|
|
देवी महात्म्यम् दुर्गा सप्तशति दशमोऽध्यायः |
devī mahātmyam durgā saptaśati daśamoadhyāyaḥ |
|
|
शुम्भोवधो नाम दशमोऽध्यायः ‖ |
śumbhovadho nāma daśamoadhyāyaḥ ‖ |
|
|
ऋषिरुवाच‖1‖ |
ṛśhiruvāca‖1‖ |
|
|
निशुम्भं निहतं दृष्ट्वा भ्रातरम्प्राणसम्मितं❘ |
niśumbhaṃ nihataṃ dṛśhṭvā bhrātaramprāṇasammitaṃ❘ |
हन्यमानं बलं चैव शुम्बः कृद्धोऽब्रवीद्वचः ‖ 2 ‖ |
hanyamānaṃ balaṃ caiva śumbaḥ kṛddhoabravīdvacaḥ ‖ 2 ‖ |
|
|
बलावलेपदुष्टे त्वं मा दुर्गे गर्व मावह❘ |
balāvalepaduśhṭe tvaṃ mā durge garva māvaha❘ |
अन्यासां बलमाश्रित्य युद्द्यसे चातिमानिनी ‖3‖ |
anyāsāṃ balamāśritya yuddyase cātimāninī ‖3‖ |
|
|
देव्युवाच ‖4‖ |
devyuvāca ‖4‖ |
|
|
एकैवाहं जगत्यत्र द्वितीया का ममापरा❘ |
ekaivāhaṃ jagatyatra dvitīyā kā mamāparā❘ |
पश्यैता दुष्ट मय्येव विशन्त्यो मद्विभूतयः ‖5‖ |
paśyaitā duśhṭa mayyeva viśantyo madvibhūtayaḥ ‖5‖ |
|
|
ततः समस्तास्ता देव्यो ब्रह्माणी प्रमुखालयम्❘ |
tataḥ samastāstā devyo brahmāṇī pramukhālayam❘ |
तस्या देव्यास्तनौ जग्मुरेकैवासीत्तदाम्बिका ‖6‖ |
tasyā devyāstanau jagmurekaivāsīttadāmbikā ‖6‖ |
|
|
देव्युवाच ‖6‖ |
devyuvāca ‖6‖ |
|
|
अहं विभूत्या बहुभिरिह रूपैर्यदास्थिता❘ |
ahaṃ vibhūtyā bahubhiriha rūpairyadāsthitā❘ |
तत्संहृतं मयैकैव तिष्टाम्याजौ स्थिरो भव ‖8‖ |
tatsaṃhṛtaṃ mayaikaiva tiśhṭāmyājau sthiro bhava ‖8‖ |
|
|
ऋषिरुवाच ‖9‖ |
ṛśhiruvāca ‖9‖ |
|
|
ततः प्रववृते युद्धं देव्याः शुम्भस्य चोभयोः❘ |
tataḥ pravavṛte yuddhaṃ devyāḥ śumbhasya cobhayoḥ❘ |
पश्यतां सर्वदेवानां असुराणां च दारुणम् ‖10‖ |
paśyatāṃ sarvadevānāṃ asurāṇāṃ ca dāruṇam ‖10‖ |
|
|
शर वर्षैः शितैः शस्त्रैस्तथा चास्त्रैः सुदारुणैः❘ |
śara varśhaiḥ śitaiḥ śastraistathā cāstraiḥ sudāruṇaiḥ❘ |
तयोर्युद्दमभूद्भूयः सर्वलोकभयज्ञ्करम् ‖11‖ |
tayoryuddamabhūdbhūyaḥ sarvalokabhayaGYkaram ‖11‖ |
|
|
दिव्यान्यश्त्राणि शतशो मुमुचे यान्यथाम्बिका❘ |
divyānyaśtrāṇi śataśo mumuce yānyathāmbikā❘ |
बभज्ञ तानि दैत्येन्द्रस्तत्प्रतीघातकर्तृभिः ‖12‖ |
babhaGYa tāni daityendrastatpratīghātakartṛbhiḥ ‖12‖ |
|
|
मुक्तानि तेन चास्त्राणि दिव्यानि परमेश्वरी❘ |
muktāni tena cāstrāṇi divyāni parameśvarī❘ |
बभञ्ज लीलयैवोग्र हूज्कारोच्चारणादिभिः‖13‖ |
