blog

Devi Mahatmyam Durga Saptasati Chapter 10

Devanagari English
   
देवी महात्म्यम् दुर्गा सप्तशति दशमोऽध्यायः devī mahātmyam durgā saptaśati daśamoadhyāyaḥ
   
शुम्भोवधो नाम दशमोऽध्यायः ‖ śumbhovadho nāma daśamoadhyāyaḥ ‖
   
ऋषिरुवाच‖1‖ ṛśhiruvāca‖1‖
   
निशुम्भं निहतं दृष्ट्वा भ्रातरम्प्राणसम्मितं❘ niśumbhaṃ nihataṃ dṛśhṭvā bhrātaramprāṇasammitaṃ❘
हन्यमानं बलं चैव शुम्बः कृद्धोऽब्रवीद्वचः ‖ 2 ‖ hanyamānaṃ balaṃ caiva śumbaḥ kṛddhoabravīdvacaḥ ‖ 2 ‖
   
बलावलेपदुष्टे त्वं मा दुर्गे गर्व मावह❘ balāvalepaduśhṭe tvaṃ mā durge garva māvaha❘
अन्यासां बलमाश्रित्य युद्द्यसे चातिमानिनी ‖3‖ anyāsāṃ balamāśritya yuddyase cātimāninī ‖3‖
   
देव्युवाच ‖4‖ devyuvāca ‖4‖
   
एकैवाहं जगत्यत्र द्वितीया का ममापरा❘ ekaivāhaṃ jagatyatra dvitīyā kā mamāparā❘
पश्यैता दुष्ट मय्येव विशन्त्यो मद्विभूतयः ‖5‖ paśyaitā duśhṭa mayyeva viśantyo madvibhūtayaḥ ‖5‖
   
ततः समस्तास्ता देव्यो ब्रह्माणी प्रमुखालयम्❘ tataḥ samastāstā devyo brahmāṇī pramukhālayam❘
तस्या देव्यास्तनौ जग्मुरेकैवासीत्तदाम्बिका ‖6‖ tasyā devyāstanau jagmurekaivāsīttadāmbikā ‖6‖
   
देव्युवाच ‖6‖ devyuvāca ‖6‖
   
अहं विभूत्या बहुभिरिह रूपैर्यदास्थिता❘ ahaṃ vibhūtyā bahubhiriha rūpairyadāsthitā❘
तत्संहृतं मयैकैव तिष्टाम्याजौ स्थिरो भव ‖8‖ tatsaṃhṛtaṃ mayaikaiva tiśhṭāmyājau sthiro bhava ‖8‖
   
ऋषिरुवाच ‖9‖ ṛśhiruvāca ‖9‖
   
ततः प्रववृते युद्धं देव्याः शुम्भस्य चोभयोः❘ tataḥ pravavṛte yuddhaṃ devyāḥ śumbhasya cobhayoḥ❘
पश्यतां सर्वदेवानां असुराणां च दारुणम् ‖10‖ paśyatāṃ sarvadevānāṃ asurāṇāṃ ca dāruṇam ‖10‖
   
शर वर्षैः शितैः शस्त्रैस्तथा चास्त्रैः सुदारुणैः❘ śara varśhaiḥ śitaiḥ śastraistathā cāstraiḥ sudāruṇaiḥ❘
तयोर्युद्दमभूद्भूयः सर्वलोकभयज्ञ्करम् ‖11‖ tayoryuddamabhūdbhūyaḥ sarvalokabhayaGYkaram ‖11‖
   
दिव्यान्यश्त्राणि शतशो मुमुचे यान्यथाम्बिका❘ divyānyaśtrāṇi śataśo mumuce yānyathāmbikā❘
बभज्ञ तानि दैत्येन्द्रस्तत्प्रतीघातकर्तृभिः ‖12‖ babhaGYa tāni daityendrastatpratīghātakartṛbhiḥ ‖12‖
   
