupakārakam‖37‖
   
देवा ऊचुः‖38‖ devā ūcuḥ‖38‖
   
सर्वबाधा प्रशमनं त्रैलोक्यस्याखिलेश्वरि❘ sarvabādhā praśamanaṃ trailokyasyākhileśvari❘
एवमेव त्वयाकार्य मस्मद्वैरि विनाशनम्‖39‖ evameva tvayākārya masmadvairi vināśanam‖39‖
   
देव्युवाच‖40‖ devyuvāca‖40‖
   
वैवस्वतेऽन्तरे प्राप्ते अष्टाविंशतिमे युगे❘ vaivasvateantare prāpte aśhṭāviṃśatime yuge❘
शुम्भो निशुम्भश्चैवान्यावुत्पत्स्येते महासुरौ‖41‖ śumbho niśumbhaścaivānyāvutpatsyete mahāsurau‖41‖
   
नन्दगोपगृहे जाता यशोदागर्भ सम्भवा❘ nandagopagṛhe jātā yaśodāgarbha sambhavā❘
ततस्तौनाशयिष्यामि विन्ध्याचलनिवासिनी‖42‖ tatastaunāśayiśhyāmi vindhyācalanivāsinī‖42‖
   
पुनरप्यतिरौद्रेण रूपेण पृथिवीतले❘ punarapyatiraudreṇa rūpeṇa pṛthivītale❘
अवतीर्य हविष्यामि वैप्रचित्तांस्तु दानवान्‖43‖ avatīrya haviśhyāmi vaipracittāṃstu dānavān‖43‖
   
भक्ष्य यन्त्याश्च तानुग्रान् वैप्रचित्तान् महासुरान्❘ bhakśhya yantyāśca tānugrān vaipracittān mahāsurān❘
रक्तदन्ता भविष्यन्ति दाडिमीकुसुमोपमाः‖44‖ raktadantā bhaviśhyanti dāḍimīkusumopamāḥ‖44‖
   
ततो मां देवताः स्वर्गे मर्त्यलोके च मानवाः❘ tato māṃ devatāḥ svarge martyaloke ca mānavāḥ❘
स्तुवन्तो व्याहरिष्यन्ति सततं रक्तदन्तिकाम्‖45‖ stuvanto vyāhariśhyanti satataṃ raktadantikām‖45‖
   
भूयश्च शतवार्षिक्यां अनावृष्ट्यामनम्भसि❘ bhūyaśca śatavārśhikyāṃ anāvṛśhṭyāmanambhasi❘
मुनिभिः संस्तुता भूमौ सम्भविष्याम्ययोनिजा‖46‖ munibhiḥ saṃstutā bhūmau sambhaviśhyāmyayonijā‖46‖
   
ततः शतेन नेत्राणां निरीक्षिष्याम्यहं मुनीन् tataḥ śatena netrāṇāṃ nirīkśhiśhyāmyahaṃ munīn
कीर्तियिष्यन्ति मनुजाः शताक्षीमिति मां ततः‖47‖ kīrtiyiśhyanti manujāḥ śatākśhīmiti māṃ tataḥ‖47‖
   
ततोऽ हमखिलं लोकमात्मदेहसमुद्भवैः❘ tatoa hamakhilaṃ lokamātmadehasamudbhavaiḥ❘
भरिष्यामि सुराः शाकैरावृष्टेः प्राण धारकैः‖48‖ bhariśhyāmi surāḥ śākairāvṛśhṭeḥ prāṇa dhārakaiḥ‖48‖
   
शाकम्भरीति विख्यातिं तदा यास्याम्यहं भुवि❘ śākambharīti vikhyātiṃ tadā yāsyāmyahaṃ bhuvi❘
तत्रैव च वधिष्यामि दुर्गमाख्यं महासुरम्‖49‖ tatraiva ca vadhiśhyāmi durgamākhyaṃ mahāsuram‖49‖
   
दुर्गादेवीति विख्यातं तन्मे नाम भविष्यति❘ durgādevīti vikhyātaṃ tanme nāma bhaviśhyati❘
पुनश्चाहं यदाभीमं रूपं कृत्वा हिमाचले‖50‖ punaścāhaṃ yadābhīmaṃ rūpaṃ kṛtvā himācale‖50‖
   
रक्षांसि क्षययिष्यामि मुनीनां त्राण कारणात्❘ rakśhāṃsi kśhayayiśhyāmi munīnāṃ trāṇa kāraṇāt❘
तदा मां मुनयः सर्वे स्तोष्यन्त्यान म्रमूर्तयः‖51‖ tadā māṃ munayaḥ sarve stośhyantyāna mramūrtayaḥ‖51‖
   
भीमादेवीति विख्यातं तन्मे नाम भविष्यति❘ bhīmādevīti vikhyātaṃ tanme nāma bhaviśhyati❘
यदारुणाख्यस्त्रैलॊक्ये महाबाधां करिष्यति‖52‖ yadāruṇākhyastrailokye mahābādhāṃ kariśhyati‖52‖
   
तदाहं भ्रामरं रूपं कृत्वासज्ख्येयषट्पदम्❘ tadāhaṃ bhrāmaraṃ rūpaṃ kṛtvāsajkhyeyaśhaṭpadam❘
त्रैलोक्यस्य हितार्थाय वधिष्यामि महासुरम्‖53‖ trailokyasya hitārthāya vadhiśhyāmi mahāsuram‖53‖
   
भ्रामरीतिच मां लोका स्तदास्तोष्यन्ति सर्वतः❘ bhrāmarītica māṃ lokā stadāstośhyanti sarvataḥ❘
इत्थं यदा यदा बाधा दानवोत्था भविष्यति‖54‖ itthaṃ yadā yadā bādhā dānavotthā bhaviśhyati‖54‖
   
तदा तदावतीर्याहं करिष्याम्यरिसङ्क्षयम् ‖55‖ tadā tadāvatīryāhaṃ kariśhyāmyarisaṅkśhayam ‖55‖
   
‖ स्वस्ति श्री मार्कण्डेय पुराणे सावर्निके मन्वन्तरे देवि महत्म्ये नारायणीस्तुतिर्नाम एकादशोऽध्यायः समाप्तं ‖ ‖ svasti śrī mārkaṇḍeya purāṇe sāvarnike manvantare devi mahatmye nārāyaṇīstutirnāma ekādaśoadhyāyaḥ samāptaṃ ‖
   
**आहुति **āhuti
** ॐ क्लीं जयन्ती साङ्गायै सशक्तिकायै सपरिवारायै सवाहनायै लक्ष्मीबीजाधिष्तायै गरुडवाहन्यै नारयणी देव्यै-महाहुतिं समर्पयामि नमः स्वाहा ‖ ** oṃ klīṃ jayantī sāṅgāyai saśaktikāyai saparivārāyai savāhanāyai lakśhmībījādhiśhtāyai garuḍavāhanyai nārayaṇī devyai-mahāhutiṃ samarpayāmi namaḥ svāhā ‖