babhañja līlayaivogra hūjkāroccāraṇādibhiḥ‖13‖ |
|
|
ततः शरशतैर्देवीं आच्चादयत सोऽसुरः❘ |
tataḥ śaraśatairdevīṃ āccādayata soasuraḥ❘ |
सापि तत्कुपिता देवी धनुश्चिछ्चेद चेषुभिः‖14‖ |
sāpi tatkupitā devī dhanuściChceda ceśhubhiḥ‖14‖ |
|
|
चिन्ने धनुषि दैत्येन्द्रस्तथा शक्तिमथाददे❘ |
cinne dhanuśhi daityendrastathā śaktimathādade❘ |
चिछ्चेद देवी चक्रेण तामप्यस्य करेस्थिताम्‖15‖ |
ciChceda devī cakreṇa tāmapyasya karesthitām‖15‖ |
|
|
ततः खड्ग मुपादाय शत चन्द्रं च भानुमत्❘ |
tataḥ khaḍga mupādāya śata candraṃ ca bhānumat❘ |
अभ्यधावत्तदा देवीं दैत्यानामधिपेश्वरः‖16‖ |
abhyadhāvattadā devīṃ daityānāmadhipeśvaraḥ‖16‖ |
|
|
तस्यापतत एवाशु खड्गं चिच्छेद चण्डिका❘ |
tasyāpatata evāśu khaḍgaṃ cicCheda caṇḍikā❘ |
धनुर्मुक्तैः शितैर्बाणैश्चर्म चार्ककरामलम्‖17‖ |
dhanurmuktaiḥ śitairbāṇaiścarma cārkakarāmalam‖17‖ |
|
|
हताश्वः पतत एवाशु खड्गं चिछ्चेद चण्डिका❘ |
hatāśvaḥ patata evāśu khaḍgaṃ chiChcheda chaṇḍikā❘ |
जग्राह मुद्गरं घोरं अम्बिकानिधनोद्यतः‖18‖ |
jagrāha mudgaraṃ ghoraṃ ambikānidhanodyataḥ‖18‖ |
|
|
चिच्छेदापततस्तस्य मुद्गरं निशितैः शरैः❘ |
cicChedāpatatastasya mudgaraṃ niśitaiḥ śaraiḥ❘ |
तथापि सोऽभ्यधावत्तं मुष्टिमुद्यम्यवेगवान्‖19‖ |
tathāpi soabhyadhāvattaṃ muśhṭimudyamyavegavān‖19‖ |
|
|
स मुष्टिं पातयामास हृदये दैत्य पुङ्गवः❘ |
sa muśhṭiṃ pātayāmāsa hṛdaye daitya puṅgavaḥ❘ |
देव्यास्तं चापि सा देवी तले नो रस्य ताडयत्‖20‖ |
devyāstaṃ cāpi sā devī tale no rasya tāḍayat‖20‖ |
|
|
तलप्रहाराभिहतो निपपात महीतले❘ |
talaprahārābhihato nipapāta mahītale❘ |
स दैत्यराजः सहसा पुनरेव तथोत्थितः‖21‖ |
sa daityarājaḥ sahasā punareva tathotthitaḥ‖21‖ |
|
|
उत्पत्य च प्रगृह्योच्चैर् देवीं गगनमास्थितः❘ |
utpatya ca pragṛhyoccair devīṃ gaganamāsthitaḥ❘ |
तत्रापि सा निराधारा युयुधे तेन चण्डिका‖22‖ |
tatrāpi sā nirādhārā yuyudhe tena caṇḍikā‖22‖ |
|
|
नियुद्धं खे तदा दैत्य श्चण्डिका च परस्परम्❘ |
niyuddhaṃ khe tadā daitya ścaṇḍikā ca parasparam❘ |
चक्रतुः प्रधमं सिद्ध मुनिविस्मयकारकम्‖23‖ |
cakratuḥ pradhamaṃ siddha munivismayakārakam‖23‖ |
|
|
ततो नियुद्धं सुचिरं कृत्वा तेनाम्बिका सह❘ |
tato niyuddhaṃ suciraṃ kṛtvā tenāmbikā saha❘ |