मुक्तानि तेन चास्त्राणि दिव्यानि परमेश्वरी❘ muktāni tena cāstrāṇi divyāni parameśvarī❘
बभञ्ज लीलयैवोग्र हूज्कारोच्चारणादिभिः‖13‖ babhañja līlayaivogra hūjkāroccāraṇādibhiḥ‖13‖
   
ततः शरशतैर्देवीं आच्चादयत सोऽसुरः❘ tataḥ śaraśatairdevīṃ āccādayata soasuraḥ❘
सापि तत्कुपिता देवी धनुश्चिछ्चेद चेषुभिः‖14‖ sāpi tatkupitā devī dhanuściChceda ceśhubhiḥ‖14‖
   
चिन्ने धनुषि दैत्येन्द्रस्तथा शक्तिमथाददे❘ cinne dhanuśhi daityendrastathā śaktimathādade❘
चिछ्चेद देवी चक्रेण तामप्यस्य करेस्थिताम्‖15‖ ciChceda devī cakreṇa tāmapyasya karesthitām‖15‖
   
ततः खड्ग मुपादाय शत चन्द्रं च भानुमत्❘ tataḥ khaḍga mupādāya śata candraṃ ca bhānumat❘
अभ्यधावत्तदा देवीं दैत्यानामधिपेश्वरः‖16‖ abhyadhāvattadā devīṃ daityānāmadhipeśvaraḥ‖16‖
   
तस्यापतत एवाशु खड्गं चिच्छेद चण्डिका❘ tasyāpatata evāśu khaḍgaṃ cicCheda caṇḍikā❘
धनुर्मुक्तैः शितैर्बाणैश्चर्म चार्ककरामलम्‖17‖ dhanurmuktaiḥ śitairbāṇaiścarma cārkakarāmalam‖17‖
   
हताश्वः पतत एवाशु खड्गं चिछ्चेद चण्डिका❘ hatāśvaḥ patata evāśu khaḍgaṃ chiChcheda chaṇḍikā❘
जग्राह मुद्गरं घोरं अम्बिकानिधनोद्यतः‖18‖ jagrāha mudgaraṃ ghoraṃ ambikānidhanodyataḥ‖18‖
   
चिच्छेदापततस्तस्य मुद्गरं निशितैः शरैः❘ cicChedāpatatastasya mudgaraṃ niśitaiḥ śaraiḥ❘
तथापि सोऽभ्यधावत्तं मुष्टिमुद्यम्यवेगवान्‖19‖ tathāpi soabhyadhāvattaṃ muśhṭimudyamyavegavān‖19‖
   
स मुष्टिं पातयामास हृदये दैत्य पुङ्गवः❘ sa muśhṭiṃ pātayāmāsa hṛdaye daitya puṅgavaḥ❘
देव्यास्तं चापि सा देवी तले नो रस्य ताडयत्‖20‖ devyāstaṃ cāpi sā devī tale no rasya tāḍayat‖20‖
   
तलप्रहाराभिहतो निपपात महीतले❘ talaprahārābhihato nipapāta mahītale❘
स दैत्यराजः सहसा पुनरेव तथोत्थितः‖21‖ sa daityarājaḥ sahasā punareva tathotthitaḥ‖21‖
   
उत्पत्य च प्रगृह्योच्चैर् देवीं गगनमास्थितः❘ utpatya ca pragṛhyoccair devīṃ gaganamāsthitaḥ❘
तत्रापि सा निराधारा युयुधे तेन चण्डिका‖22‖ tatrāpi sā nirādhārā yuyudhe tena caṇḍikā‖22‖
   
नियुद्धं खे तदा दैत्य श्चण्डिका च परस्परम्❘ niyuddhaṃ khe tadā daitya ścaṇḍikā ca parasparam❘
चक्रतुः प्रधमं सिद्ध मुनिविस्मयकारकम्‖23‖ cakratuḥ pradhamaṃ siddha munivismayakārakam‖23‖
   
ततो नियुद्धं सुचिरं कृत्वा तेनाम्बिका सह❘ tato niyuddhaṃ suciraṃ kṛtvā tenāmbikā saha❘
उत्पाट्य भ्रामयामास चिक्षेप धरणीतले‖24‖ utpāṭya bhrāmayāmāsa cikśhepa dharaṇītale‖24‖
   
सक्षिप्तोधरणीं प्राप्य मुष्टिमुद्यम्य वेगवान्❘ sakśhiptodharaṇīṃ prāpya muśhṭimudyamya vegavān❘
अभ्यधावत दुष्टात्मा चण्डिकानिधनेच्छया‖25‖ abhyadhāvata duśhṭātmā caṇḍikānidhanecChayā‖25‖
   
तमायन्तं ततो देवी सर्वदैत्यजनेशर्वम्❘ tamāyantaṃ tato devī sarvadaityajaneśarvam❘
जगत्यां पातयामास भित्वा शूलेन वक्षसि‖26‖ jagatyāṃ pātayāmāsa bhitvā śūlena vakśhasi‖26‖
   
स गतासुः पपातोर्व्यां देवीशूलाग्रविक्षतः❘ sa gatāsuḥ papātorvyāṃ devīśūlāgravikśhataḥ❘
चालयन् सकलां पृथ्वीं साब्दिद्वीपां सपर्वताम् ‖27‖ cālayan sakalāṃ pṛthvīṃ sābdidvīpāṃ saparvatām ‖27‖
   
ततः प्रसन्न मखिलं हते तस्मिन् दुरात्मनि❘ tataḥ prasanna makhilaṃ hate tasmin durātmani❘
जगत्स्वास्थ्यमतीवाप निर्मलं चाभवन्नभः ‖28‖ jagatsvāsthyamatīvāpa nirmalaṃ cābhavannabhaḥ ‖28‖
   
उत्पातमेघाः सोल्का येप्रागासंस्ते शमं ययुः❘ utpātameghāḥ solkā yeprāgāsaṃste śamaṃ yayuḥ❘
सरितो मार्गवाहिन्यस्तथासंस्तत्र पातिते ‖29‖ sarito mārgavāhinyastathāsaṃstatra pātite ‖29‖
   
ततो देव गणाः सर्वे हर्ष निर्भरमानसाः❘ tato deva gaṇāḥ sarve harśha nirbharamānasāḥ❘
बभूवुर्निहते तस्मिन् गन्दर्वा ललितं जगुः‖30‖ babhūvurnihate tasmin gandarvā lalitaṃ jaguḥ‖30‖
   
अवादयं स्तथैवान्ये ननृतुश्चाप्सरोगणाः❘ avādayaṃ stathaivānye nanṛtuścāpsarogaṇāḥ❘
ववुः पुण्यास्तथा वाताः सुप्रभोऽ भूद्धिवाकरः‖31‖ vavuḥ puṇyāstathā vātāḥ suprabhoa bhūddhivākaraḥ‖31‖
   
जज्वलुश्चाग्नयः शान्ताः शान्तदिग्जनितस्वनाः‖32‖ jajvaluścāgnayaḥ śāntāḥ śāntadigjanitasvanāḥ‖32‖
   
‖ स्वस्ति श्री मार्कण्डेय पुराणे सावर्निकेमन्वन्तरे देवि महत्म्ये शुम्भोवधो नाम दशमो ध्यायः समाप्तं ‖ ‖ svasti śrī mārkaṇḍeya purāṇe sāvarnikemanvantare devi mahatmye śumbhovadho nāma daśamo dhyāyaḥ samāptaṃ ‖
   
**आहुति **āhuti
** ॐ क्लीं जयन्ती साङ्गायै सशक्तिकायै सपरिवारायै सवाहनायै कामेश्वर्यै महाहुतिं समर्पयामि नमः स्वाहा ‖ ** oṃ klīṃ jayantī sāṅgāyai saśaktikāyai saparivārāyai savāhanāyai kāmeśvaryai mahāhutiṃ samarpayāmi namaḥ svāhā ‖