उत्पाट्य भ्रामयामास चिक्षेप धरणीतले‖24‖ |
utpāṭya bhrāmayāmāsa cikśhepa dharaṇītale‖24‖ |
|
|
सक्षिप्तोधरणीं प्राप्य मुष्टिमुद्यम्य वेगवान्❘ |
sakśhiptodharaṇīṃ prāpya muśhṭimudyamya vegavān❘ |
अभ्यधावत दुष्टात्मा चण्डिकानिधनेच्छया‖25‖ |
abhyadhāvata duśhṭātmā caṇḍikānidhanecChayā‖25‖ |
|
|
तमायन्तं ततो देवी सर्वदैत्यजनेशर्वम्❘ |
tamāyantaṃ tato devī sarvadaityajaneśarvam❘ |
जगत्यां पातयामास भित्वा शूलेन वक्षसि‖26‖ |
jagatyāṃ pātayāmāsa bhitvā śūlena vakśhasi‖26‖ |
|
|
स गतासुः पपातोर्व्यां देवीशूलाग्रविक्षतः❘ |
sa gatāsuḥ papātorvyāṃ devīśūlāgravikśhataḥ❘ |
चालयन् सकलां पृथ्वीं साब्दिद्वीपां सपर्वताम् ‖27‖ |
cālayan sakalāṃ pṛthvīṃ sābdidvīpāṃ saparvatām ‖27‖ |
|
|
ततः प्रसन्न मखिलं हते तस्मिन् दुरात्मनि❘ |
tataḥ prasanna makhilaṃ hate tasmin durātmani❘ |
जगत्स्वास्थ्यमतीवाप निर्मलं चाभवन्नभः ‖28‖ |
jagatsvāsthyamatīvāpa nirmalaṃ cābhavannabhaḥ ‖28‖ |
|
|
उत्पातमेघाः सोल्का येप्रागासंस्ते शमं ययुः❘ |
utpātameghāḥ solkā yeprāgāsaṃste śamaṃ yayuḥ❘ |
सरितो मार्गवाहिन्यस्तथासंस्तत्र पातिते ‖29‖ |
sarito mārgavāhinyastathāsaṃstatra pātite ‖29‖ |
|
|
ततो देव गणाः सर्वे हर्ष निर्भरमानसाः❘ |
tato deva gaṇāḥ sarve harśha nirbharamānasāḥ❘ |
बभूवुर्निहते तस्मिन् गन्दर्वा ललितं जगुः‖30‖ |
babhūvurnihate tasmin gandarvā lalitaṃ jaguḥ‖30‖ |
|
|
अवादयं स्तथैवान्ये ननृतुश्चाप्सरोगणाः❘ |
avādayaṃ stathaivānye nanṛtuścāpsarogaṇāḥ❘ |
ववुः पुण्यास्तथा वाताः सुप्रभोऽ भूद्धिवाकरः‖31‖ |
vavuḥ puṇyāstathā vātāḥ suprabhoa bhūddhivākaraḥ‖31‖ |
|
|
जज्वलुश्चाग्नयः शान्ताः शान्तदिग्जनितस्वनाः‖32‖ |
jajvaluścāgnayaḥ śāntāḥ śāntadigjanitasvanāḥ‖32‖ |
|
|
‖ स्वस्ति श्री मार्कण्डेय पुराणे सावर्निकेमन्वन्तरे देवि महत्म्ये शुम्भोवधो नाम दशमो ध्यायः समाप्तं ‖ |
‖ svasti śrī mārkaṇḍeya purāṇe sāvarnikemanvantare devi mahatmye śumbhovadho nāma daśamo dhyāyaḥ samāptaṃ ‖ |
|
|
**आहुति |
**āhuti |
** ॐ क्लीं जयन्ती साङ्गायै सशक्तिकायै सपरिवारायै सवाहनायै कामेश्वर्यै महाहुतिं समर्पयामि नमः स्वाहा ‖ |
** oṃ klīṃ jayantī sāṅgāyai saśaktikāyai saparivārāyai savāhanāyai kāmeśvaryai mahāhutiṃ samarpayāmi namaḥ svāhā ‖ |
|
|